Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Liṅgapurāṇa
Sūryaśataka
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Janmamaraṇavicāra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 55.1 tāratamyavikalpācca yātyāvṛtirasaṃkhyatām /
Bodhicaryāvatāra
BoCA, 9, 55.1 kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā /
Liṅgapurāṇa
LiPur, 1, 9, 16.2 pratibhā pratibhāvṛtiḥ pratibhāva iti sthitiḥ //
Sūryaśataka
SūryaŚ, 1, 4.1 prabhraśyatyuttarīyatviṣi tamasi samudvīkṣya vītāvṛtīnprāgjantūṃstantūn yathā yānatanu vitanute tigmarocirmarīcīn /
Viṃśatikākārikā
ViṃKār, 1, 14.2 chāyāvṛtī kathaṃ vā anyo na piṇḍaś cen na tasya te //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //
Viṣṇupurāṇa
ViPur, 3, 17, 5.2 ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 14.1 tac cāsyāvṛtiśūnyatvān na vyañjakamapekṣate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 2.0 na caiśvaraṃ jñānamevaṃvidhaṃ pūrvoktādevāvṛtiśūnyatvāt kāraṇāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 6.0 jantūnprāṇino vītāvṛtīn āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokya samudvīkṣya //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 6.0 jantūnprāṇino vītāvṛtīn āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokya samudvīkṣya //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 6.0 jantūnprāṇino vītāvṛtīn āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokya samudvīkṣya //
Tantrāloka
TĀ, 1, 85.1 svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti /
TĀ, 1, 138.2 tathāpyāvṛtinirhrāsatāratamyāt sa lakṣyate //
TĀ, 8, 358.1 śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param /
TĀ, 8, 358.2 vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā //
TĀ, 8, 359.1 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
TĀ, 8, 359.2 śaktyāvṛtestu tejasvidhruveśābhyām alaṃkṛtam //
TĀ, 8, 360.1 tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ /
TĀ, 8, 360.2 mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā //
TĀ, 8, 361.2 śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam //
TĀ, 8, 362.1 asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ /
TĀ, 8, 363.1 ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ /
TĀ, 8, 364.1 icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam /
TĀ, 8, 365.1 bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti /
TĀ, 8, 377.1 ūrdhve bindvāvṛtirdīptā tatra tatra padmaṃ śaśiprabham /
TĀ, 8, 387.2 ityardhendunirodhyantabindvāvṛtyūrdhvato mahān //
TĀ, 11, 14.1 uktā tathāpyapratighe nāsmin āvṛtisaṃbhavaḥ /
Ānandakanda
ĀK, 1, 3, 22.2 kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam //
Janmamaraṇavicāra
JanMVic, 1, 17.1 ṣaḍ etāny āvṛtivaśāt kañcukāni mitātmanaḥ /