Occurrences

Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Chāndogyopaniṣad
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 7.2 yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ /
JUB, 3, 33, 7.1 sa eṣa brahmaṇa āvartaḥ /
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 4.0 evam eva prāgvartamāna evaṃ dakṣiṇata evam udagāvarte //
Kauśikasūtra
KauśS, 3, 1, 2.0 nāvyāyā dakṣiṇāvarte śāpeṭaṃ nikhanet //
KauśS, 13, 1, 31.0 prasavyeṣvāvarteṣu //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 5.1 etena dharmeṇa dakṣiṇāvarto dakṣiṇasmāt pakṣād uttaram uttarasyāḥ śroṇyā dakṣiṇam aṃsaṃ dakṣiṇasyā uttaram //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 9.1 āvartāvapi yasyai syātāṃ pradakṣiṇau grīvāyām //
Carakasaṃhitā
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Lalitavistara
LalVis, 7, 97.6 bhinnāñjanamayūrakalāpābhinīlavallitapradakṣiṇāvartakeśaḥ /
LalVis, 7, 97.26 ūrdhvāgrābhipradakṣiṇāvartaromāḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 19, 8.2 gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram //
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 1, 68, 47.4 gatī rūpaṃ ca ceṣṭā ca āvartā lakṣaṇāni ca /
MBh, 1, 69, 26.5 dhṛṣṇuprakṛtibhāvau ca āvartā romarājayaḥ /
MBh, 1, 191, 16.7 bhṛṅgāliromalatikā hyāvartanibhanābhikāḥ /
MBh, 1, 213, 12.37 prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam /
MBh, 2, 53, 22.2 ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ /
MBh, 3, 15, 19.2 sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā //
MBh, 3, 39, 17.2 nadīś ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ //
MBh, 3, 69, 12.3 śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ //
MBh, 3, 108, 8.2 samudbhrāntamahāvartā mīnagrāhasamākulā //
MBh, 3, 155, 17.1 salilāvartasaṃjātaiḥ puṣpitaiś ca mahīruhaiḥ /
MBh, 4, 30, 12.1 śatasūryaṃ śatāvartaṃ śatabindu śatākṣimat /
MBh, 4, 56, 5.1 śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām /
MBh, 5, 150, 25.1 janaughasalilāvarto rathanāgāśvamīnavān /
MBh, 6, 4, 16.2 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 6, 15, 26.3 gadāsimakarāvartaṃ hayagrāhaṃ gajākulam //
MBh, 6, 16, 45.1 unmattamakarāvartau mahāgrāhasamākulau /
MBh, 6, 74, 32.1 śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam /
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 6, 114, 71.1 āsīd gāṅga ivāvarto muhūrtam udadher iva /
MBh, 7, 13, 10.1 śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam /
MBh, 7, 13, 14.1 mahārathaśatāvartāṃ bhūmireṇūrmimālinīm /
MBh, 7, 14, 16.1 maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca /
MBh, 7, 15, 42.1 śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm /
MBh, 7, 19, 61.2 rathaughatumulāvartaḥ prababhau sainyasāgaraḥ //
MBh, 7, 20, 32.1 kavacormidhvajāvartāṃ martyakūlāpahāriṇīm /
MBh, 7, 31, 42.1 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam /
MBh, 7, 35, 13.2 āsīd gāṅga ivāvarto muhūrtam udadher iva //
MBh, 7, 74, 51.1 śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam /
MBh, 7, 83, 29.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 7, 131, 31.2 vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī //
MBh, 8, 32, 13.1 tasmin sainye mahāvarte pātālāvartasaṃnibhe /
MBh, 8, 32, 13.1 tasmin sainye mahāvarte pātālāvartasaṃnibhe /
MBh, 8, 55, 39.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 9, 8, 29.2 śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā //
MBh, 9, 11, 9.1 maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca /
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 12, 43, 12.1 sviṣṭakṛd bhiṣagāvartaḥ kapilastvaṃ ca vāmanaḥ /
MBh, 12, 103, 8.1 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 12, 160, 39.2 tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ //
MBh, 12, 227, 13.1 kālodakena mahatā varṣāvartena saṃtatam /
MBh, 12, 232, 21.1 pramoho bhrama āvarto ghrāṇaśravaṇadarśane /
MBh, 12, 242, 15.2 ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām //
MBh, 12, 266, 7.1 bhramaṃ pramoham āvartam abhyāsād vinivartayet /
MBh, 12, 290, 64.2 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam //
MBh, 13, 79, 1.3 ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe //
MBh, 13, 80, 22.1 karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ /
MBh, 13, 110, 43.1 vimānaṃ maṇḍalāvartam āvartagahanāvṛtam /
MBh, 13, 110, 43.1 vimānaṃ maṇḍalāvartam āvartagahanāvṛtam /
MBh, 13, 135, 46.1 yugādikṛd yugāvarto naikamāyo mahāśanaḥ /
MBh, 15, 20, 12.2 gavāśvamakarāvarto nārīratnamahākaraḥ //
MBh, 16, 6, 9.2 rathyāsrotojalāvartāṃ catvarastimitahradām //
Rāmāyaṇa
Rām, Ay, 41, 27.2 śīghragām ākulāvartāṃ tamasām ataran nadīm //
Rām, Ay, 44, 4.1 tām ūrmikalilāvartām anvavekṣya mahārathaḥ /
Rām, Su, 41, 12.1 āvarta iva gaṅgāyāstoyasya vipulo mahān /
Rām, Yu, 46, 21.1 āvarta iva saṃjajñe ubhayoḥ senayostadā /
Rām, Yu, 60, 25.1 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ /
Rām, Yu, 67, 9.1 pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 5.2 pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvām adhīmaḥ //
Amarakośa
AKośa, 1, 264.2 mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 13.2 prāpyānnaṃ saviṣaṃ tv agnir ekāvartaḥ sphuṭaty ati //
AHS, Śār., 3, 31.1 tatraikāṃ dve tathāvartau catasraś ca kacāntagāḥ /
AHS, Śār., 3, 112.1 udaraṃ dakṣiṇāvartagūḍhanābhi samunnatam /
AHS, Śār., 4, 31.2 tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu //
AHS, Śār., 4, 44.2 saṃdhau viṃśatirāvartau maṇibandhau kukundarau //
AHS, Śār., 4, 57.2 aṃsāṃsaphalakāvartaviṭaporvīkukundarāḥ //
AHS, Utt., 14, 5.1 tatrāvartacalā dṛṣṭirāvartakyaruṇāsitā /
AHS, Utt., 28, 17.2 sarvajaḥ śambukāvartaḥ śambukāvartasaṃnibhaḥ //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Divyāvadāna
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 187.0 anulomapratilomaṃ mahāparvataṃ samatikramya āvarto nāma mahāsamudraḥ //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 190.0 sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 191.0 yojanaṃ gatvā dvitīye āvarte unmajjate //
Divyāv, 8, 192.0 sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Divyāv, 8, 195.0 āvartaṃ mahāsamudramabhiniṣkramya āvarto nāma parvato 'manuṣyāvacaritaḥ //
Divyāv, 8, 195.0 āvartaṃ mahāsamudramabhiniṣkramya āvarto nāma parvato 'manuṣyāvacaritaḥ //
Divyāv, 8, 201.0 gṛhītvā netre añjayitvā śirasi baddhvā samālabhya āvartaḥ parvato 'dhiroḍhavyaḥ //
Divyāv, 8, 202.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemeṇātikrāmati āvartaṃ parvatam aviheṭhitaḥ śaṅkhanābhena rākṣasena //
Divyāv, 8, 204.0 āvartaṃ parvatamatikramya nīlodo nāma mahāsamudraḥ //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 1.1 sūtrāmbhasaṃ padāvartaṃ pārāyaṇarasātalam /
Liṅgapurāṇa
LiPur, 1, 7, 14.2 yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam //
LiPur, 1, 7, 29.1 saptamastasya vakṣyāmi yugāvarteṣu yoginaḥ /
LiPur, 1, 7, 31.1 samprekṣya sarvakāleṣu tathāvarteṣu yoginām /
LiPur, 1, 7, 36.2 yogācāryāvatārā ye sarvāvarteṣu suvratāḥ //
LiPur, 1, 7, 52.2 śiṣyāstvete mahātmānaḥ sarvāvarteṣu yoginām //
LiPur, 1, 8, 2.2 yogasthānamadho nābherāvartaṃ madhyamaṃ bhruvoḥ //
LiPur, 1, 88, 49.2 mṛtpiṇḍastu yathā cakre cakrāvartena pīḍitaḥ //
LiPur, 1, 98, 72.1 yugādikṛd yugāvarto gaṃbhīro vṛṣavāhanaḥ /
LiPur, 2, 8, 8.2 āsīttṛtīye tretāyāmāvartte ca manoḥ prabhoḥ //
LiPur, 2, 25, 77.1 vajrāvartaparyantānapi pūjayet //
LiPur, 2, 48, 31.1 sarvāvarteṣu rūpāṇi jagatāṃ ca hitāya vai /
Matsyapurāṇa
MPur, 43, 34.2 mārutāviddhaphenaugham āvartākṣiptaduḥsaham //
MPur, 116, 10.2 āvartanābhigambhīrāṃ dvīporujaghanasthalīm //
MPur, 128, 81.2 āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa //
MPur, 149, 16.2 nadyaśca rudhirāvartā harṣadāḥ piśitāśinām /
MPur, 153, 134.2 rudhiraughahradāvartā śavarāśiśiloccayaiḥ //
MPur, 154, 224.2 paścānmūlakriyārambhagambhīrāvartadustaraḥ //
MPur, 156, 36.1 lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk /
MPur, 167, 52.2 ahaṃ yogī yugākhyasya yugāntāvarta eva ca //
MPur, 172, 32.2 traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 32.0 paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate //
Suśrutasaṃhitā
Su, Nid., 2, 6.1 śaṅkhāvartanibhāś cāpi uparyupari saṃsthitāḥ /
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Śār., 5, 43.1 śaṅkhanābhyākṛtir yonis tryāvartā sā prakīrtitā /
Su, Śār., 5, 43.2 tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā //
Su, Śār., 6, 6.5 jatruṇa ūrdhvaṃ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti //
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 13.2 vaikalyakaraṇānyāhurāvartau dvau tathaiva ca //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Viṣṇupurāṇa
ViPur, 1, 9, 93.1 kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat /
ViPur, 5, 3, 18.1 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām /
ViPur, 5, 27, 3.2 kallolajanitāvarte sughore makarālaye //
ViPur, 5, 30, 17.2 viṣṇumāyāmahāvartamohāndhatamasā vṛtāḥ //
ViPur, 6, 3, 26.2 jvālāmālāmahāvartas tatraiva parivartate //
ViPur, 6, 3, 27.2 jvālāvartaparīvāram upakṣīṇacarācaram //
Viṣṇusmṛti
ViSmṛ, 1, 8.2 upākarmoṣṭharuciraḥ pravargyāvartabhūṣaṇaḥ //
Śatakatraya
ŚTr, 2, 46.1 āvartaḥ saṃśayānām avinayabhuvanaṃ paṭṭanaṃ sāhasānāṃ doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetram apratyayānām /
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 77.1 udgamāvartavāto 'yaṃ prāṇa ity ucyate budhaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 27.1 nigūḍhajatruṃ pṛthutuṅgavakṣasam āvartanābhiṃ valivalgūdaraṃ ca /
BhāgPur, 4, 21, 16.2 āvartanābhirojasvī kāñcanorurudagrapāt //
BhāgPur, 4, 24, 50.2 pratisaṃkrāmayadviśvaṃ nābhyāvartagabhīrayā //
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
Bhāratamañjarī
BhāMañj, 1, 795.2 babhūva rudhirāvartaiḥ pūryamāṇamivābhitaḥ //
BhāMañj, 1, 1126.2 vrajantīṃ vīcinicayaiḥ kṣaṇamāvartanartitām //
BhāMañj, 5, 203.2 dustare rudhirāvarte bhīmaṃ drakṣyasi saṃgare //
BhāMañj, 5, 415.1 dakṣiṇāvartaśuddhānāṃ śatānyaṣṭau prayaccha me /
BhāMañj, 5, 521.2 cakrire rudhirāvartapūrṇāmiva nabhastaṭīm //
BhāMañj, 7, 34.2 vidadhe raktataṭinīmāvartahṛtakuñjarām //
BhāMañj, 7, 66.2 vidadhe rudhirāvartaiḥ kṛtāntodyānavāhinīm //
BhāMañj, 7, 127.1 nirmaryāde raṇe tasmin rudhirāvartadustare /
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 7, 545.2 naurivābdhermahāvātairbabhrāmāvartanartitā //
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
BhāMañj, 9, 55.1 tasminmuhūrte pralayāvartasaṃkrāntagocare /
BhāMañj, 13, 747.1 sukhaduḥkhaśatāvarte vipule 'smindhanārṇave /
BhāMañj, 13, 1667.2 tataśca rāsabho ghoro narakāvartanirgataḥ //
BhāMañj, 13, 1670.1 amedhyāvartakalile jāyate kutsitaḥ krimī /
Garuḍapurāṇa
GarPur, 1, 45, 19.2 sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ //
GarPur, 1, 64, 1.3 nābhiśca dakṣiṇāvartā sā kanyā kulavardhinī //
GarPur, 1, 65, 17.1 dakṣiṇāvartacalitamūtrābhiśca nṛpāḥ smṛtāḥ /
GarPur, 1, 65, 26.2 vāmāvartaśca sādhyaṃ vai medhāṃ dakṣiṇatastathā //
GarPur, 1, 65, 29.2 mṛdubhiḥ susamaiścaiva dakṣiṇāvartaromabhiḥ //
GarPur, 1, 65, 98.1 nābhiḥ pradakṣiṇāvartā madhyaṃ trivaliśobhitam /
GarPur, 1, 65, 114.1 vāmāvartaṃ nimnamalpaṃ duḥkhitānāṃ ca guhyakam /
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
Kathāsaritsāgara
KSS, 5, 3, 10.2 asyāhuḥ sumahāvartam adhastād vaḍavāmukham //
KSS, 5, 3, 11.2 atrāvarte gatānāṃ hi na bhavatyāgamaḥ punaḥ //
KSS, 5, 3, 15.1 tadāvarte gabhīre 'tra vayaṃ mṛtyorivānane /
Kālikāpurāṇa
KālPur, 55, 52.1 granthiḥ pradakṣiṇāvartaḥ sa brahmagranthisaṃjñakaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 23.3 śeṣaṃ meghaṃ vijānīyādāvartādi yathākramam //
KṛṣiPar, 1, 24.2 catvāro jaladāḥ proktā āvartādi yathākramam //
KṛṣiPar, 1, 25.1 ekadeśena cāvartaḥ saṃvartaḥ sarvato jalam /
KṛṣiPar, 1, 238.3 māpanaṃ vāmāvartena dakṣiṇe na kadācana //
KṛṣiPar, 1, 239.1 yāmyāvartena dhānyānāṃ māpanaṃ vyayakārakam /
KṛṣiPar, 1, 239.2 vāmāvartena sukhadaṃ dhānyavṛddhikaraṃ param //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 165.2 dvitīyā dakṣiṇāvartā vṛścikālī viṣāṇikā //
Maṇimāhātmya
MaṇiMāh, 1, 48.1 raktāṅgo raktarekhaś ca āvartaiḥ śobhanair yutaḥ /
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Narmamālā
KṣNarm, 1, 49.1 hastāṅgulīnyastahaimatriguṇāvartavālikam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 5.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ sārthakameva //
Rasahṛdayatantra
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
Rasārṇava
RArṇ, 2, 23.2 yatpādau māṃsalau snigdhau vartulāvartaromakau //
RArṇ, 11, 154.2 bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate //
RArṇ, 16, 27.1 bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /
Rājanighaṇṭu
RājNigh, Parp., 31.1 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā /
RājNigh, Parp., 31.2 vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ //
RājNigh, Śat., 186.2 apānāvartaśamanī jaṭharāmayahāriṇī //
RājNigh, 13, 212.2 āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //
Tantrāloka
TĀ, 16, 42.1 vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 26.1 praṇavādinamo'ntena vāmāvartena pūjayet /
Ānandakanda
ĀK, 1, 5, 62.2 krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate //
ĀK, 2, 8, 194.0 āvartamaṇirāvarto rājāvarto'nalāhvayaḥ //
Āryāsaptaśatī
Āsapt, 2, 47.2 bhavatānanyagatiḥ sā vihitāvartena taraṇir iva //
Āsapt, 2, 106.1 āvartair ātarpaṇaśobhāṃ ḍiṇḍīrapāṇḍurair dadhatī /
Āsapt, 2, 416.2 āvartapatitanaukāyitam anayā vinayam apanīya //
Āsapt, 2, 533.1 vindhyācala iva dehas tava vividhāvartanarmadanitambaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 139.2 tūlagranthisamā ṛddhir vāmāvartaphalā ca sā //
BhPr, 6, 2, 140.1 vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ /
BhPr, 6, 8, 143.2 āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /
Dhanurveda
DhanV, 1, 151.1 bāṇabhaṅgakarāvarttaṃ kāṣṭhacchedanam eva ca /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 33.1 kalpānte 'py āvartarūpaṃ varuṇālayamadhyabhāk /
GokPurS, 1, 33.2 na vinaśyati tasmāc ca varuṇāvartasaṃjñakam //
Haribhaktivilāsa
HBhVil, 3, 355.1 prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle /
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
HBhVil, 5, 304.3 vikārāvartanābhiś ca nārasiṃhī tathaiva ca //
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca yā śilā /
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca yā śilā /
HBhVil, 5, 331.2 kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ /
HBhVil, 5, 354.1 pradakṣiṇāvartakṛtavanamālāvibhūṣitā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 33.2 amandāvartavegena tundaṃ savyāpasavyataḥ //
Mugdhāvabodhinī
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
Rasakāmadhenu
RKDh, 1, 2, 21.1 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 27.1 tato 'drākṣaṃ samudrānte mahadāvartasaṃkulām /
SkPur (Rkh), Revākhaṇḍa, 7, 16.2 nānātaraṃgabhinnoda āvartodvartasaṃkule //
SkPur (Rkh), Revākhaṇḍa, 15, 25.2 nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām //
SkPur (Rkh), Revākhaṇḍa, 20, 21.2 viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 49, 33.1 tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 7.1 tatrāvaṭaṃ samudbhūtaṃ dhūmāvartas tato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 231, 13.2 saptaiva vahnivihitānyathāpyāvartasaptakam //
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.6 hrīṃ iti bhramarāvartasaṃghaṭṭavedhaḥ /
UḍḍT, 15, 1.3 akṣaraikaṃ pūrvāvartakrameṇa lekhitavyam /
Yogaratnākara
YRā, Dh., 344.1 dakṣiṇāvartaśaṅkhastu tridoṣaghnaḥ śucirnidhiḥ /