Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāvyādarśa
Liṅgapurāṇa
Ratnaṭīkā
Sūryaśataka
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 26.1 brahmacāriṇaḥ śavakarmaṇā vratāvṛttir anyatra mātāpitror ācāryāc ca //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 15.10 teṣāṃ na punar āvṛttiḥ //
Gopathabrāhmaṇa
GB, 1, 4, 16, 6.0 ṣaḍahayor hy āvṛttim anvāvartante //
GB, 1, 5, 1, 9.0 tryāvṛttir jyotir gaur āyuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 9.0 ekadravye karmāvṛttau sakṛnmantravacanaṃ kṛtatvāt //
KātyŚS, 1, 7, 26.0 āvṛttisāmanteṣu pradakṣiṇam //
KātyŚS, 1, 7, 28.0 pradhānadravyavyāpattau sāṅgāvṛttis tadādeśāt //
KātyŚS, 5, 11, 16.0 āvṛttir anījānasya //
KātyŚS, 6, 1, 2.0 āvṛttimukhayor vā //
Taittirīyasaṃhitā
TS, 6, 1, 7, 67.0 tam evāsyai parastād dadhāty āvṛttyai //
TS, 6, 1, 8, 2.6 āvṛttyai /
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 7.0 ṛtuvyāvṛttau sūyavasa āvṛttimukha āvṛttimukhe vā //
ĀpŚS, 7, 28, 7.0 ṛtuvyāvṛttau sūyavasa āvṛttimukha āvṛttimukhe vā //
Mahābhārata
MBh, 3, 165, 6.1 prayogam upasaṃhāram āvṛttiṃ ca dhanaṃjaya /
MBh, 4, 43, 3.2 nāvṛttir gacchatām asti sarpāṇām iva sarpatām //
MBh, 6, BhaGī 8, 23.1 yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ /
MBh, 12, 136, 172.2 dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam //
MBh, 12, 249, 12.2 prasādya tvāṃ mahādeva yācāmyāvṛttijāḥ prajāḥ //
MBh, 12, 255, 29.1 āvṛttistatra caikasya nāstyāvṛttir manīṣiṇām /
MBh, 12, 255, 29.1 āvṛttistatra caikasya nāstyāvṛttir manīṣiṇām /
MBh, 12, 283, 2.2 kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ /
MBh, 12, 294, 46.1 na tvevaṃ vartamānānām āvṛttir vidyate punaḥ /
MBh, 12, 327, 52.2 prīto 'haṃ pradiśāmyadya phalam āvṛttilakṣaṇam //
MBh, 13, 2, 84.2 yatra nāvṛttim abhyeti śāśvatāṃstān sanātanān //
MBh, 13, 23, 11.3 tathā duścaritaṃ sarvaṃ trayyāvṛttyā vinaśyati //
Saundarānanda
SaundĀ, 12, 8.1 mahatāmapi bhūtānāmāvṛttiriti cintayan /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 33.2 āvṛttyā sarvavidyānāṃ sthiratām udapādayam //
BKŚS, 11, 68.2 iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā //
Divyāvadāna
Divyāv, 18, 334.1 sthāvarāvṛttiprajñaptāḥ stūpadāsā dattāḥ //
Kirātārjunīya
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kāvyādarśa
KāvĀ, 1, 55.1 varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca /
KāvĀ, 1, 61.1 āvṛttiṃ varṇasaṃghātagocarāṃ yamakaṃ viduḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 4.1 svabhāvākhyānam upamā rūpakaṃ dīpakāvṛttiḥ /
Liṅgapurāṇa
LiPur, 1, 40, 86.2 eṣā caturyugāvṛttir ā sahasrād guṇīkṛtā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 17.0 anyattu kudānam āvṛttiphalatvād iti //
Sūryaśataka
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
Viṣṇupurāṇa
ViPur, 6, 3, 29.2 gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ //
Garuḍapurāṇa
GarPur, 1, 161, 7.2 viṣayāvṛttibuddhiśca śokaśoṣādayo 'pi ca //
Kathāsaritsāgara
KSS, 2, 6, 64.2 prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ //
Mātṛkābhedatantra
MBhT, 6, 55.1 sahasrāvṛttipāṭhena yat phalaṃ labhate naraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 15.0 āvṛttyā caitadyojyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 9.0 atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 9.0 śramādhāne hetumāhāvṛttibhrāntaviśvāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 10.0 āvṛttyā paunaḥpunyena bhrāntaṃ paryaṭitaṃ viśvaṃ jagadyaiste tathoktāḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
Tantrāloka
TĀ, 1, 30.2 tata eva samucchedyamityāvṛttyā nirūpitam //
TĀ, 16, 50.1 āvṛttiśatayogena paśornirvāpaṇaṃ bhavet /
Āryāsaptaśatī
Āsapt, 2, 553.1 śataśo gatir āvṛttiḥ śataśaḥ kaṇṭhāvalambanaṃ śataśaḥ /
Āsapt, 2, 596.2 tasyā eva punaḥ punar āvṛttau dugdham iva madhuram //
Āsapt, 2, 667.1 hṛdayaṃ mama pratikṣaṇavihitāvṛttiḥ sakhe priyāśokaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
Haribhaktivilāsa
HBhVil, 2, 110.1 saṃhāramudrayā kṛṣṇe saṃyojyāvṛttidevatāḥ /
Kokilasaṃdeśa
KokSam, 1, 40.2 dṛṣṭvā dūrād anuminutamām uṣṇaśītaiḥ samīraiḥ saṃdigdhāyāṃ vipadi sahasāvṛttirārtiṃ hi sūte //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.2 kavitvaṃ bhuktimuktī ca caturāvṛttitarpaṇāt //
Paraśurāmakalpasūtra, 3, 19.1 bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 5.0 etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā //
Sātvatatantra
SātT, 4, 36.1 tadā tu bhagavannāmnām āvṛttau vṛttayet sadā /