Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Nāṭyaśāstra
Tantrākhyāyikā
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Āryāsaptaśatī
Nāḍīparīkṣā

Arthaśāstra
ArthaŚ, 1, 21, 8.1 viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabhūmau cānavasthānam iti //
Buddhacarita
BCar, 1, 67.1 ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
Mahābhārata
MBh, 5, 166, 39.1 manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam /
MBh, 12, 99, 21.1 āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi /
Amaruśataka
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 35.1 bhrātur antikam āyātā sāvegā vegavatyapi /
BKŚS, 21, 41.1 brahmacārī tu sāvegaḥ parivrājakam uktavān /
Daśakumāracarita
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
Kirātārjunīya
Kir, 17, 5.2 laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa //
Kir, 17, 38.1 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau /
Nāṭyaśāstra
NāṭŚ, 6, 19.1 vrīḍā capalatā harṣa āvego jaḍatā tathā /
NāṭŚ, 6, 67.4 bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ /
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Tantrākhyāyikā
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
Śatakatraya
ŚTr, 2, 102.1 keśānākulayan dṛśo mukulayan vāso balād ākṣipannātanvan pulakodgamaṃ prakaṭayann āvegakampaṃ śanaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 234.1 āvegastu tvaristūrṇiḥ saṃvegaḥ saṃbhramastvarā /
Bhāratamañjarī
BhāMañj, 1, 791.1 pātayitvā ca sāvegaṃ niṣpipeṣa mahītale /
BhāMañj, 6, 203.2 divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat //
BhāMañj, 7, 389.2 sāvegaṃ preritagajaḥ so 'tha sātyakimādravat //
BhāMañj, 7, 646.2 cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ //
BhāMañj, 7, 773.1 iti bruvāṇe saṃrambhātsāvegaṃ kaiṭabhadviṣi /
BhāMañj, 10, 40.1 nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam /
Kathāsaritsāgara
KSS, 1, 5, 101.1 tacchrutvābhinavodbhūtaśokāvegavicetanaḥ /
KSS, 3, 1, 16.2 śokāvegena balinā sa gulmaḥ svayamasphuṭat //
KSS, 4, 1, 82.1 tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
KSS, 4, 1, 97.2 tad eva sādhvasāvegasaṃpāte puṣpapelavam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.2 jalayantrabhramāvegasadṛśībhiḥ pravṛttibhiḥ /
Āryāsaptaśatī
Āsapt, 2, 475.2 srotasa iva nimnaṃ prati rāgasya dviguṇa āvegaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 84.1 yadā nāḍī hatāvegā spandate naiva labhate /