Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 831.2 prahiṇomi nijaṃ putramahamasmai mahāśine //
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
BhāMañj, 6, 81.2 te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ //
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 72.1 praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ /
BhāMañj, 13, 73.1 ātmānaṃ menire mūrkhāḥ prahṛṣṭā vighasāśinam /
BhāMañj, 13, 74.2 duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ //
BhāMañj, 13, 75.2 bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ //
BhāMañj, 13, 726.2 spardhākathaiva kā nityamākiṃcanyāmṛtāśibhiḥ //
BhāMañj, 13, 858.2 yajñopayuktamāṃsāśī bhavenmāṃsavivarjakaḥ //
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 871.2 tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate //
BhāMañj, 13, 1046.1 paricchinnāśinaḥ kiṃ te koṭibhirbhūmisaṃcayaiḥ /
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
BhāMañj, 13, 1688.1 amāṃsāśī jagadbandhuḥ prāṇināmabhayapradaḥ /
BhāMañj, 15, 13.1 viyogaśatadagdhānāmavamānaviṣāśinām /