Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 46, 120.1 balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ /
Su, Sū., 46, 134.1 atīva rūkṣaṃ māṃsaṃ tu vihaṅgānāṃ phalāśinām /
Su, Sū., 46, 134.2 bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām //
Su, Sū., 46, 135.1 matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Śār., 4, 89.1 ekāśinaṃ caudarikamāsuraṃ sattvamīdṛśam /
Su, Cik., 1, 82.2 māṃsāśināṃ ca māṃsāni bhakṣayedvidhivannaraḥ //
Su, Cik., 3, 3.1 alpāśino 'nātmavato jantor vātātmakasya ca /
Su, Cik., 9, 72.1 nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ /
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 40, 109.1 gudapākastu pittena yasya syādahitāśinaḥ /
Su, Utt., 40, 167.1 atisāre nivṛtte 'pi mandāgnerahitāśinaḥ /
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 44, 27.1 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //