Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 3, 3, 9.1 pañcaivāpacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinas toyāhārā vāyubhakṣāś ceti //
BaudhDhS, 3, 3, 11.1 hastenādāya pravṛttāśinaḥ //
BaudhDhS, 4, 7, 6.2 maunavratī haviṣyāśī nigṛhītendriyakriyaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
Gautamadharmasūtra
GautDhS, 1, 3, 25.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 15.0 tāv ubhau tatprabhṛti trirātram akṣārālavaṇāśinau brahmacāriṇau bhūmau saha śayīyātām //
GobhGS, 2, 10, 47.0 trirātram akṣārālavaṇāśī bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
Jaiminīyabrāhmaṇa
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
Kauśikasūtra
KauśS, 5, 6, 18.0 trirātram arasāśī snātavrataṃ carati //
KauśS, 7, 8, 32.0 yathākāmaṃ dvādaśarātram arasāśī bhavati //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
Khādiragṛhyasūtra
KhādGS, 2, 5, 11.0 amadhumāṃsāśī syāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 5, 10.0 adhaḥśāyy akṣārālavaṇāśī syāt //
PārGS, 2, 8, 2.0 amāṃsāśy amṛṇmayapāyī //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 3, 8, 1.0 tad evaṃ trirātram haviṣyāśinau brahmacāriṇau dhautavastravratacāriṇau syātām //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
ĀśvGS, 4, 4, 16.0 trirātram akṣārālavaṇāśinaḥ syuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 6.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 12, 8.0 ācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 6, 1, 2.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī //
Carakasaṃhitā
Ca, Sū., 5, 3.1 mātrāśī syāt /
Ca, Sū., 5, 70.1 nivātoṣṇasamācārī hitāśī niyatendriyaḥ /
Ca, Sū., 13, 36.1 nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca /
Ca, Sū., 23, 25.1 vyāyāmanityo jīrṇāśī yavagodhūmabhojanaḥ /
Ca, Sū., 27, 58.2 prasahānāṃ viśeṣeṇa māṃsaṃ māṃsāśināṃ bhiṣak //
Ca, Nid., 6, 11.2 hitāśī syānmitāśī syātkālabhojī jitendriyaḥ /
Ca, Nid., 6, 11.2 hitāśī syānmitāśī syātkālabhojī jitendriyaḥ /
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 4, 63.1 garbhiṇīṃ sthaviraṃ bālaṃ rūkṣālpapramitāśinam /
Ca, Cik., 5, 58.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ māṃsakṣīraghṛtāśinaḥ //
Ca, Cik., 1, 3, 53.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
Ca, Cik., 1, 4, 32.2 samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam //
Ca, Cik., 2, 4, 10.2 vastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām //
Mahābhārata
MBh, 1, 68, 11.18 phalamūlāśino dāntān kṛśān dhamanisaṃtatān /
MBh, 1, 79, 12.2 piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi //
MBh, 1, 110, 30.2 valkalī phalamūlāśī cariṣyāmi mahāvane //
MBh, 3, 2, 58.1 vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ /
MBh, 3, 170, 48.2 anekarūpasaṃyuktair māṃsamedovasāśibhiḥ /
MBh, 3, 182, 7.1 taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam /
MBh, 3, 184, 15.1 kṛśānuṃ ye juhvati śraddadhānāḥ satyavratā hutaśiṣṭāśinaś ca /
MBh, 3, 199, 12.1 amāṃsāśī bhavatyevam ityapi śrūyate śrutiḥ /
MBh, 5, 36, 30.2 mitradrohī naikṛtiko 'nṛtī vā pūrvāśī vā pitṛdevātithibhyaḥ //
MBh, 5, 50, 10.2 bahvāśī vipratīpaśca bālye 'pi rabhasaḥ sadā //
MBh, 5, 99, 1.2 ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām /
MBh, 5, 157, 16.1 taṃ ca tūbarakaṃ mūḍhaṃ bahvāśinam avidyakam /
MBh, 6, BhaGī 3, 13.1 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ /
MBh, 6, BhaGī 18, 52.1 viviktasevī laghvāśī yatavākkāyamānasaḥ /
MBh, 8, 27, 77.1 yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā /
MBh, 8, 30, 15.2 apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ //
MBh, 8, 30, 15.2 apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ //
MBh, 10, 8, 133.2 nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ //
MBh, 12, 9, 4.2 araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha //
MBh, 12, 11, 4.2 suduṣkaraṃ manuṣyaiśca yat kṛtaṃ vighasāśibhiḥ //
MBh, 12, 11, 6.3 asmānnūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ //
MBh, 12, 11, 7.3 ucchiṣṭabhojino mandān anye vai vighasāśinaḥ //
MBh, 12, 11, 23.1 durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ /
MBh, 12, 11, 24.2 avaśiṣṭāni ye 'śnanti tān āhur vighasāśinaḥ //
MBh, 12, 21, 13.2 kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit //
MBh, 12, 36, 5.1 saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ /
MBh, 12, 112, 31.2 na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām //
MBh, 12, 182, 3.1 śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ /
MBh, 12, 208, 15.2 viviktacārī laghvāśī tapasvī niyatendriyaḥ //
MBh, 12, 214, 6.2 amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet //
MBh, 12, 214, 7.1 amṛtāśī sadā ca syānna ca syād viṣabhojanaḥ /
MBh, 12, 214, 7.2 vighasāśī sadā ca syāt sadā caivātithipriyaḥ //
MBh, 12, 214, 8.3 vighasāśī kathaṃ ca syāt sadā caivātithipriyaḥ //
MBh, 12, 214, 11.1 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta /
MBh, 12, 214, 14.2 avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāśinam //
MBh, 12, 227, 24.2 pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca //
MBh, 12, 234, 7.1 vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ /
MBh, 12, 235, 11.1 vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ /
MBh, 12, 235, 11.3 bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam //
MBh, 12, 237, 6.2 laghvāśī niyatāhāraḥ sakṛd annaniṣevitā //
MBh, 12, 276, 39.1 apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ /
MBh, 12, 288, 37.1 na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā /
MBh, 12, 292, 14.2 ekavastrāntarāśitvam ekakālikabhojanam //
MBh, 12, 292, 16.2 māsopavāsī mūlāśī phalāhārastathaiva ca //
MBh, 12, 301, 21.2 atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam //
MBh, 12, 336, 21.2 vāyoḥ sakāśāt prāptaśca ṛṣibhir vighasāśibhiḥ //
MBh, 12, 346, 9.2 pūrvāśī vā kule hyasmin devatātithibandhuṣu //
MBh, 13, 7, 15.2 phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā //
MBh, 13, 7, 15.2 phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā //
MBh, 13, 7, 18.1 salilāśī bhaved yaśca sadāgniḥ saṃskṛto dvijaḥ /
MBh, 13, 14, 82.2 vane nivasatāṃ nityaṃ kandamūlaphalāśinām //
MBh, 13, 14, 87.2 dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ /
MBh, 13, 57, 11.2 phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ bhavet //
MBh, 13, 57, 11.2 phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ bhavet //
MBh, 13, 72, 47.2 tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ //
MBh, 13, 82, 1.2 ye ca gāḥ samprayacchanti hutaśiṣṭāśinaśca ye /
MBh, 13, 93, 7.1 amṛtāśī sadā ca syāt pavitrī ca sadā bhavet /
MBh, 13, 93, 8.1 vighasāśī sadā ca syāt sadā caivātithipriyaḥ /
MBh, 13, 93, 8.2 amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet //
MBh, 13, 93, 9.3 vighasāśī kathaṃ ca syāt kathaṃ caivātithipriyaḥ //
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 93, 15.2 avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam //
MBh, 13, 100, 20.2 gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet //
MBh, 13, 105, 19.3 śiṣṭāśinaḥ saṃvibhajyāśritāṃśca mandākinīṃ te 'pi vibhūṣayanti //
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 110, 108.2 amṛtāśī vasaṃstatra sa vitṛptaḥ pramodate //
MBh, 13, 128, 39.2 vighasāśī yatāhāro gṛhasthaḥ satyavāk śuciḥ //
MBh, 13, 128, 41.2 apūrvabhojanaṃ dharmo vighasāśitvam eva ca //
MBh, 13, 131, 32.1 śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ /
MBh, 13, 131, 54.1 mitāśinā sadā bhāvyaṃ satpathālambinā sadā /
MBh, 14, 45, 17.1 devatātithiśiṣṭāśī nirato vedakarmasu /
MBh, 14, 46, 14.2 askanditamanāścaiva laghvāśī devatāśrayaḥ //
MBh, 14, 46, 28.1 mātrāśī kālam ākāṅkṣaṃścared bhaikṣyaṃ samāhitaḥ /
MBh, 14, 50, 15.1 tapasaścānupūrvyeṇa phalamūlāśinastathā /
MBh, 14, 50, 31.2 puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam //
MBh, 14, 50, 33.2 ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam /
Manusmṛti
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 3, 285.1 vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ /
ManuS, 11, 72.2 bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam //
ManuS, 11, 219.2 niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran //
ManuS, 12, 71.2 amedhyakuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ //
Rāmāyaṇa
Rām, Ār, 33, 17.2 devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ //
Rām, Ār, 68, 18.2 naramāṃsāśināṃ loke naipuṇyād adhigacchati //
Rām, Ār, 71, 15.1 tilakāśokapuṃnāgabakuloddālakāśinīm /
Rām, Ki, 57, 25.2 dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ //
Rām, Yu, 83, 19.1 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare /
Rām, Yu, 113, 27.2 phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam //
Rām, Utt, 3, 11.1 jalāśī mārutāhāro nirāhārastathaiva ca /
Rām, Utt, 23, 18.3 amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām //
Rām, Utt, 41, 24.2 phalamūlāśināṃ vīra pādamūleṣu vartitum //
Rām, Utt, 90, 22.1 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 1.1 mātrāśī sarvakālaṃ syān mātrā hy agneḥ pravartikā /
AHS, Sū., 13, 32.2 pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ //
AHS, Sū., 21, 3.2 matsyamadyadadhikṣīrakṣaudrasnehaviṣāśiṣu //
AHS, Śār., 5, 54.2 yo 'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ //
AHS, Śār., 5, 54.2 yo 'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ //
AHS, Śār., 5, 55.1 yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate /
AHS, Nidānasthāna, 3, 34.2 akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
AHS, Cikitsitasthāna, 3, 99.2 sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā //
AHS, Cikitsitasthāna, 3, 157.2 kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ //
AHS, Cikitsitasthāna, 9, 60.2 yo rasāśī jayecchīghraṃ sa paittaṃ jaṭharāmayam //
AHS, Cikitsitasthāna, 9, 88.1 kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 88.2 kapiñjalarasāśī vā lihann ārogyam aśnute //
AHS, Cikitsitasthāna, 9, 100.2 kṣaudrapādaṃ jayecchīghraṃ taṃ vikāraṃ hitāśinaḥ //
AHS, Cikitsitasthāna, 10, 76.2 prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām //
AHS, Cikitsitasthāna, 13, 21.2 svayaṃpravṛttaṃ taṃ doṣam upekṣeta hitāśinaḥ //
AHS, Cikitsitasthāna, 14, 107.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ rasakṣīraghṛtāśinaḥ //
AHS, Cikitsitasthāna, 15, 41.1 pippalīvardhamānaṃ vā kṣīrāśī vā śilājatu /
AHS, Utt., 4, 34.1 bahvāśinaṃ piśācena vijānīyād adhiṣṭhitam /
AHS, Utt., 6, 59.1 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ /
AHS, Utt., 9, 14.2 kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ //
AHS, Utt., 9, 28.2 prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ //
AHS, Utt., 26, 57.3 vāsayet tailapūrṇāyāṃ droṇyāṃ māṃsarasāśinam //
AHS, Utt., 27, 6.2 tad duḥsādhyaṃ kṛśāśaktavātalālpāśinām api //
AHS, Utt., 29, 12.1 arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ /
AHS, Utt., 39, 64.1 ambhasā vā hitānnāśī śataṃ jīvati nīrujaḥ /
AHS, Utt., 39, 91.2 pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate //
AHS, Utt., 39, 107.2 śaradam avalihānaḥ pāriṇāmān vikārāṃs tyajati mitahitāśī tadvad āhārajātān //
AHS, Utt., 39, 162.2 kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti //
AHS, Utt., 40, 8.1 yogavid yojayet pūrvaṃ kṣīramāṃsarasāśinām /
AHS, Utt., 40, 30.1 sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate /
Bodhicaryāvatāra
BoCA, 7, 57.2 parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 531.1 parṇaśālāśayenātaḥ pādapāvayavāśinā /
BKŚS, 20, 93.1 athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ /
BKŚS, 26, 47.1 sa cāhāraḥ susaṃskāro lobhano 'py amṛtāśinām /
Kirātārjunīya
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Kir, 14, 48.1 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ /
Kir, 15, 23.2 cāruṇā ramate janye ko 'bhīto rasitāśini //
Kūrmapurāṇa
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 45, 9.2 daśavarṣasahasrāṇi jīvantīkṣurasāśinaḥ //
KūPur, 1, 45, 19.1 ilāvṛte padmavarṇā jambūphalarasāśinaḥ /
KūPur, 2, 6, 16.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
KūPur, 2, 11, 74.1 sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
KūPur, 2, 37, 96.2 śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ //
Liṅgapurāṇa
LiPur, 1, 15, 11.2 asnātāśī sahasreṇa ajapī ca tathā dvijaḥ //
LiPur, 1, 15, 12.1 ahutāśī sahasreṇa adātā ca viśudhyati /
LiPur, 1, 52, 26.1 nānādevārcane yuktā nānākarmaphalāśinaḥ /
LiPur, 1, 85, 99.2 naktāśī saṃyamī yaś ca pauraścaraṇikaḥ smṛtaḥ //
LiPur, 1, 95, 61.1 yayau prānte nṛsiṃhasya garvitasya mṛgāśinaḥ /
LiPur, 2, 10, 25.1 havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
LiPur, 2, 10, 38.1 kavyāśināṃ gaṇāḥ sapta samudrā girisiṃdhavaḥ /
LiPur, 2, 13, 16.2 havyakavyasthitiṃ kurvan havyakavyāśināṃ tadā //
Matsyapurāṇa
MPur, 33, 13.2 piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi //
MPur, 101, 5.2 ekāntaritanaktāśī samānte vṛṣasaṃyutam /
MPur, 101, 55.1 vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ /
MPur, 101, 56.1 naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ /
MPur, 101, 58.1 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet /
MPur, 101, 59.1 pāyasāśī samānte tu dadyādviprāya goyugam /
MPur, 101, 67.1 caturdaśyāṃ tu naktāśī samānte godhanapradaḥ /
MPur, 101, 82.1 pratipadyekabhaktāśī samānte kapilāpradaḥ /
MPur, 101, 83.1 daśamyām ekabhaktāśī samānte daśadhenudaḥ /
MPur, 149, 16.2 nadyaśca rudhirāvartā harṣadāḥ piśitāśinām /
MPur, 175, 61.1 eṣo'gnir antakāle tu salilāśī mayā kṛtaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 93.2 pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 47.2 svadravyaṃ puruṣaṃ corāḥ svamāṃsaṃ piśitāśinaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 120.1 balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ /
Su, Sū., 46, 134.1 atīva rūkṣaṃ māṃsaṃ tu vihaṅgānāṃ phalāśinām /
Su, Sū., 46, 134.2 bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām //
Su, Sū., 46, 135.1 matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Śār., 4, 89.1 ekāśinaṃ caudarikamāsuraṃ sattvamīdṛśam /
Su, Cik., 1, 82.2 māṃsāśināṃ ca māṃsāni bhakṣayedvidhivannaraḥ //
Su, Cik., 3, 3.1 alpāśino 'nātmavato jantor vātātmakasya ca /
Su, Cik., 9, 72.1 nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ /
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 40, 109.1 gudapākastu pittena yasya syādahitāśinaḥ /
Su, Utt., 40, 167.1 atisāre nivṛtte 'pi mandāgnerahitāśinaḥ /
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 44, 27.1 nyagrodhavargasya pibet kaṣāyaṃ śītaṃ sitākṣaudrayutaṃ hitāśī /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //
Tantrākhyāyikā
TAkhy, 1, 259.1 tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ //
TAkhy, 1, 296.1 śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 1, 10, 15.1 pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam //
ViPur, 3, 11, 73.1 asnātāśī malaṃ bhuṅkte hyajapī pūyaśoṇitam /
ViPur, 3, 11, 87.2 punarante dravāśī tu balārogye na muñcati //
ViPur, 3, 18, 104.1 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
Viṣṇusmṛti
ViSmṛ, 44, 11.1 abhojyānnābhakṣyāśī krimiḥ //
ViSmṛ, 50, 43.1 pakṣivadhe naktāśī syāt //
ViSmṛ, 51, 54.1 rājanyaḥ śūdrocchiṣṭāśī pañcarātram //
ViSmṛ, 51, 55.1 vaiśyocchiṣṭāśī trirātram //
ViSmṛ, 51, 56.1 vaiśyaḥ śūdrocchiṣṭāśī ca //
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 89, 3.1 tasmāt tu kārttikaṃ māsaṃ bahiḥsnāyī gāyatrījapanirataḥ sakṛd eva haviṣyāśī saṃvatsarakṛtāt pāpāt pūto bhavati //
ViSmṛ, 95, 5.1 naktāśī syāt //
ViSmṛ, 95, 6.1 ekāntaradvyantaratryantarāśī vā syāt //
ViSmṛ, 95, 7.1 puṣpāśī //
ViSmṛ, 95, 8.1 phalāśī //
ViSmṛ, 95, 9.1 śākāśī //
ViSmṛ, 95, 10.1 parṇāśī vā //
Yājñavalkyasmṛti
YāSmṛ, 3, 49.1 dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ /
YāSmṛ, 3, 204.2 ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt //
YāSmṛ, 3, 243.1 śiraḥkapālī dhvajavān bhikṣāśī karma vedayan /
YāSmṛ, 3, 249.2 śudhyeta vā mitāśitvāt pratisrotaḥ sarasvatīm //
YāSmṛ, 3, 276.2 syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam //
YāSmṛ, 3, 289.2 vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam //
Śatakatraya
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
ŚTr, 3, 101.1 bhikṣāśī janamadhyasaṅgarahitaḥ svāyattaceṣṭaḥ sadā hānādānaviraktamārganirataḥ kaścit tapasvī sthitaḥ /
Bhāratamañjarī
BhāMañj, 1, 831.2 prahiṇomi nijaṃ putramahamasmai mahāśine //
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
BhāMañj, 6, 81.2 te prayānti paraṃ dhāma yajñaśiṣṭāmṛtāśinaḥ //
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 72.1 praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ /
BhāMañj, 13, 73.1 ātmānaṃ menire mūrkhāḥ prahṛṣṭā vighasāśinam /
BhāMañj, 13, 74.2 duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ //
BhāMañj, 13, 75.2 bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ //
BhāMañj, 13, 726.2 spardhākathaiva kā nityamākiṃcanyāmṛtāśibhiḥ //
BhāMañj, 13, 858.2 yajñopayuktamāṃsāśī bhavenmāṃsavivarjakaḥ //
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 871.2 tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate //
BhāMañj, 13, 1046.1 paricchinnāśinaḥ kiṃ te koṭibhirbhūmisaṃcayaiḥ /
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
BhāMañj, 13, 1688.1 amāṃsāśī jagadbandhuḥ prāṇināmabhayapradaḥ /
BhāMañj, 15, 13.1 viyogaśatadagdhānāmavamānaviṣāśinām /
Garuḍapurāṇa
GarPur, 1, 5, 19.2 phāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinaḥ //
GarPur, 1, 49, 11.1 bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
GarPur, 1, 105, 44.2 vedaplāvī yavāśyabdaṃ tyaktvā ca śaraṇāgatān //
GarPur, 1, 114, 35.1 kucelina dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākyabhāṣiṇam /
GarPur, 1, 118, 1.3 mārgaśīrṣe site pakṣe gavyāśī samupoṣitaḥ //
GarPur, 1, 121, 9.1 saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ /
GarPur, 1, 121, 9.3 śākamalaphalādyāśī rasavarjo ca viṣṇubhāk //
GarPur, 1, 129, 2.1 pratipadyekabhaktāśī samāpte kapilāpradaḥ /
GarPur, 1, 130, 7.2 vāyvāśī vijayetkṣucca kuryādvijayasaptamīm /
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
GarPur, 1, 135, 3.2 daśamyāmekabhaktāśī samānte daśadhenudaḥ /
GarPur, 1, 149, 17.2 akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
Hitopadeśa
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 3, 115.2 dakṣaḥ śriyam adhigacchati pathyāśī kalyatāṃ sukham arogī /
Kathāsaritsāgara
KSS, 1, 5, 133.1 gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
Kṛṣiparāśara
KṛṣiPar, 1, 96.2 caturgavaṃ nṛśaṃsanāṃ dvigavaṃ tu gavāśinām //
Mātṛkābhedatantra
MBhT, 8, 19.2 dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ //
Narmamālā
KṣNarm, 2, 63.1 dinānte bahubhaktāśī lohitāsavadurmadaḥ /
KṣNarm, 2, 76.1 guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ /
KṣNarm, 2, 103.2 kṣobhiṇe sarvabhakṣāya yakṣāyeva kṣapāśine //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.3 dhārayedbrahmacaryaṃ ca bhikṣānnāśī gurau vasan //
Rasamañjarī
RMañj, 4, 21.1 dadedvai sarvarogeṣu mṛtāśini hitāśini /
RMañj, 4, 21.1 dadedvai sarvarogeṣu mṛtāśini hitāśini /
Rasaratnasamuccaya
RRS, 14, 66.1 tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet /
RRS, 16, 159.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
Rasaratnākara
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 34.2 dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine //
RRĀ, R.kh., 10, 35.1 kṣīrāśine pradātavyaṃ rasāyanavate nare /
Rasendracintāmaṇi
RCint, 7, 35.1 dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
RCint, 7, 35.1 dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /
RCint, 7, 35.2 kṣīrāśini prayoktavyaṃ rasāyanarate nare //
RCint, 8, 231.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
Rasendracūḍāmaṇi
RCūM, 15, 64.2 evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //
RCūM, 16, 76.2 yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān //
Rasendrasārasaṃgraha
RSS, 1, 277.2 guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt //
Rasārṇava
RArṇ, 2, 15.2 bahvāśinī ca duścittā koṭarākṣī ca nirdayā /
RArṇ, 18, 145.2 śītātapavinirmuktaḥ pathyāśī laghubhojakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
SarvSund zu AHS, Utt., 39, 58.2, 3.0 aparaṃ ca māsaṃ kṣīrānnāśī san jarāṃ jayati //
Tantrāloka
TĀ, 8, 99.2 vidyutvāṃstrisahasrocchridāyāmo 'tra phalāśinaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.1 divā lakṣaṃ japenmantraṃ haviṣyāśī jitendriyaḥ /
Ānandakanda
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 14, 28.1 śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet /
ĀK, 1, 15, 9.2 saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ //
ĀK, 1, 15, 32.2 pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet //
ĀK, 1, 15, 40.1 jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ /
ĀK, 1, 15, 214.2 palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 15, 370.4 nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 15, 482.1 mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ /
ĀK, 1, 15, 555.2 kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ //
ĀK, 1, 15, 557.1 kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret /
ĀK, 1, 15, 587.1 pratyahaṃ palamātrāśī māsātsarvagadānharet /
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 17, 24.1 upavāsaṃ divā rātrau pathyāśī tatparityajet /
ĀK, 1, 17, 94.1 śuktimātraṃ pratidinaṃ pathyāśī vijitendriyaḥ /
ĀK, 1, 20, 81.1 kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 134.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
Haribhaktivilāsa
HBhVil, 1, 57.2 bahvāśī dīrghasūtrī ca viṣayādiṣu lolupaḥ /
HBhVil, 1, 68.1 bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita /
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 121.1 brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 5.2 apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 37.1 ekāham ekabhaktāśī ekāhaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 37.2 ayācitāśy ekam ahar ekāhaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 40.1 caturahaṃ caikabhaktāśī caturahaṃ naktabhojanaḥ /
Rasasaṃketakalikā
RSK, 1, 47.2 śuddhakāyaśca pathyāśī seveta pūjyapūjanāt //
RSK, 3, 8.2 rasāyanarate dadyādghṛtakṣīrahitāśine //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 6.2 avakīrṇī śyāvadantaḥ sarvāśī vṛṣalīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 53.2 śīrṇaparṇāśinaḥ kecit kecicca kaṭukāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 6.1 paśya paśya mahādeva dhūmāśī tiṣṭhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 161.1 nāyantritaś caturvedī sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 178, 17.1 ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 178, 17.1 ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 200, 20.2 nāyantritaś caturvedī sarvāśī sarvavikrayī //
SkPur (Rkh), Revākhaṇḍa, 222, 7.2 tryahaṣaḍdvādaśāhāśī pakṣamāsāśanastathā //