Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 15.0 tāv ubhau tatprabhṛti trirātram akṣārālavaṇāśinau brahmacāriṇau bhūmau saha śayīyātām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 8, 1.0 tad evaṃ trirātram haviṣyāśinau brahmacāriṇau dhautavastravratacāriṇau syātām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //