Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Śyainikaśāstra
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 7, 7.0 riṇakty ātmānaṃ riṇakti yajamānam pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti tasmāt tasyāśāṃ neyāt //
AB, 3, 46, 5.0 sa eteṣāṃ trayāṇām āśām neyāt //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVŚ, 6, 119, 3.1 vaiśvānaraḥ pavitā mā punātu yat saṃgaram abhidhāvāmy āśām /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 11.0 tata etā dhānā asametyāvagiranti yāvanto havirucchiṣṭāśā bhavanti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 2.4 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 5, 3.6 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 6, 4, 12.9 āśāparākāśau ta ādade 'sāviti /
Chāndogyopaniṣad
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 7, 14, 1.1 āśā vāva smarād bhūyasī /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 14, 1.3 āśām upāssveti //
ChU, 7, 14, 2.1 sa ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.2 āśayāsya sarve kāmāḥ samṛdhyanti /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.5 asti bhagava āśāyā bhūya iti /
ChU, 7, 14, 2.6 āśāyā bhūyo 'stīti /
ChU, 7, 15, 1.1 prāṇo vāva āśāyā bhūyān /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
Gautamadharmasūtra
GautDhS, 1, 5, 32.1 viparīteṣu tṛṇodakabhūmisvāgatam antataḥ pūjānatyāśaś ca //
Gopathabrāhmaṇa
GB, 2, 3, 3, 12.0 tasmāt tasyāśāṃ neyāt //
Jaiminīyabrāhmaṇa
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 249, 9.0 tasya na śremṇo 'lpikeva canāśāsti //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 124, 8.0 teno eva me punaryuvatāyā āśeti //
Kauśikasūtra
KauśS, 9, 6, 9.1 samantam agner āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyā iti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 4, 11.0 tasyāśāṃ neyāt //
Kaṭhopaniṣad
KaṭhUp, 1, 8.1 āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān /
Kāṭhakasaṃhitā
KS, 12, 8, 6.0 āśām eṣa upābhiṣicyate //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
Vasiṣṭhadharmasūtra
VasDhS, 30, 9.2 jīvanāśā dhanāśā ca jīryato 'pi na jīryati //
VasDhS, 30, 9.2 jīvanāśā dhanāśā ca jīryato 'pi na jīryati //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 8.5 athaiteṣāṃ nānyā māṃsāśā vidyate /
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 9, 3.1 samid diśām āśayā na iti yathāliṅgaṃ yājyānuvākyāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 6.6 viṣṇukramair vai prajāpatir vittam asṛjata vātsapreṇāśām /
Arthaśāstra
ArthaŚ, 2, 10, 52.1 asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam //
Avadānaśataka
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 99.0 aṣaṣṭhyatṛtīyāsthasya anyasya dug āśīrāśāsthāsthitotsukotikārakarāgaccheṣu //
Buddhacarita
BCar, 7, 24.2 sukhārthamāśākṛpaṇo 'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ //
BCar, 8, 20.2 gṛhād viniścakramur āśayā striyaḥ śaratpayodādiva vidyutaścalāḥ //
BCar, 11, 34.2 kāmārthamāśākṛpaṇastapasvī mṛtyuṃ śramaṃ cārchati jīvalokaḥ //
BCar, 14, 29.1 āśayā samatikrāntā dhāryamāṇāḥ svakarmabhiḥ /
Lalitavistara
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
Mahābhārata
MBh, 1, 177, 15.5 āsaneṣu virājante āśām āgastyam āśritāḥ //
MBh, 1, 185, 12.2 āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt //
MBh, 2, 11, 29.7 saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratistathā /
MBh, 3, 196, 19.1 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit /
MBh, 3, 218, 47.2 ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām /
MBh, 3, 240, 31.1 evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ /
MBh, 3, 279, 11.1 āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca /
MBh, 4, 21, 39.2 tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā //
MBh, 5, 35, 42.1 jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā /
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 113, 7.2 na cāśām asya viprarṣer vitathāṃ kartum utsahe //
MBh, 5, 113, 8.2 abhigamya hatāśo hi nivṛtto dahate kulam //
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ //
MBh, 5, 113, 10.1 hatāśo hyakṛtārthaḥ san hataḥ saṃbhāvito naraḥ /
MBh, 5, 160, 20.2 āśā te jīvite mūḍha rājye vā kena hetunā //
MBh, 6, BhaGī 9, 12.1 moghāśā moghakarmāṇo moghajñānā vicetasaḥ /
MBh, 6, BhaGī 16, 12.1 āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ /
MBh, 7, 1, 49.2 kṛtavānmama putrāṇāṃ jayāśāṃ saphalām api //
MBh, 7, 3, 2.2 jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca //
MBh, 7, 8, 14.1 mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame /
MBh, 7, 32, 8.2 āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃcana //
MBh, 7, 76, 12.1 āśā balavatī rājan putrāṇām abhavat tava /
MBh, 7, 76, 13.1 tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau /
MBh, 7, 103, 30.2 dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ //
MBh, 7, 106, 11.1 jayāśā yatra mandasya putrasya mama saṃyuge /
MBh, 7, 107, 1.2 yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya /
MBh, 7, 131, 87.2 asurān iva devendro jayāśā me tvayi sthitā //
MBh, 7, 145, 63.1 devānām iva devendre jayāśā me tvayi sthitā /
MBh, 7, 164, 96.2 tasmiṃstasya hi satyāśā bālyāt prabhṛti pāṇḍave //
MBh, 8, 1, 20.1 yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ /
MBh, 8, 4, 55.1 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ /
MBh, 8, 23, 11.3 tasmiñ jayāśā vipulā mama madrajanādhipa //
MBh, 8, 56, 4.2 śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya //
MBh, 8, 68, 46.2 ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca //
MBh, 9, 7, 16.1 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā /
MBh, 9, 7, 17.1 tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata /
MBh, 9, 32, 45.2 rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam //
MBh, 11, 5, 19.1 tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā /
MBh, 11, 5, 22.2 na caiva jīvitāśāyāṃ nirvedam upagacchati //
MBh, 11, 6, 8.2 pratāne lambate sā tu jīvitāśā śarīriṇām //
MBh, 12, 10, 11.1 yathā mahāntam adhvānam āśayā puruṣaḥ patan /
MBh, 12, 18, 13.2 tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 125, 1.3 katham āśā samutpannā yā ca sā tad vadasva me //
MBh, 12, 125, 3.1 pitāmahāśā mahatī mamāsīddhi suyodhane /
MBh, 12, 125, 4.1 sarvasyāśā sumahatī puruṣasyopajāyate /
MBh, 12, 125, 5.1 so 'haṃ hatāśo durbuddhiḥ kṛtastena durātmanā /
MBh, 12, 125, 6.1 āśāṃ mahattarāṃ manye parvatād api sadrumāt /
MBh, 12, 125, 26.3 bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ //
MBh, 12, 125, 27.2 bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ //
MBh, 12, 125, 28.2 duḥkhaṃ karoti tat tīvraṃ yathāśā vihatā mama //
MBh, 12, 125, 29.3 āśāyāstapasi śreṣṭhāstathā nāntam ahaṃ gataḥ //
MBh, 12, 126, 15.2 evam āśākṛto rājaṃścaran vanam idaṃ purā //
MBh, 12, 126, 17.1 durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama /
MBh, 12, 126, 20.1 durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet /
MBh, 12, 126, 30.2 āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ //
MBh, 12, 126, 32.1 āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī /
MBh, 12, 126, 33.2 āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham /
MBh, 12, 126, 35.1 kṛśatve na samaṃ rājann āśāyā vidyate nṛpa /
MBh, 12, 126, 40.2 saktā yā sarvabhūteṣu sāśā kṛśatarī mayā //
MBh, 12, 126, 41.2 pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā //
MBh, 12, 126, 42.2 tathā narendra dhaninām āśā kṛśatarī mayā //
MBh, 12, 126, 49.2 āśām apanayasvāśu tataḥ kṛśatarīm imām //
MBh, 12, 126, 50.3 sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā //
MBh, 12, 136, 117.2 vihatāśaḥ kṣaṇenātha tasmād deśād apākramat /
MBh, 12, 138, 32.1 āśāṃ kālavatīṃ kuryāt tāṃ ca vighnena yojayet /
MBh, 12, 138, 36.2 anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ //
MBh, 12, 138, 55.2 āśākāraṇam ityetat kartavyaṃ bhūtim icchatā //
MBh, 12, 146, 14.2 nirarthāḥ sarva evaiṣām āśābandhāstvadāśrayāḥ //
MBh, 12, 168, 52.2 āśām anāśāṃ kṛtvā hi sukhaṃ svapiti piṅgalā //
MBh, 12, 184, 12.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
MBh, 12, 186, 29.1 āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate /
MBh, 12, 219, 9.2 āśāḥ suśarmyāḥ suhṛdāṃ sukurvan yathā niyukto 'smi tathā vahāmi //
MBh, 12, 221, 82.1 āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā /
MBh, 12, 263, 12.1 āśāyāstanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ /
MBh, 12, 348, 8.2 āśāchedena tasyādya nātmānaṃ dagdhum arhasi //
MBh, 12, 348, 9.1 āśayā tvabhipannānām akṛtvāśrupramārjanam /
MBh, 13, 9, 3.3 āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam //
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 16.1 brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate /
MBh, 13, 9, 17.1 yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā /
MBh, 13, 24, 65.2 mitracchedaṃ tathāśāyāste vai nirayagāminaḥ //
MBh, 13, 24, 68.1 kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam /
MBh, 13, 118, 28.1 karmaṇā tena caivāhaṃ sukhāśām iha lakṣaye /
MBh, 13, 129, 21.2 āśāpāśavimokṣaśca śasyate mokṣakāṅkṣiṇām //
MBh, 13, 148, 33.1 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate /
MBh, 14, 27, 14.2 tebhyo mokṣāḥ sapta bhavanti dīkṣā guṇāḥ phalānyatithayaḥ phalāśāḥ //
MBh, 14, 27, 23.1 kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ /
MBh, 14, 27, 23.1 kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ /
MBh, 14, 93, 87.2 āśayā parayā prāpto na cāhaṃ kāñcanīkṛtaḥ //
Rāmāyaṇa
Rām, Ay, 20, 18.1 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava /
Rām, Ay, 53, 3.2 āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti //
Rām, Ay, 58, 4.2 tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat //
Rām, Ki, 29, 38.2 āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ //
Rām, Su, 13, 32.1 vihatām iva ca śraddhām āśāṃ pratihatām iva /
Rām, Su, 17, 10.2 prajñām iva parikṣīṇām āśāṃ pratihatām iva //
Rām, Su, 56, 73.1 tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ /
Rām, Yu, 37, 10.2 avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī //
Rām, Yu, 61, 23.2 vaiśvānarasamo vīrye jīvitāśā tato bhavet //
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Saundarānanda
SaundĀ, 3, 21.1 sugatastathāgatamavekṣya narapatimadhīramāśayā /
SaundĀ, 15, 55.2 svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate //
SaundĀ, 15, 55.2 svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate //
Amaruśataka
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //
Bodhicaryāvatāra
BoCA, 7, 37.2 na kṛtā śāsane kārā daridrāśā na pūritā //
BoCA, 8, 116.2 ātmānaṃ bhojayitvaiva phalāśā na ca jāyate //
BoCA, 8, 170.1 adyāpyasti mama svārtha ityāśāṃ tyaja sāmpratam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 12.1 taddarśanāśayāyātam anekaṃ nṛkadambakam /
BKŚS, 5, 75.2 pūritārthisamūhāśa tavāśā pūryatām iti //
BKŚS, 5, 75.2 pūritārthisamūhāśa tavāśā pūryatām iti //
BKŚS, 10, 231.2 kāryasaṃsiddhasambaddhair darśitāśām ayāpayam //
BKŚS, 15, 152.2 na tu pratyupakārāśā rujājarjaritaṃ dhṛtam //
BKŚS, 18, 21.2 anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ //
BKŚS, 18, 435.2 suvarṇāśāpravṛttānāṃ mahān iva vināyakaḥ //
BKŚS, 18, 564.1 nirdhāryeti suvarṇāśāpāśayantritacetasā /
BKŚS, 18, 668.1 muktvā samudradinnāśām arthāśāṃ ca mahāśrubhiḥ /
BKŚS, 18, 668.1 muktvā samudradinnāśām arthāśāṃ ca mahāśrubhiḥ /
BKŚS, 19, 54.2 nidrām abhilaṣāmi sma mātaṅgīsaṃgamāśayā //
BKŚS, 19, 157.2 saṃgamāśādhanaprāṇā yāpayāma samām iti //
BKŚS, 22, 60.2 dūrāśāgrastacittena pramadāvacanaṃ kṛtam //
BKŚS, 22, 163.2 yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā //
Daśakumāracarita
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 5, 65.1 mamābhavanmanasi mahadidamāśāspadam //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
Divyāvadāna
Divyāv, 10, 58.1 balavatī āśā //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 14, 35.2 parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam //
Kumārasaṃbhava
KumSaṃ, 2, 49.1 jayāśā yatra cāsmākaṃ pratighātotthitārciṣā /
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.1 śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhāśayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 111.1 haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.1 jīvitāśā balavatī dhanāśā durbalā mama /
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.1 jīvitāśā balavatī dhanāśā durbalā mama /
Liṅgapurāṇa
LiPur, 1, 37, 11.2 parityajāśāṃ viprendra gṛhāṇātmasamaṃ sutam //
LiPur, 1, 67, 23.1 jīvitāśā dhanāśā ca jīryato'pi na jīryate /
LiPur, 1, 67, 23.1 jīvitāśā dhanāśā ca jīryato'pi na jīryate /
Matsyapurāṇa
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 154, 172.1 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ /
Sūryaśataka
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 2, 191.3 āśāhānir ivārthitvaṃ parāsutvam ivāparam //
TAkhy, 2, 197.1 āśāviplutacetaso 'bhilaṣitāl lābhād alābho varas tasyālābhanirākṛtā hi tanutām āpadyate prārthanā /
Viṣṇupurāṇa
ViPur, 3, 9, 15.1 atithiryasya bhagnāśo gṛhātpratinivartate /
ViPur, 3, 11, 68.1 atithiryasya bhagnāśo gṛhādyātyanyatomukhaḥ /
ViPur, 4, 10, 27.2 dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ //
ViPur, 4, 10, 27.2 dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ //
ViPur, 5, 38, 37.2 dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
Viṣṇusmṛti
ViSmṛ, 67, 33.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
Śatakatraya
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 14.2 patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 5.1 samaduḥkhasukhaḥ pūrṇa āśānairāśyayoḥ samaḥ /
Aṣṭāvakragīta, 11, 2.2 antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate //
Aṣṭāvakragīta, 16, 2.2 cittaṃ nirastasarvāśam atyarthaṃ rocayiṣyati //
Aṣṭāvakragīta, 17, 20.2 antargalitasarvāśaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 62.2 dehe vigalitāśasya kva rāgaḥ kva virāgatā //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 40.2 na dattam uktam arthibhya āśayā yat pratiśrutam //
BhāgPur, 11, 8, 27.1 tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ /
BhāgPur, 11, 8, 28.2 nirveda āśāpāśānāṃ puruṣasya yathā hy asiḥ //
Bhāratamañjarī
BhāMañj, 1, 1337.1 ityāśayā prajajvāla khāṇḍave dahanastataḥ /
BhāMañj, 5, 637.2 ityāśayā sā tīrtheṣu nirāhārā śanairabhūt //
BhāMañj, 7, 626.2 jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau //
BhāMañj, 7, 660.2 rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā //
BhāMañj, 8, 152.2 dṛṣṭāṃśca dasyavo jaghnustūrṇaṃ tāndraviṇāśayā //
BhāMañj, 9, 3.2 hate vaikartane rājansarvāśārajanīkṛti //
BhāMañj, 9, 41.1 śalye hate kauravāṇāmāśā śeṣāvalambane /
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 317.2 āśāṃ sṛjenna viphalāṃ vibhajeta na niṣṭhuram //
BhāMañj, 13, 489.1 āśā mamābhūdvipulā satataṃ dhṛtarāṣṭraje /
BhāMañj, 13, 490.2 āśā viphalatāṃ nītā sā tena mama saṃvṛtā //
BhāMañj, 13, 492.2 āśā sumahatī pārtha daśā jīvitahāriṇī //
BhāMañj, 13, 495.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 496.1 sa tānpraṇamya papraccha kaṣṭāmāśāṃ mahattamām /
BhāMañj, 13, 496.3 rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm //
BhāMañj, 13, 498.2 āśāvināśasaṃtapto munīnāmaviśatsabhām //
BhāMañj, 13, 499.1 sa tānpraṇamya papraccha kaṣṭāmāśāṃ mahattamām /
BhāMañj, 13, 500.1 rājaputra kṛśāmāśāṃ jahi duḥkhānubandhinīm /
BhāMañj, 13, 502.1 na vidyate janaḥ kaścidāśayā yo na hīyate /
BhāMañj, 13, 503.2 āśādaurbalyamāyānti śaradīvālpanimnagāḥ //
BhāMañj, 13, 504.1 dhiktāṃ kṛśatarāmāśāṃ kāyaśoṣavidhāyinīm /
BhāMañj, 13, 505.2 āśā dahati gātrāṇi sā kṛśāpi mahīyasī //
BhāMañj, 13, 506.1 vṛddhānāṃ putralābheṣu nityamāśā bhavanti yāḥ /
BhāMañj, 13, 507.2 hanti magnā jaṭilyeva dhigāśāṃ mṛtyudāyinīm //
BhāMañj, 13, 509.1 āśāpāśānparityajya yogīva vijitendriyaḥ /
BhāMañj, 13, 575.1 prayojanārthinaḥ kuryādāśābandhānsadā madā /
BhāMañj, 13, 579.1 dīrgham āśāmiṣaṃ dātuṃ cintayejjñānasaṃgraham /
BhāMañj, 13, 579.2 āśāṃ nighnair nimittaiśca hetubhiśca tathā vadet //
BhāMañj, 13, 744.2 āśāpāśaṃ parityajya paraṃ padamavāptavān //
BhāMañj, 13, 769.1 asaṃtoṣe matiṃ mohānmā kṛthā vibhavāśayā /
BhāMañj, 13, 882.1 vikośāśāpalāśe 'sminsaṃsārorusaroruhe /
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
BhāMañj, 13, 920.1 āśā śraddhā dhṛtiḥ kṣāntiḥ kāntirvṛttirjitirmatiḥ /
BhāMañj, 13, 1041.1 āśālatāvalayitaṃ baddhamūlamavidyayā /
BhāMañj, 13, 1387.2 prāpto 'hamatithirdūrādityūce saṃśrayāśayā //
BhāMañj, 13, 1555.2 ghṛtena vā kalpayitvā dhenuṃ dadyātsudhāśayā //
Garuḍapurāṇa
GarPur, 1, 120, 3.2 māgheṣu bhadrāṃ kalhārairghṛtāśo maṇḍakapradaḥ //
GarPur, 1, 120, 4.2 kundaiḥ kṛtvā dantakāṣṭhaṃ jīvāśaḥ śaṣkulīpradaḥ //
GarPur, 1, 120, 6.1 vaiśākhe karṇikāraiśca aśokāśo vaṭapradaḥ /
GarPur, 1, 120, 6.3 lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet //
GarPur, 1, 120, 7.1 tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ /
Hitopadeśa
Hitop, 1, 63.2 atithir yasya bhagnāśo gṛhāt pratinivartate /
Hitop, 1, 138.3 yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam //
Hitop, 2, 61.2 kālayāpanam āśānāṃ vardhanaṃ phalakhaṇḍanam /
Hitop, 2, 123.11 trāsahetor vinītis tu kriyate jīvitāśayā /
Kathāsaritsāgara
KSS, 1, 3, 17.2 baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti //
KSS, 2, 1, 67.2 āśrame 'vasthitiṃ tasminn āśāṃ ca priyasaṃgame //
KSS, 3, 2, 72.2 devīṃ labheya tāmevamityāśā na bhavedyadi //
KSS, 3, 3, 28.1 āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
KSS, 3, 4, 290.2 āsīdāśvāsitā pitrā tatpratyāvartanāśayā //
KSS, 3, 5, 39.2 kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau //
KSS, 5, 2, 142.2 niścitāśā sthitāsmīha citārohe sahāmunā //
KSS, 5, 3, 22.1 śaktidevaśca śākhābhiḥ pūritāśasya tasya saḥ /
KSS, 6, 2, 5.2 dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt //
KSS, 6, 2, 12.1 ā śarīram ataḥ sarveṣviṣṭeṣvāśānivartanāt /
Kṛṣiparāśara
KṛṣiPar, 1, 152.2 kutastasya kṛṣāṇasya phalāśā kṛṣikarmaṇi //
KṛṣiPar, 1, 187.2 bhādre cārddhaphalaprāptiḥ phalāśā naiva cāśvine //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //
Narmamālā
KṣNarm, 2, 7.1 niyogidhanabaddhāśāḥ strīratnaprāptisotsukāḥ /
KṣNarm, 3, 68.1 māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā /
Skandapurāṇa
SkPur, 18, 12.2 idānīmasti me vatse jīvitāśeti so 'bravīt /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 12.0 vipulāmbhojakhaṇḍāśayeva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 14.0 vipulaścāsāvambhojakhaṇḍaśca tasyāśā tayeva //
Tantrāloka
TĀ, 11, 41.1 śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 19.2 balāśopacayo dārḍhyam antarāgneśca pāṭavam //
Caurapañcaśikā
CauP, 1, 33.1 adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
Haribhaktivilāsa
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
Kokilasaṃdeśa
KokSam, 2, 42.2 kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī vā //
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 45.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ParDhSmṛti, 1, 46.2 atithir yasya bhagnāśas tasya homo nirarthakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 122.3 yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām //
SkPur (Rkh), Revākhaṇḍa, 181, 53.1 dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā /