Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Bhāratamañjarī

Lalitavistara
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
Mahābhārata
MBh, 13, 9, 3.3 āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam //
MBh, 14, 27, 14.2 tebhyo mokṣāḥ sapta bhavanti dīkṣā guṇāḥ phalānyatithayaḥ phalāśāḥ //
Rāmāyaṇa
Rām, Su, 56, 73.1 tatastāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ /
Saundarānanda
SaundĀ, 15, 55.2 svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate //
Daśakumāracarita
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Bhāratamañjarī
BhāMañj, 13, 506.1 vṛddhānāṃ putralābheṣu nityamāśā bhavanti yāḥ /