Occurrences

Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Haṃsadūta
Kokilasaṃdeśa

Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
Kauśikasūtra
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
Arthaśāstra
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
Avadānaśataka
AvŚat, 6, 4.9 mamātyayāśaṅkayā mā bhūs tvam api mādṛśaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 8.0 upasaṃvādāśaṅkayoś ca //
Aṣṭādhyāyī, 6, 2, 21.0 āśaṅkābādhanedīyassu sambhāvane //
Mahābhārata
MBh, 4, 5, 10.7 āśaṅkāṃ ca kariṣyāmo janasyāsya na saṃśayaḥ //
MBh, 12, 59, 50.1 dūṣaṇena ca nāgānām āśaṅkājananena ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 20.1 āśaṅkā grahaṇīdoṣapāṇḍugulmodareṣu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 56.2 amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī //
BKŚS, 20, 204.1 āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ /
Daśakumāracarita
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
Kirātārjunīya
Kir, 5, 31.2 jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //
Kir, 7, 33.1 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa /
Kumārasaṃbhava
KumSaṃ, 3, 23.1 sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ /
Kāmasūtra
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 2, 1, 17.1 atrāpi tāvevāśaṅkāparihārau bhūyaḥ //
KāSū, 5, 1, 11.12 śuṣkābhiyogītyāśaṅkā /
KāSū, 6, 2, 3.8 svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā //
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 135.2 yadi yāsyasi yātavyam alam āśaṅkayātra te //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 14, 1.0 atra yadi yadi ity āśaṅkāyām //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 19.0 nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 172.0 sarvāśaṅkāsthānātikrāntatvaṃ kṣemitvam //
Suśrutasaṃhitā
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
Śatakatraya
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
Abhidhānacintāmaṇi
AbhCint, 2, 213.1 bhayaṃ bhīrbhītirātaṅka āśaṅkā sādhvasaṃ daraḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 7.2 tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi //
Bhāratamañjarī
BhāMañj, 13, 532.1 baddhe tasmingatāśaṅkaḥ sa jighraṃścapalānanaḥ /
Garuḍapurāṇa
GarPur, 1, 156, 20.2 āśaṅkā grahaṇī śothaḥ pāṇḍugulmodareṣu ca //
Kathāsaritsāgara
KSS, 2, 6, 56.1 tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām /
KSS, 3, 1, 95.1 ity uktvā virate tasmin baddhāśaṅke rumaṇvati /
KSS, 3, 2, 99.2 vatseśvarāgre sāśaṅkā tānevaṃ pratyabhāṣata //
KSS, 3, 3, 155.2 nāśaṅkā magadheśācca vidyate vañcitādapi //
KSS, 3, 6, 49.1 dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 gayī ekāṅgavikāram vātaviṇmūtrasaṃginām pūrvapakṣamāśaṅkā diviti upasargādayo aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ śīghragam viśvarūpeṇāvasthitamiti māṃsajān tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
Rasaratnasamuccaya
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 44.2 tyaktāśaṅko nirācāro nāham asmīti bhāvayan //
Tantrāloka
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
Āryāsaptaśatī
Āsapt, 2, 588.2 sāśaṅkaserṣyasabhayā tathā tathā gehinī tasya //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 31.1, 10.0 ity āśaṅkānivṛttyarthaṃ sūtram āha maheśvaraḥ //
Haṃsadūta
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Kokilasaṃdeśa
KokSam, 1, 52.1 utkīrṇānāṃ kanakavalabhīṣūdgato viṣkirāṇāṃ tyaktāśaṅkaṃ praṇama giriśaṃ dhyānaniṣkampagātraḥ /
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /