Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Sūryaśataka
Tantrākhyāyikā
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 22, 7.0 viśvā āśā dakṣiṇasād iti brahmā japati //
Atharvaveda (Paippalāda)
AVP, 1, 22, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVP, 1, 22, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVP, 1, 22, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVP, 1, 22, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVP, 1, 22, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVP, 1, 22, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVP, 1, 30, 3.2 āsmā aśṛṇvann āśāḥ kāmenājanayan svaḥ //
AVP, 1, 54, 1.2 tvaṃ viśvavid gātuvit kavir viśvā āśā abhayāḥ santv asme //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 91, 1.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVŚ, 1, 31, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVŚ, 1, 31, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVŚ, 1, 31, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVŚ, 1, 31, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVŚ, 4, 15, 8.1 āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ /
AVŚ, 4, 15, 8.1 āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ /
AVŚ, 5, 7, 9.1 yā mahatī mahonmānā viśvā āśā vyānaśe /
AVŚ, 6, 62, 2.1 vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ /
AVŚ, 7, 9, 2.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
AVŚ, 9, 2, 21.1 yāvatīr diśaḥ pradiśo viṣūcīr yāvatīr āśā abhicakṣaṇā divaḥ /
AVŚ, 10, 5, 29.1 viṣṇoḥ kramo 'si sapatnahāśāsaṃśito vātatejāḥ /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 11, 6, 6.2 āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ //
AVŚ, 12, 1, 43.2 prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu //
AVŚ, 12, 1, 43.2 prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu //
AVŚ, 12, 1, 54.2 abhīṣāḍ asmi viśvāṣāḍ āśāmāśāṃ viṣāsahiḥ //
AVŚ, 12, 1, 54.2 abhīṣāḍ asmi viśvāṣāḍ āśāmāśāṃ viṣāsahiḥ //
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 4.2 viśvā āśā dakṣiṇasat sarvān devānayāḍiha /
Gobhilagṛhyasūtra
GobhGS, 4, 4, 29.0 sītām āśām araḍām anaghāṃ ca yajeta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 7.2 divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti //
JUB, 1, 34, 11.1 viśvā āśāḥ pratirakṣanty anya iti /
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
JUB, 3, 11, 2.3 āśām abhijāyate //
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /
Kauśikasūtra
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti //
KauśS, 5, 9, 16.1 sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya /
KauśS, 5, 10, 10.0 atighoraṃ dṛṣṭvā maiśradhānyaṃ puroḍāśam anyāśāyāṃ vā nidadhāti //
KauśS, 7, 2, 21.0 balīn haratyāśāyā āśāpataye 'śvibhyāṃ kṣetrapataye //
KauśS, 7, 2, 21.0 balīn haratyāśāyā āśāpataye 'śvibhyāṃ kṣetrapataye //
KauśS, 8, 5, 1.0 āśānām iti catuḥśarāvam //
KauśS, 13, 23, 2.1 payo deveṣu paya oṣadhīṣu paya āśāsu payo 'ntarikṣe /
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //
KauśS, 13, 35, 6.1 āśānām iti diśyasya //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
Kāṭhakasaṃhitā
KS, 12, 8, 5.0 āśā vā eṣā //
KS, 12, 8, 7.0 āśām evāsmai karoti //
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 4.1 prajā agne saṃvāsayehāśāś ca paśubhiḥ saha /
MS, 1, 6, 2, 4.2 viśvā āśā dīdyad vibhāhy ūrjaṃ no dhehi dvipade catuṣpade //
MS, 2, 7, 6, 40.0 avyathamānā pṛthivy āśā diśā āpṛṇa //
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 2, 12, 1, 4.2 vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
MS, 3, 1, 8, 38.0 avyathamānā pṛthivyām āśā diśā āpṛṇeti //
MS, 3, 16, 1, 5.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
MS, 3, 16, 4, 7.1 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
MS, 3, 16, 4, 11.1 ūrdhvā diśāṃ rantir āśauṣadhīnāṃ saṃvatsareṇa savitā no ahnā /
MS, 3, 16, 4, 12.2 ghṛtavatī savitur ādhipatye payasvatī rātir āśā no astu //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.9 viśvā āśā dīdyāno vibhāhi /
TB, 1, 2, 1, 13.4 āśāś ca paśubhiḥ saha /
TB, 1, 2, 1, 22.10 viśvā āśā dīdyāno vibhāhi //
Taittirīyasaṃhitā
TS, 5, 1, 7, 39.1 apadyamānā pṛthivy āśā diśa āpṛṇeti āha //
TS, 5, 2, 11, 3.1 mahānāmnī revatayo viśvā āśāḥ prasūvarīḥ /
Taittirīyāraṇyaka
TĀ, 5, 3, 6.10 apadyamānaḥ pṛthivyām āśā diśa āpṛṇety āha //
TĀ, 5, 8, 1.1 viśvā āśā dakṣiṇasad ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 18.4 viśvābhyas tvāśābhya upadadhāmi /
VSM, 11, 63.2 avyathamānā pṛthivyām āśā diśa āpṛṇa //
Vārāhagṛhyasūtra
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 30.1 devā āśāpālā iti paridadāti //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.7 āśānāṃ tvāśāpālebhya ity eṣā /
ĀpŚS, 7, 16, 7.7 āśānāṃ tvāśāpālebhya ity eṣā /
ĀpŚS, 7, 16, 7.8 viśvā āśā madhunā saṃsṛjāmy anamīvā āpa oṣadhayo bhavantu /
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.11 brahmā vaṣaṭkṛte japaty anuvaṣaṭkṛte ca viśvā āśā dakṣiṇasād viśvān devān devān ayāḍ iha /
ĀśvŚS, 4, 12, 2.13 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
ĀśvŚS, 4, 12, 2.21 ūrdhvāṃ diśām rantir āśā oṣadhīnāṃ saṃvatsareṇa savitā no ahnām /
ĀśvŚS, 4, 12, 2.24 ghṛtavatī savitar ādhipatye payasvatī rantir āśā no astu /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 6, 5, 4, 12.2 avyathamānā pṛthivyāmāśā diśa āpṛṇety avyathamānā tvam pṛthivyāmāśā diśo rasenāpūrayetyetat //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 1, 39, 3.2 vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām //
ṚV, 1, 162, 7.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
ṚV, 2, 41, 12.1 indra āśābhyas pari sarvābhyo abhayaṃ karat /
ṚV, 4, 37, 7.2 asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi //
ṚV, 5, 10, 6.2 asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi //
ṚV, 10, 17, 5.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
ṚV, 10, 72, 3.2 tad āśā anv ajāyanta tad uttānapadas pari //
ṚV, 10, 72, 4.1 bhūr jajña uttānapado bhuva āśā ajāyanta /
Mahābhārata
MBh, 2, 29, 1.3 vāsudevajitām āśāṃ yathāsau vyajayat prabhuḥ //
MBh, 3, 264, 65.2 kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ //
MBh, 3, 266, 24.1 gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ /
MBh, 3, 266, 27.2 vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā //
MBh, 3, 266, 37.1 vicitya dakṣiṇām āśāṃ saparvatavanākarām /
MBh, 4, 5, 21.17 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 22.1 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 5, 106, 9.1 ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām /
MBh, 5, 109, 25.2 catasraḥ kramayogena kāmāśāṃ gantum icchasi //
MBh, 7, 165, 25.2 babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ //
MBh, 8, 55, 41.1 dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām /
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 12, 218, 37.3 jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ //
MBh, 12, 266, 9.2 āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt //
MBh, 14, 54, 7.2 bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta //
MBh, 14, 72, 11.1 tataḥ śabdo mahārāja daśāśāḥ pratipūrayan /
Rāmāyaṇa
Rām, Ki, 44, 5.2 agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ //
Rām, Ki, 46, 9.1 suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ /
Rām, Ki, 51, 7.1 agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām /
Rām, Su, 11, 39.2 āśayā tau dhariṣyete vānarāśca manasvinaḥ //
Rām, Su, 25, 19.2 prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam //
Rām, Su, 61, 19.2 vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ //
Rām, Utt, 20, 17.2 gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ //
Rām, Utt, 20, 20.2 prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ //
Rām, Utt, 32, 9.2 vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu //
Rām, Utt, 35, 1.1 apṛcchata tato rāmo dakṣiṇāśālayaṃ munim /
Amarakośa
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
Amaruśataka
AmaruŚ, 1, 93.2 udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate //
Bhallaṭaśataka
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
Bodhicaryāvatāra
BoCA, 1, 28.1 duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā /
BoCA, 5, 86.2 evameva hi sattvānām āśāmāśu prapūrayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 100.2 ambhodānām iva vyāpta sakalāśānabhastalam //
BKŚS, 5, 20.2 tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ //
BKŚS, 17, 50.2 āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe //
BKŚS, 18, 499.2 śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam //
BKŚS, 20, 38.1 āśākāśaviśālāsu viśikhāsu prasāritāḥ /
BKŚS, 20, 96.1 saśastrapuruṣavrātarakṣitāśācatuṣṭayam /
BKŚS, 20, 180.1 yuvām api rucau satyāṃ śobhitāśāvihāyasau /
BKŚS, 20, 425.1 ākrāntacaturāśeṣu vindhyakāntāravāsiṣu /
BKŚS, 24, 2.1 kadācin mandirāgrasthaḥ kurvann āśāvalokanam /
Divyāvadāna
Divyāv, 1, 137.0 te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa samprasthitāḥ yāvad anyatamāśāṭavīṃ praviṣṭāḥ //
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Kirātārjunīya
Kir, 7, 9.2 āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni //
Kir, 15, 34.2 dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ //
Kir, 16, 4.2 vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ //
Kūrmapurāṇa
KūPur, 2, 32, 13.2 ātiṣṭhed dakṣiṇām āśām ā nipātād ajihmagaḥ //
Liṅgapurāṇa
LiPur, 1, 54, 14.1 paryapṛcchet pataṅgo'pi saumyāśāṃ cottare 'hani /
LiPur, 1, 54, 50.1 mūkāḥ saśabdaduṣṭāśās tvetaiḥ kṛtyaṃ yathākramam /
LiPur, 1, 65, 164.2 saṃyuktaḥ śobhano vaktā āśānāṃ prabhavo 'vyayaḥ //
LiPur, 1, 82, 36.1 bhṛṅgīśaḥ piṅgalākṣo 'sau bhasitāśastu dehayuk /
LiPur, 1, 91, 15.1 ṛkṣavānarayuktena rathenāśāṃ ca dakṣiṇām /
LiPur, 1, 91, 16.2 yaṃ nayeddakṣiṇāmāśāṃ svapne so'pi na jīvati //
Matsyapurāṇa
MPur, 23, 8.1 āśāstaṃ mumucurgarbhamaśaktā dhāraṇe tataḥ /
MPur, 121, 19.1 kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ /
MPur, 128, 53.1 āśāsthānaṃ manojñasya raviraśmigṛhe sthitam /
MPur, 154, 285.1 pratīkṣantī ca tadvākyamāśāveśādibhirhyaham /
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Sūryaśataka
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
Tantrākhyāyikā
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
Śatakatraya
ŚTr, 3, 57.1 aśnīmahi vayaṃ bhikṣām āśāvāso vasīmahi /
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
Abhidhānacintāmaṇi
AbhCint, 2, 80.2 ghanopalastu karakaḥ kāṣṭhāśā digdharitkakup //
AbhCint, 2, 98.1 yamaḥ kṛtāntaḥ pitṛdakṣiṇāśāpretātpatirdaṇḍadharo 'rkasūnuḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 44.2 udīcīṃ praviveśāśāṃ gatapūrvāṃ mahātmabhiḥ /
BhāgPur, 3, 1, 29.2 yam abhyaṣiñcac chatapattranetro nṛpāsanāśāṃ parihṛtya dūrāt //
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 11, 8, 44.1 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
BhāgPur, 11, 8, 44.2 yathā saṃchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā //
Bhāratamañjarī
BhāMañj, 1, 762.1 dṛśā kapiśayan āśā vidyutpuñjapiśaṅgayā /
BhāMañj, 5, 494.2 dakṣiṇāśāṃ vrajandṛṣṭo mayā gardabhavāhanaḥ //
BhāMañj, 7, 139.2 samāhūyārjunaṃ ninyurdakṣiṇāśāṃ yuyutsavaḥ //
BhāMañj, 13, 218.1 uttarāśāpraṇayitāṃ yātaḥ prāyo divākaraḥ /
BhāMañj, 17, 9.2 āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam //
Garuḍapurāṇa
GarPur, 1, 143, 27.1 sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān /
Gītagovinda
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 5, 29.1 vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Haṃsasaṃdeśa, 1, 16.2 uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā //
Kathāsaritsāgara
KSS, 3, 5, 107.2 kailāsahāsasubhagām āśām abhisasāra saḥ //
Kālikāpurāṇa
KālPur, 52, 19.1 oṃ hrīṃ sa iti mantreṇa āśāpūraṇakena ca /
Rājanighaṇṭu
RājNigh, 12, 107.2 durgāhlāda iḍājāta āśādiripusambhavaḥ /
RājNigh, Sattvādivarga, 93.1 digāśā ca haritkāṣṭhā kakupsā ca nideśinī /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 16.0 kramaviśadadaśāśādaśālīviśālam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 13.0 tadanu anantaraṃ ca daśa diśo daśāśāḥ pūrayantaḥ pūrṇāḥ kurvantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 15.0 diśāmāśānāṃ carcanāya bhūṣaṇāya //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 19.0 aṣṭadigbhāñji aṣṭāśāśritāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Ānandakanda
ĀK, 1, 3, 84.2 rūpyagandhādilohāśādivyauṣadhagaṇānvitam //
ĀK, 1, 12, 183.1 taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi /
Āryāsaptaśatī
Āsapt, 2, 223.2 aparāśāṃ pūrayituṃ pratyūṣasadāgate gaccha //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
Śyainikaśāstra
Śyainikaśāstra, 6, 21.1 ā pūrvād aiśvarīm āśām adhimoktum athārhati /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 7.1 tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan /
GokPurS, 4, 28.1 vahantī dakṣiṇām āśāṃ krośārdhaṃ sā supāvanī /
GokPurS, 5, 37.3 pitaraḥ pitṛlokasthā vadanty āśāparāyaṇāḥ //
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
Haribhaktivilāsa
HBhVil, 2, 116.1 yāgālayād uttarasyām āśāyāṃ snānamaṇḍape /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
Haṃsadūta
Haṃsadūta, 1, 95.2 amuñcantī saṅgaṃ kuvalayadṛśaḥ kevalamasau balādadya prāṇānavati bhavadāśā sahacarī //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 99.0 avyathamānaḥ pṛthivyām āśā diśa āpṛṇeti //
KaṭhĀ, 2, 5-7, 117.0 viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate //
Kokilasaṃdeśa
KokSam, 1, 21.1 āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 13.2 āśritya dakṣiṇāmāśāṃ nirdahanto vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 4.1 asti vindhyo nago nāma yāmyāśāyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 62, 10.1 bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 11.1 tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 24.1 devastu dakṣiṇāmāśāṃ gataścaivomayā saha /
SkPur (Rkh), Revākhaṇḍa, 100, 5.2 piṇḍikāṃ cāpyavaṣṭabhya yāmyāmāśāṃ ca saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 26.1 pravavau dakṣiṇāśāyāṃ malayānugato 'nilaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 38.1 pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn /