Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Amarakośa
Matsyapurāṇa
Sūryaśatakaṭīkā

Atharvaveda (Paippalāda)
AVP, 1, 30, 3.2 āsmā aśṛṇvann āśāḥ kāmenājanayan svaḥ //
AVP, 1, 54, 1.2 tvaṃ viśvavid gātuvit kavir viśvā āśā abhayāḥ santv asme //
Atharvaveda (Śaunaka)
AVŚ, 6, 62, 2.1 vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ /
AVŚ, 9, 2, 21.1 yāvatīr diśaḥ pradiśo viṣūcīr yāvatīr āśā abhicakṣaṇā divaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
Taittirīyasaṃhitā
TS, 5, 2, 11, 3.1 mahānāmnī revatayo viśvā āśāḥ prasūvarīḥ /
Ṛgveda
ṚV, 10, 72, 3.2 tad āśā anv ajāyanta tad uttānapadas pari //
ṚV, 10, 72, 4.1 bhūr jajña uttānapado bhuva āśā ajāyanta /
Mahābhārata
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 14, 54, 7.2 bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta //
Amarakośa
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
Matsyapurāṇa
MPur, 23, 8.1 āśāstaṃ mumucurgarbhamaśaktā dhāraṇe tataḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 17.0 krameṇa paryāyeṇa viśadāḥ paripāṭyā spaṣṭā daśa ca tā āśāśca daśāśā daśa diśaḥ kramaviśadāśca tā daśāśāśca tā eva daśās tāsām ālī paṅktistayā viśālaṃ vistīrṇam //