Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 10, 19.1 aśrūyantāśiṣaḥ satyāstatra tatra dvijeritāḥ /
BhāgPur, 1, 11, 24.2 āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram //
BhāgPur, 1, 14, 37.2 nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ //
BhāgPur, 1, 18, 13.2 bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ //
BhāgPur, 3, 13, 50.1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
BhāgPur, 3, 19, 38.1 etan mahāpuṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyurāśiṣām /
BhāgPur, 3, 23, 4.2 daivād garīyasaḥ patyur āśāsānāṃ mahāśiṣaḥ //
BhāgPur, 3, 23, 23.2 idaṃ śuklakṛtaṃ tīrtham āśiṣāṃ yāpakaṃ nṛṇām //
BhāgPur, 4, 4, 15.2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave //
BhāgPur, 4, 7, 29.2 tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye /
BhāgPur, 4, 9, 17.1 satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ /
BhāgPur, 4, 9, 24.2 bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi //
BhāgPur, 4, 9, 45.1 abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ /
BhāgPur, 4, 9, 59.1 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ /
BhāgPur, 4, 12, 28.3 kṛtābhiṣekaḥ kṛtanityamaṅgalo munīnpraṇamyāśiṣamabhyavādayat //
BhāgPur, 4, 15, 19.2 ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam //
BhāgPur, 4, 19, 41.1 viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ /
BhāgPur, 4, 19, 41.2 āśiṣo yuyujuḥ kṣattarādirājāya satkṛtāḥ //
BhāgPur, 4, 22, 36.2 na teṣāṃ vidyate kṣemamīśavidhvaṃsitāśiṣām //
BhāgPur, 4, 24, 42.1 namasta āśiṣāmīśa manave kāraṇātmane /
BhāgPur, 4, 24, 57.2 bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ //
BhāgPur, 10, 4, 46.1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
BhāgPur, 10, 5, 12.1 tā āśiṣaḥ prayuñjānāściraṃ pāhīti bālake /
BhāgPur, 11, 5, 8.1 vadanti te 'nyonyam upāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ /
BhāgPur, 11, 8, 16.1 suduḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ /
BhāgPur, 11, 21, 31.2 āśiṣo hṛdi saṃkalpya tyajanty arthān yathā vaṇik //