Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 13, 19.0 dadhātu naḥ savitā suprajām iṣam ity āśiṣam āśāste //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 28, 30.0 sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste //
AB, 1, 29, 13.0 bhadrā śaktir yajamānāya sunvata ity āśiṣam āśāste //
AB, 2, 2, 8.0 sumitī mīyamāno varco dhā yajñavāhasa ity āśiṣam āśāste //
AB, 2, 2, 11.0 brahma vanvāno ajaraṃ suvīram ity āśiṣam evāśāste //
AB, 2, 2, 13.0 ucchrayasva mahate saubhagāyety āśiṣam evāśāste //
AB, 2, 2, 23.0 vidā deveṣu no duva ity āśiṣam evāśāste //
AB, 2, 12, 11.0 svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ity āśiṣam āśāste //
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //