Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 3, 8, 1.7 saṃ te prāṇo vāyunā gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
TS, 1, 5, 4, 2.1 āśiṣaivainam ādhatte //
TS, 1, 5, 6, 35.1 tām āśiṣam āśāse tantave jyotiṣmatīm //
TS, 1, 5, 6, 36.1 tām āśiṣam āśāse 'muṣmai jyotiṣmatīm //
TS, 1, 5, 7, 63.1 āśiṣam evaitām āśāste //
TS, 1, 5, 8, 34.1 āśiṣam evaitām āśāste //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 1, 5, 9, 48.1 atho khalv āhuḥ āśiṣe vai kaṃ yajamāno yajata iti //
TS, 1, 6, 10, 38.0 āśiṣā yajñaṃ yajamānaḥ parigṛhṇāti //
TS, 1, 7, 3, 40.1 āśiṣam evaitām āśāste //
TS, 1, 7, 4, 27.1 emā agmann āśiṣo dohakāmā iti //
TS, 1, 7, 6, 13.1 āśiṣam evaitām āśāste //
TS, 1, 7, 6, 36.1 āśiṣam evaitām āśāste //
TS, 1, 7, 6, 44.1 āśiṣam evaitām āśāste //
TS, 1, 7, 6, 60.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti //
TS, 1, 7, 6, 63.1 tām āśiṣam āśāse 'muṣmai jyotiṣmatīm iti //
TS, 2, 3, 9, 3.3 āśiṣam evaitām āśāste /
TS, 3, 4, 3, 7.8 āśiṣam evaitām āśāste /
TS, 5, 2, 2, 7.1 āśiṣam evaitām āśāste //
TS, 5, 4, 6, 28.0 tataḥ pāvakā āśiṣo no juṣantām ity āha //
TS, 6, 1, 1, 26.0 atho āśiṣam evaitām āśāste //
TS, 6, 1, 1, 105.0 āśiṣam evaitām āśāste //
TS, 6, 2, 2, 52.0 āśiṣam evaitām āśāste //
TS, 6, 2, 8, 18.0 ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti //
TS, 6, 2, 8, 21.0 te devatā āśiṣa upāyan //
TS, 6, 2, 9, 30.0 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe //
TS, 6, 3, 3, 3.3 sahasravalśā vi vayaṃ ruhemety āhāśiṣam evaitām āśāste /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //