Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 24, 1.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 2.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 3.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 4.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 5.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 6.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 7.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 8.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 9.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 10.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 11.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 12.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 13.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 14.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 15.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 16.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 17.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
Āpastambaśrautasūtra
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 55.0 āśiṣi nāthaḥ //
Aṣṭādhyāyī, 2, 3, 73.0 caturthī ca āśiṣy āyuṣyamadrabhadrakuśalasukhārthahitaiḥ //
Aṣṭādhyāyī, 3, 1, 86.0 liṅy āśiṣy aṅ //
Aṣṭādhyāyī, 3, 2, 49.0 āśiṣi hanaḥ //
Aṣṭādhyāyī, 3, 3, 173.0 āśiṣi liṅloṭau //
Aṣṭādhyāyī, 3, 4, 104.0 kid āśiṣi //
Aṣṭādhyāyī, 3, 4, 116.0 liṅ āśiṣi //
Aṣṭādhyāyī, 6, 2, 148.0 kārakād dattaśrutayor eva āśiṣi //
Aṣṭādhyāyī, 6, 3, 83.0 prakṛtyā āśiṣy agovatsahaleṣu //
Aṣṭādhyāyī, 7, 1, 35.0 tuhyos tātaṅ āśiṣy anyatarasyām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //