Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Ṛgveda
Mahābhārata

Aitareyabrāhmaṇa
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 4.1 aśītibhis tisṛbhiḥ sāmagebhir ādityebhir vasubhir aṅgirobhiḥ /
AVŚ, 18, 1, 47.1 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
AVŚ, 18, 1, 59.1 aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva /
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 8, 9.0 sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 2, 9, 44.0 evaṃ brahmā bhṛgvaṅgirobhir vyāhṛtibhir yajñasya viriṣṭaṃ śamayati //
GB, 1, 3, 2, 2.0 sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 5, 24, 12.1 atharvabhir aṅgirobhiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dhārayanti /
GB, 1, 5, 25, 11.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta //
GB, 1, 5, 25, 12.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha //
Ṛgveda
ṚV, 1, 62, 5.1 gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ /
ṚV, 1, 100, 4.1 so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san /
ṚV, 2, 15, 8.1 bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat /
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 6, 18, 5.1 tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ /
ṚV, 7, 44, 4.2 saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ //
ṚV, 10, 14, 3.1 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
ṚV, 10, 14, 4.1 imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 14, 5.1 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva /
ṚV, 10, 111, 4.1 indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ /
Mahābhārata
MBh, 3, 213, 29.1 bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ /
MBh, 3, 221, 14.2 bhṛgvaṅgirobhiḥ sahito devaiś cāpyabhipūjitaḥ //
MBh, 9, 44, 8.2 bhṛgubhiścāṅgirobhiśca yatibhiśca mahātmabhiḥ /