Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 4, 5.1 mahyaṃ devā draviṇam ā yajantāṃ mamāśīr astu mama devahūtiḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 3.1 āśīr ṇa ūrjam uta sauprajāstvaṃ dakṣaṃ dhattaṃ draviṇaṃ sacetasau /
AVŚ, 5, 3, 5.1 mayi devā draviṇam ā yajantāṃ mayi āśīr astu mayi devahūtiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 15.0 athaināṃ vācayati yuktaṃ kriyātā āśīḥ kāme yujyātā iti //
Gautamadharmasūtra
GautDhS, 1, 3, 15.1 nivṛttāśīḥ //
Jaiminīyabrāhmaṇa
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 94, 4.0 samāvaty enān yajñasyāśīr āgacchati //
JB, 1, 94, 11.0 samāvaty enān yajñasyāśīr āgacchati //
JB, 1, 94, 19.0 samāvaty enau yajñasyāśīr āgacchati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 23.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 2, 2, 24.0 yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya bhavati //
KauṣB, 11, 8, 24.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 11, 8, 25.0 yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya //
Kāṭhakasaṃhitā
KS, 7, 5, 19.0 yajñasyayajñasya vā āśīr asti //
KS, 11, 6, 59.0 satyāśīr iha mana iti //
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 7.1 sā me satyāśīr devān gamyājjuṣṭāj juṣṭatarā paṇyāt paṇyatarā //
MS, 1, 4, 4, 2.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 4.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 6.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 8.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 10.0 tato mā yajñasyāśīr āgacchatu //
MS, 1, 4, 5, 34.0 sā me satyāśīr devān gamyād iti prastare prahriyamāṇe vadet //
MS, 2, 2, 1, 30.0 adite 'numanyasva satyāśīr iha manā iti //
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 13, 12, 7.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
PB, 15, 5, 13.0 āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ //
Taittirīyasaṃhitā
TS, 1, 5, 9, 49.1 eṣā khalu vā āhitāgner āśīr yad agnim upatiṣṭhate //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 26.0 yad ṛcā viśaṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 31.0 yaṃ kāmayeta yajamānaṃ bhrātṛvyam asya yajñasyāśīr gacched iti tasyaitā vyāhṛtīḥ puronuvākyāyāṃ dadhyāt //
TS, 1, 6, 10, 33.0 bhrātṛvyam evāsya yajñasyāśīr gacchati //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 6, 10, 35.0 tathainānt samāvatī yajñasyāśīr gacchati //
TS, 1, 7, 1, 8.2 sā me satyāśīr asya yajñasya bhūyād iti //
Taittirīyāraṇyaka
TĀ, 5, 4, 6.9 purastādāśīḥ khalu vā anyo yajñaḥ /
TĀ, 5, 4, 6.10 upariṣṭādāśīr anyaḥ //
Vaitānasūtra
VaitS, 3, 7, 8.4 sā me satyāśīr deveṣv astu /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 3.1 sā me satyāśīr iti prastare prahriyamāṇe //
Āpastambaśrautasūtra
ĀpŚS, 19, 20, 11.1 satyāśīr iti yajamānasyottare vāsasi padaikadeśaṃ nivapati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
Ṛgveda
ṚV, 10, 128, 3.1 mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ /
Carakasaṃhitā
Ca, Śār., 8, 12.3 putravarṇānurūpastu yathāśīreva tayoḥ paribarho'nyaḥ kāryaḥ syāt //
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Mahābhārata
MBh, 1, 105, 7.9 stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 188, 22.104 nirāśīr mārutāhārā nirāhārā tathaiva ca /
MBh, 3, 130, 2.1 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā /
MBh, 3, 299, 26.2 āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ //
MBh, 4, 1, 2.70 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 5, 82, 26.2 pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām //
MBh, 7, 60, 15.2 stūyamāno jayāśībhir āruroha mahāratham //
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 12, 47, 19.1 yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam /
MBh, 12, 78, 32.3 āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate //
MBh, 12, 257, 3.2 hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā //
MBh, 12, 336, 58.3 bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ //
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
Manusmṛti
ManuS, 3, 252.2 svadhākāraḥ parā hy āśīḥ sarveṣu pitṛkarmasu //
Amarakośa
AKośa, 1, 252.2 aheḥ śarīraṃ bhogaḥ syād āśīr apy ahidaṃṣṭrikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 109.1 aprāpteṣṭārthasaṃpattivāñchāśīr abhidhīyate /
BKŚS, 24, 24.1 tayā tv asya prayuktāśīr asmākaṃ laghuśāsane /
Daśakumāracarita
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
Kumārasaṃbhava
KumSaṃ, 7, 5.1 aṅkād yayāv aṅkam udīritāśīḥ sā maṇḍanān maṇḍanam anvabhuṅkta /
KumSaṃ, 7, 19.2 sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna //
KumSaṃ, 7, 47.1 tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha /
Kāvyādarśa
KāvĀ, 1, 14.2 āśīr namaskriyā vastunirdeśo vāpi tanmukham //
Kāvyālaṃkāra
KāvyAl, 3, 54.1 āśīr api ca keṣāṃcidalaṃkāratayā matā /
Kūrmapurāṇa
KūPur, 1, 1, 52.1 tadāśīstannamaskārastanniṣṭhastatparāyaṇaḥ /
KūPur, 2, 35, 12.2 tadāśīstannamaskāraḥ pūjayāmāsa śūlinam //
Matsyapurāṇa
MPur, 17, 53.1 dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ /
Suśrutasaṃhitā
Su, Cik., 30, 5.2 tāsāṃ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 2.1 na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ //
YSBhā zu YS, 4, 10.1, 2.1 yeyam ātmāśīḥ kasmāt //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 17.1 satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ /
Bhāratamañjarī
BhāMañj, 1, 1204.2 āśībhirvidadhe dhanyāṃ draupadīṃ nantumāgatām //
Rājanighaṇṭu
RājNigh, Parp., 29.1 vṛddhis tuṣṭiḥ puṣṭidā vṛddhidātrī maṅgalyā śrīḥ sampad āśīr janeṣṭā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
Haribhaktivilāsa
HBhVil, 2, 121.2 viprāśīr maṅgalodghoṣair abhiṣiñcen manūn paṭhan //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 6.0 maṅgalalakṣaṇaṃ yathā āśīr namaskriyā vastunirdeśo maṅgala iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 9.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //