Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 7, 23.2 āśīviṣa ivāṅkena bāle paridhṛtas tvayā //
Rām, Ay, 57, 17.1 tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam /
Rām, Ay, 57, 17.2 amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam //
Rām, Ār, 26, 13.1 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān /
Rām, Ār, 27, 4.2 kharaś cikṣepa rāmāya kruddhān āśīviṣān iva //
Rām, Ār, 45, 34.2 āśīviṣasya vadanād daṃṣṭrām ādātum icchasi //
Rām, Ār, 48, 16.1 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase /
Rām, Ki, 16, 25.1 tato dhanuṣi saṃdhāya śaram āśīviṣopamam /
Rām, Ki, 23, 17.2 girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā //
Rām, Su, 2, 21.2 rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api //
Rām, Su, 36, 22.1 āśīviṣa iva kruddhaḥ śvasan vākyam abhāṣathāḥ /
Rām, Su, 65, 7.2 āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ //
Rām, Yu, 10, 2.1 vaset saha sapatnena kruddhenāśīviṣeṇa vā /
Rām, Yu, 14, 12.1 cāpam ānaya saumitre śarāṃścāśīviṣopamān /
Rām, Yu, 18, 37.2 sarve vaiśvānarasamā jvalitāśīviṣopamāḥ //
Rām, Yu, 34, 9.1 lakṣmaṇaścāpi rāmaśca śarair āśīviṣopamaiḥ /
Rām, Yu, 41, 15.1 ghorair dattavarair baddhau śarair āśīviṣopamaiḥ /
Rām, Yu, 47, 131.1 taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam /
Rām, Yu, 58, 7.1 triśirāstaṃ pracicheda śarair āśīviṣopamaiḥ /
Rām, Yu, 58, 18.1 samutpatantaṃ triśirāstribhir āśīviṣopamaiḥ /
Rām, Yu, 59, 66.1 tam āpatantaṃ niśitaṃ śaram āśīviṣopamam /
Rām, Yu, 63, 5.2 mumocāśīviṣaprakhyāñ śarān dehavidāraṇān //
Rām, Yu, 63, 11.1 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam /
Rām, Yu, 67, 39.2 ādekṣyāvo mahāvegān astrān āśīviṣopamān //
Rām, Yu, 72, 11.1 dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ /
Rām, Yu, 78, 26.2 āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam //
Rām, Yu, 87, 21.2 dīpyamānānmahāvegān kruddhān āśīviṣān iva //
Rām, Yu, 87, 41.2 śvānakukkuṭavaktrāṃśca makarāśīviṣānanān //
Rām, Yu, 96, 20.2 saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam /
Rām, Yu, 97, 8.1 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā /