Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 34.0 asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā //
Jaiminīyabrāhmaṇa
JB, 1, 287, 13.0 ta u evāśīviṣāḥ //
Aṣṭasāhasrikā
ASāh, 3, 6.12 tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet /
ASāh, 3, 6.13 sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyād anugacched āhārahetorbhakṣayitukāmaḥ /
ASāh, 3, 6.15 atha sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta /
ASāh, 3, 6.16 tatkasya hetoḥ tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
Buddhacarita
BCar, 6, 56.2 kośādasiṃ kāñcanabhakticitraṃ bilād ivāśīviṣam udbabarha //
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 13, 50.1 kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ /
Carakasaṃhitā
Ca, Sū., 13, 72.3 yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā //
Ca, Cik., 23, 136.2 rājimanto vayomadhye bhavantyāśīviṣopamāḥ //
Ca, Cik., 23, 160.2 dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā //
Mahābhārata
MBh, 1, 37, 13.2 āśīviṣastigmatejā madvākyabalacoditaḥ //
MBh, 1, 39, 5.2 āśīviṣaviṣopetaḥ prajajvāla samantataḥ //
MBh, 1, 46, 10.3 āśīviṣastigmatejā madvākyabalacoditaḥ /
MBh, 1, 55, 12.1 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat /
MBh, 1, 69, 15.1 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva /
MBh, 1, 76, 22.2 kruddhād āśīviṣāt sarpājjvalanāt sarvatomukhāt /
MBh, 1, 76, 23.2 katham āśīviṣāt sarpājjvalanāt sarvatomukhāt /
MBh, 1, 76, 24.2 ekam āśīviṣo hanti śastreṇaikaśca vadhyate /
MBh, 1, 76, 24.4 kvacid āśīviṣo hanyācchastram anyaṃ nikṛntati /
MBh, 1, 119, 43.96 duryodhano 'pi pāpātmā bhīmam āśīviṣahrade /
MBh, 1, 134, 18.23 āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ /
MBh, 1, 158, 22.3 mumoca sāyakān dīptān ahīn āśīviṣān iva //
MBh, 1, 181, 3.2 vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva //
MBh, 1, 192, 7.25 muktā jatugṛhād bhīmād āśīviṣamukhād iva /
MBh, 1, 214, 17.17 gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam /
MBh, 2, 57, 21.1 āśīviṣānnetraviṣān kopayenna tu paṇḍitaḥ /
MBh, 2, 59, 3.1 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ /
MBh, 2, 66, 10.1 ahīn āśīviṣān kruddhān daṃśāya samupasthitān /
MBh, 2, 66, 11.2 niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā //
MBh, 3, 13, 76.1 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat /
MBh, 3, 23, 2.1 śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ /
MBh, 3, 34, 81.3 āśīviṣasamair vīrair marudbhiriva vṛtrahā //
MBh, 3, 34, 83.2 sparśam āśīviṣābhānāṃ martyaḥ kaścana saṃsahet //
MBh, 3, 40, 3.1 śrīmaddhanur upādāya śarāṃś cāśīviṣopamān /
MBh, 3, 40, 9.1 gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān /
MBh, 3, 40, 25.2 śarair āśīviṣākārais tatakṣāte parasparam //
MBh, 3, 41, 10.2 śarāścāśīviṣākārāḥ sambhavantyanumantritāḥ //
MBh, 3, 82, 92.1 daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam /
MBh, 3, 134, 3.2 vyāghraṃ śayānaṃ prati mā prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam /
MBh, 3, 146, 15.1 rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān /
MBh, 3, 222, 34.2 āśīviṣān iva kruddhān patīn paricarāmyaham //
MBh, 3, 261, 17.2 āśīviṣas tvāṃ saṃkruddhaścaṇḍo daśati durbhage //
MBh, 3, 261, 49.1 āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ /
MBh, 3, 273, 20.2 asṛjallakṣmaṇāyāṣṭau śarān āśīviṣopamān //
MBh, 4, 2, 4.5 tān sarvān durgrahān anyair āśīviṣaviṣopamān /
MBh, 4, 2, 12.2 āśīviṣaśca sarpāṇām agnistejasvināṃ varaḥ //
MBh, 4, 2, 20.10 āśīviṣasamasparśo nāgānām iva vāsukiḥ /
MBh, 4, 25, 5.1 kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ /
MBh, 4, 43, 15.1 matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ /
MBh, 4, 44, 12.1 āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam /
MBh, 4, 54, 12.2 śarair āśīviṣākārair jvaladbhir iva pannagaiḥ //
MBh, 5, 35, 16.6 āśīviṣāviva kruddhāvekamārgam ihāgatau //
MBh, 5, 47, 21.2 āśīviṣaḥ kruddha iva śvasan bhṛśaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 27.2 āśīviṣān ghoraviṣān ivāyatas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 49, 39.2 āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata //
MBh, 5, 50, 41.1 dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā /
MBh, 5, 62, 24.1 āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam /
MBh, 5, 128, 51.2 āśīviṣam iva kruddhaṃ tejorāśim anirjitam //
MBh, 5, 152, 5.2 sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ //
MBh, 5, 159, 1.3 āśīviṣam iva kruddhaṃ tudan vākyaśalākayā //
MBh, 5, 159, 3.2 āśīviṣā iva kruddhā vīkṣāṃcakruḥ parasparam //
MBh, 5, 159, 4.2 netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan //
MBh, 5, 180, 35.1 sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ /
MBh, 5, 181, 35.1 tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ /
MBh, 6, 42, 17.2 ādadānāśca nārācānnirmuktāśīviṣopamān //
MBh, 6, 45, 60.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 55, 19.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 68, 22.2 kruddhāśīviṣasaṃkāśāṃ preṣayāmāsa bhārata //
MBh, 6, 70, 2.1 prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān /
MBh, 6, 70, 9.2 vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān /
MBh, 6, 75, 27.2 caturdaśa rathaśreṣṭho ghorān āśīviṣopamān /
MBh, 6, 78, 15.3 śarāṃścāśīviṣākārāñ jvalitān pannagān iva //
MBh, 6, 78, 20.1 bhāradvājastataḥ kruddhaḥ śaram āśīviṣopamam /
MBh, 6, 82, 9.2 nārācaṃ preṣayāmāsa kruddha āśīviṣopamam //
MBh, 6, 88, 3.3 āśīviṣā iva kruddhāḥ parvate gandhamādane //
MBh, 6, 88, 38.2 cikṣepa niśitāṃstīkṣṇāñ śarān āśīviṣopamān /
MBh, 6, 96, 4.1 yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān /
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 105, 29.2 āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan //
MBh, 7, 1, 45.3 āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam //
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 9, 27.1 āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt /
MBh, 7, 36, 12.1 tataste kopitāstena śarair āśīviṣopamaiḥ /
MBh, 7, 36, 16.2 droṇastu saptadaśabhiḥ śarair āśīviṣopamaiḥ //
MBh, 7, 44, 28.1 kruddhāśīviṣasaṃkāśān sukumārān sukhocitān /
MBh, 7, 48, 36.1 yuddhe hyāśīviṣākārān rājaputrān raṇe bahūn /
MBh, 7, 65, 15.2 śarair āśīviṣasparśair nirbhinnāḥ savyasācinā //
MBh, 7, 67, 21.2 śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ //
MBh, 7, 73, 15.2 āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata //
MBh, 7, 73, 18.2 nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ //
MBh, 7, 76, 22.1 droṇād āśīviṣākārājjvalitād iva pāvakāt /
MBh, 7, 76, 26.1 droṇagrāhahradānmuktau śaktyāśīviṣasaṃkaṭāt /
MBh, 7, 78, 24.2 avidhyata raṇe rājañ śarair āśīviṣopamaiḥ /
MBh, 7, 87, 48.1 kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ /
MBh, 7, 93, 3.2 tribhir āśīviṣākārair lalāṭe samavidhyata //
MBh, 7, 96, 22.2 pratyagṛhṇācchineḥ pautraḥ śarair āśīviṣopamaiḥ //
MBh, 7, 98, 5.2 śarā hyete bhaviṣyanti dāruṇāśīviṣopamāḥ //
MBh, 7, 98, 7.2 āśīviṣasamān pārthān kopayitvā kva yāsyasi //
MBh, 7, 99, 13.1 hatvā pañcaśatān yodhāñ śarair āśīviṣopamaiḥ /
MBh, 7, 101, 8.1 tāṃstu droṇadhanurmuktān ghorān āśīviṣopamān /
MBh, 7, 106, 35.1 sa karṇacāpaprabhavān iṣūn āśīviṣopamān /
MBh, 7, 113, 8.2 avadhyata camūmadhye ghorair āśīviṣopamaiḥ //
MBh, 7, 121, 11.2 āśīviṣasamaprakhyān karmāraparimārjitān /
MBh, 7, 130, 22.2 te bhīmasenaṃ nārācair jaghnur āśīviṣopamaiḥ //
MBh, 7, 131, 108.1 dhṛṣṭadyumno 'pyasaṃbhrānto mumocāśīviṣopamān /
MBh, 7, 141, 18.1 śaravṛṣṭiṃ tu tāṃ prāptāṃ śarair āśīviṣopamaiḥ /
MBh, 7, 148, 7.1 viddhaśca bahubhistena śarair āśīviṣopamaiḥ /
MBh, 7, 152, 38.1 atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ /
MBh, 7, 155, 20.1 āśīviṣa iva kruddhaḥ stambhito mantratejasā /
MBh, 7, 164, 113.2 dṛḍhajyam ajaraṃ divyaṃ śarāṃścāśīviṣopamān //
MBh, 7, 164, 114.1 saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam /
MBh, 7, 171, 57.1 āśīviṣābhair viṃśadbhiḥ pañcabhiścāpi tāñ śaraiḥ /
MBh, 8, 15, 18.1 saṃspṛśānaḥ śarāṃs tīkṣṇāṃs tūṇād āśīviṣopamān /
MBh, 8, 17, 56.2 aśītyāśīviṣaprakhyaiḥ sūtaputram avidhyata //
MBh, 8, 17, 58.2 āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ //
MBh, 8, 18, 31.2 prāhiṇot sutasomasya śarān āśīviṣopamān //
MBh, 8, 23, 27.1 dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān /
MBh, 8, 39, 14.1 so 'tikruddhas tato rājann āśīviṣa iva śvasan /
MBh, 8, 42, 8.2 pārṣatasya dhanuś chittvā śarān āśīviṣopamān /
MBh, 8, 42, 10.2 anyad dhanur upādāya śarāṃś cāśīviṣopamān /
MBh, 8, 42, 33.3 vegavat samare ghoraṃ śarāṃś cāśīviṣopamān //
MBh, 8, 43, 5.2 āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ //
MBh, 8, 43, 41.2 śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam //
MBh, 8, 43, 56.2 āśīviṣam iva kruddhaṃ tasmād dravati vāhinī //
MBh, 8, 46, 4.2 āśīviṣasamaṃ yuddhe sarvaśastraviśāradam //
MBh, 8, 47, 2.2 āśīviṣābhān khagamān pramuñcan drauṇiḥ purastāt sahasā vyatiṣṭhat //
MBh, 8, 63, 15.2 āśīviṣasamaprakhyau yamakālāntakopamau //
MBh, 8, 63, 65.1 karṇasyāśīviṣanibhā ratnasāravatī dṛḍhā /
MBh, 8, 66, 26.2 nārācam āśīviṣatulyavegam ākarṇapūrṇāyatam utsasarja //
MBh, 9, 10, 28.1 tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam /
MBh, 9, 10, 46.2 nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api //
MBh, 9, 11, 55.2 saṃpreṣayacchitān pārthaḥ śarān āśīviṣopamān //
MBh, 9, 12, 9.3 śarair āśīviṣākārair jvalajjvalanasaṃnibhaiḥ //
MBh, 9, 13, 36.2 jvalanāśīviṣanibhaiḥ śaraiścainam avākirat //
MBh, 9, 15, 11.1 pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ /
MBh, 9, 26, 31.2 rudhirāplutasarvāṅga āśīviṣa iva śvasan //
MBh, 9, 28, 2.2 bhīmasenaśca tejasvī kruddhāśīviṣadarśanaḥ //
MBh, 9, 28, 10.2 śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran //
MBh, 9, 30, 66.2 āśīviṣair viṣaiścāpi jale cāpi praveśanaiḥ /
MBh, 9, 44, 82.2 āśīviṣāścīradharā gonāsāvaraṇāstathā //
MBh, 9, 60, 25.2 kruddhasyāśīviṣasyeva chinnapucchasya bhārata //
MBh, 12, 83, 25.1 āśīviṣaiśca tasyāhuḥ saṃgataṃ yasya rājabhiḥ /
MBh, 12, 83, 29.1 āśīviṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram /
MBh, 12, 83, 45.3 āśīviṣaiḥ parivṛtaḥ kūpastvam iva pārthiva //
MBh, 12, 90, 20.2 āśīviṣā iva kruddhā bhujagā bhujagān iva //
MBh, 12, 92, 13.1 durbalasya hi yaccakṣur muner āśīviṣasya ca /
MBh, 12, 318, 17.1 garbhāccodvijamānānāṃ kruddhād āśīviṣād iva /
MBh, 13, 8, 23.2 āśīviṣān iva kruddhān dvijān upacaret sadā //
MBh, 13, 35, 16.1 santi cāśīviṣanibhāḥ santi mandāstathāpare /
MBh, 13, 51, 38.2 kṛpaṇasya ca yaccakṣur muner āśīviṣasya ca /
MBh, 13, 58, 14.1 āśīviṣasamebhyaśca tebhyo rakṣasva bhārata /
MBh, 13, 58, 34.2 āśīviṣān iva kruddhāṃstān upācarata dvijān //
MBh, 13, 107, 43.2 brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ //
MBh, 13, 107, 44.1 dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā /
MBh, 13, 144, 29.1 āśīviṣaviṣaṃ tīkṣṇaṃ tatastīkṣṇataraṃ viṣam /
MBh, 13, 144, 29.2 brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ //
MBh, 14, 73, 30.2 śarair āśīviṣākārair jaghāna svanavaddhasan //
MBh, 14, 74, 19.1 tasmai bāṇāṃstato jiṣṇur nirmuktāśīviṣopamān /
MBh, 14, 77, 14.1 sa tān āpatataḥ krūrān āśīviṣaviṣopamān /
MBh, 14, 78, 19.2 ardayāmāsa niśitair āśīviṣaviṣopamaiḥ //
MBh, 14, 78, 32.2 śarair āśīviṣākāraiḥ punar evārdayad balī //
MBh, 15, 16, 19.1 mandā mṛduṣu kauravyāstīkṣṇeṣvāśīviṣopamāḥ /
Rāmāyaṇa
Rām, Ay, 7, 23.2 āśīviṣa ivāṅkena bāle paridhṛtas tvayā //
Rām, Ay, 57, 17.1 tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam /
Rām, Ay, 57, 17.2 amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam //
Rām, Ār, 26, 13.1 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān /
Rām, Ār, 27, 4.2 kharaś cikṣepa rāmāya kruddhān āśīviṣān iva //
Rām, Ār, 45, 34.2 āśīviṣasya vadanād daṃṣṭrām ādātum icchasi //
Rām, Ār, 48, 16.1 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase /
Rām, Ki, 16, 25.1 tato dhanuṣi saṃdhāya śaram āśīviṣopamam /
Rām, Ki, 23, 17.2 girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā //
Rām, Su, 2, 21.2 rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api //
Rām, Su, 36, 22.1 āśīviṣa iva kruddhaḥ śvasan vākyam abhāṣathāḥ /
Rām, Su, 65, 7.2 āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ //
Rām, Yu, 10, 2.1 vaset saha sapatnena kruddhenāśīviṣeṇa vā /
Rām, Yu, 14, 12.1 cāpam ānaya saumitre śarāṃścāśīviṣopamān /
Rām, Yu, 18, 37.2 sarve vaiśvānarasamā jvalitāśīviṣopamāḥ //
Rām, Yu, 34, 9.1 lakṣmaṇaścāpi rāmaśca śarair āśīviṣopamaiḥ /
Rām, Yu, 41, 15.1 ghorair dattavarair baddhau śarair āśīviṣopamaiḥ /
Rām, Yu, 47, 131.1 taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam /
Rām, Yu, 58, 7.1 triśirāstaṃ pracicheda śarair āśīviṣopamaiḥ /
Rām, Yu, 58, 18.1 samutpatantaṃ triśirāstribhir āśīviṣopamaiḥ /
Rām, Yu, 59, 66.1 tam āpatantaṃ niśitaṃ śaram āśīviṣopamam /
Rām, Yu, 63, 5.2 mumocāśīviṣaprakhyāñ śarān dehavidāraṇān //
Rām, Yu, 63, 11.1 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam /
Rām, Yu, 67, 39.2 ādekṣyāvo mahāvegān astrān āśīviṣopamān //
Rām, Yu, 72, 11.1 dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ /
Rām, Yu, 78, 26.2 āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam //
Rām, Yu, 87, 21.2 dīpyamānānmahāvegān kruddhān āśīviṣān iva //
Rām, Yu, 87, 41.2 śvānakukkuṭavaktrāṃśca makarāśīviṣānanān //
Rām, Yu, 96, 20.2 saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam /
Rām, Yu, 97, 8.1 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā /
Saundarānanda
SaundĀ, 9, 14.2 na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati //
SaundĀ, 15, 8.2 bahusādhāraṇāḥ kāmā barhyā hyāśīviṣā iva //
Amarakośa
AKośa, 1, 249.2 āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ //
Bhallaṭaśataka
BhallŚ, 1, 94.1 mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhṛtikā sarvatra nimnā gatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 69.1 dṛṣṭvā prasāritāṃ grīvām utphaṇāśīviṣopamām /
BKŚS, 14, 112.2 daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā //
BKŚS, 18, 362.2 krūrāśīviṣayoṣeva gaṅgadattam amūrchayat //
BKŚS, 21, 39.2 so 'py asiddhaviruddhādidoṣāśīviṣadūṣitaḥ //
Daśakumāracarita
DKCar, 2, 4, 85.0 anavasitavacana eva mayi mahānāśīviṣaḥ prākārarandhreṇodairayacchiraḥ //
DKCar, 2, 4, 103.0 śrutvaitad baddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam //
Divyāvadāna
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 273.0 sā ca khalu guhā āśīviṣaparipūrṇā tiṣṭhati //
Divyāv, 8, 274.0 te khalu āśīviṣā dṛṣṭiviṣā api sparśaviṣā api //
Divyāv, 8, 280.0 auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti //
Divyāv, 8, 282.0 dhūmanetraparvatamatikramya saptāśīviṣaparvatāḥ //
Divyāv, 8, 283.0 auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ //
Divyāv, 8, 284.0 saptāśīviṣaparvatānatikramya saptāśīviṣanadyaḥ //
Divyāv, 8, 284.0 saptāśīviṣaparvatānatikramya saptāśīviṣanadyaḥ //
Divyāv, 8, 285.0 tīkṣṇagandhā nāma tatrāśīviṣāḥ //
Divyāv, 8, 287.0 tāsāmāśīviṣanadīnāṃ tīre śālmalīvanam //
Divyāv, 8, 289.0 tatasta āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti //
Divyāv, 8, 290.0 saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ uccaśca pragṛhītaśca //
Matsyapurāṇa
MPur, 30, 23.2 kruddhādāśīviṣāt sarpājjvalanātsarvatomukhāt /
MPur, 30, 24.2 kathamāśīviṣāt sarpājjvalanāt sarvatomukhāt /
MPur, 30, 25.2 daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate /
MPur, 150, 117.2 athādāya dhanurghoramiṣūṃścāśīviṣopamān //
MPur, 150, 119.1 vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ /
MPur, 150, 155.1 śarau ca dvau mahābhāgo divyāvāśīviṣadyutī /
MPur, 150, 195.1 jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān /
MPur, 151, 10.2 śarāṃścāśīviṣākārāṃstailadhautānajihmagān //
MPur, 152, 26.2 sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān //
MPur, 153, 77.2 śarāṃścāśīviṣākārāṃstailadhautānajihmagān //
MPur, 153, 116.2 tataścāśīviṣo ghoro'bhavatphaṇaśatākulaḥ //
MPur, 163, 1.2 kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ /
MPur, 172, 24.2 nandakānanditakaraṃ śarāśīviṣadhāriṇam //
Suśrutasaṃhitā
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 360.2 āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 24.2 ākrīḍa bālavad deva yathāśīviṣam utthitam //
Bhāratamañjarī
BhāMañj, 1, 327.1 atyāśīviṣamastraṃ hi vijitapralayānalam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
Rasaratnasamuccaya
RRS, 1, 13.1 rāśirāśīviṣādhīśaphaṇāphalakarociṣām /
Rasārṇava
RArṇ, 7, 39.2 sudhāmapi tathāvāmat bhukta āśīviṣāmṛte /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 2.2 āśīviṣeṇa sarpeṇa īśvarastoṣitaḥ katham /