Occurrences

Jaiminīyabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Saundarānanda
Divyāvadāna

Jaiminīyabrāhmaṇa
JB, 1, 287, 13.0 ta u evāśīviṣāḥ //
Aṣṭasāhasrikā
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
Mahābhārata
MBh, 2, 59, 3.1 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ /
MBh, 2, 66, 11.2 niḥśeṣaṃ naḥ kariṣyanti kruddhā hyāśīviṣā yathā //
MBh, 5, 159, 3.2 āśīviṣā iva kruddhā vīkṣāṃcakruḥ parasparam //
MBh, 6, 88, 3.3 āśīviṣā iva kruddhāḥ parvate gandhamādane //
MBh, 8, 17, 58.2 āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ //
MBh, 9, 44, 82.2 āśīviṣāścīradharā gonāsāvaraṇāstathā //
MBh, 12, 90, 20.2 āśīviṣā iva kruddhā bhujagā bhujagān iva //
MBh, 13, 107, 43.2 brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ //
Saundarānanda
SaundĀ, 15, 8.2 bahusādhāraṇāḥ kāmā barhyā hyāśīviṣā iva //
Divyāvadāna
Divyāv, 8, 274.0 te khalu āśīviṣā dṛṣṭiviṣā api sparśaviṣā api //
Divyāv, 8, 280.0 auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti //
Divyāv, 8, 285.0 tīkṣṇagandhā nāma tatrāśīviṣāḥ //
Divyāv, 8, 289.0 tatasta āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti //