Occurrences

Baudhāyanagṛhyasūtra
Kauśikasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 42.1 tṛptān apa ācamayyāśayeṣv annaśeṣān saṃprakirati /
BaudhGS, 3, 12, 5.1 āśayeṣu parisamūḍheṣu prāgagreṣu darbheṣu pṛṣadājyenānupradānaṃ sarvaṃ dvir dvir iti //
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
Kauśikasūtra
KauśS, 4, 12, 37.0 āśaye 'śmānaṃ praharati //
KauśS, 13, 14, 7.4 āśaye 'nnasya no dhehy anamīvasya śuṣmiṇaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 4.1 pūḥ prāṇinaḥ sarva eva guhāśayasya /
ĀpDhS, 1, 22, 5.2 vidhūya kavir etad anutiṣṭhed guhāśayam //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 6.0 mā no agne 'vasṛjo aghāyety enam āśayenābhijuhoti //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 5, 6.1 tasya yo yonir āśaya āsa /
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
Arthaśāstra
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 14, 1, 31.1 tato 'rdhadharaṇiko yogaḥ saktupiṇyākābhyām udake praṇīto dhanuḥśatāyāmam udakāśayaṃ dūṣayati //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
Buddhacarita
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 6, 10.2 āśayācchliṣyati jagannāsti niṣkāraṇā svatā //
BCar, 8, 15.2 jajāpa devāyatane narādhipaścakāra tāstāśca yathāśayāḥ kriyāḥ //
Carakasaṃhitā
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 13, 62.1 uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ /
Ca, Sū., 17, 86.1 stabdhā sirājālavatī snigdhāsrāvā mahāśayā /
Ca, Sū., 24, 19.2 rudhiraṃ srāvayejjantorāśayaṃ prasamīkṣya vā //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 18.2 pakvaḥ sarvāśayaṃ paścāddhamanībhiḥ prapadyate //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 2, 18.2 śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam //
Ca, Śār., 2, 19.1 śukrāśayadvāravighaṭṭanena saṃskāravāhaṃ kurute'nilaśca /
Ca, Śār., 2, 29.1 bījātmakarmāśayakāladoṣair mātus tathāhāravihāradoṣaiḥ /
Ca, Śār., 5, 15.2 śuddhaḥ sthiraḥ prasannārcirdīpo dīpāśaye yathā //
Ca, Cik., 5, 7.1 pakvāśaye pittakaphāśaye vā sthitaḥ svatantraḥ parasaṃśrayo vā /
Ca, Cik., 5, 54.2 mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam //
Ca, Cik., 5, 59.1 chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ /
Ca, Cik., 2, 3, 26.1 mattadvirephācaritāḥ sapadmāḥ salilāśayāḥ /
Lalitavistara
LalVis, 3, 36.1 anye 'pi sattvāḥ kapilāhvaye pure sarve suśuddhāśaya dharmayuktāḥ /
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
LalVis, 4, 4.86 āśayo dharmālokamukhaṃ hīnayānāspṛhaṇatāyai saṃvartate /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 3, 36, 12.2 āste paramasaṃtapto nūnaṃ siṃha ivāśaye //
MBh, 4, 18, 30.1 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam /
MBh, 6, BhaGī 10, 20.1 ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ /
MBh, 6, BhaGī 15, 8.2 gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt //
MBh, 7, 115, 4.1 tadā prabhṛti mā śoko dahatyagnir ivāśayam /
MBh, 8, 5, 8.2 śokāgninā dahyamāno dhamyamāna ivāśayaḥ //
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 10, 7, 57.1 sarvabhūtāśaya vibho havirbhūtam upasthitam /
MBh, 10, 11, 13.2 śokastapati māṃ pārtha hutāśana ivāśayam //
MBh, 12, 34, 33.2 kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati //
MBh, 12, 87, 15.1 āśayāścodapānāśca prabhūtasalilā varāḥ /
MBh, 12, 139, 75.3 ahaṃ punar varta ityāśayātmā mūlaṃ rakṣan bhakṣayiṣyāmyabhakṣyam //
MBh, 12, 228, 24.1 varṇato gṛhyate cāpi kāmāt pibati cāśayān /
MBh, 12, 326, 124.1 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam /
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 148, 6.2 dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ //
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
Manusmṛti
ManuS, 4, 129.2 na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye //
Rāmāyaṇa
Rām, Ki, 29, 29.2 cakravākagaṇākīrṇā vibhānti salilāśayāḥ //
Rām, Yu, 5, 7.1 tanme dahati gātrāṇi viṣaṃ pītam ivāśaye /
Rām, Yu, 18, 26.1 eṣa yūthapatir netā gacchan giriguhāśayaḥ /
Rām, Utt, 31, 18.3 uṣṇābhitaptaistṛṣitaiḥ saṃkṣobhitajalāśayām //
Rām, Utt, 35, 49.1 viṇmūtrāśayam āvṛtya prajāsvantargataḥ prabhuḥ /
Rām, Utt, 68, 8.2 tiṣṭhantaṃ parayā lakṣmyā tasmiṃstoyāśaye nṛpa //
Saundarānanda
SaundĀ, 9, 51.2 sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra //
SaundĀ, 11, 15.2 rūkṣamapyāśaye śuddhe rūkṣato naiti sajjanaḥ //
SaundĀ, 12, 18.1 tatastasyāśayaṃ jñātvā vipakṣāṇīndriyāṇi ca /
SaundĀ, 13, 46.2 arirmitramukheneva priyavākkaluṣāśayaḥ //
SaundĀ, 16, 11.2 āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ //
SaundĀ, 16, 24.2 doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra //
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
Yogasūtra
YS, 1, 24.1 kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ //
YS, 2, 12.1 kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 11.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 28.2 janasyāśayam ālakṣya yo yathā parituṣyati //
AHS, Sū., 11, 16.2 śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā //
AHS, Sū., 12, 10.1 pittaṃ pañcātmakaṃ tatra pakvāmāśayamadhyagam /
AHS, Sū., 26, 49.1 aśuddhaṃ calitaṃ sthānāt sthitaṃ raktaṃ vraṇāśaye /
AHS, Sū., 29, 64.1 gāḍham eva samasthāne bhṛśaṃ gāḍhaṃ tadāśaye /
AHS, Sū., 29, 65.2 samasthāne ślatho naiva śithilasyāśaye tathā //
AHS, Śār., 3, 9.2 dhātvāśayāntarakledo vipakvaḥ svaṃ svam ūṣmaṇā //
AHS, Śār., 4, 21.1 āśayacchādanau tau tu nitambau taruṇāsthigau /
AHS, Nidānasthāna, 7, 22.1 tathā mūtraśakṛtpittakaphān dhātūṃśca sāśayān /
AHS, Nidānasthāna, 10, 29.1 stabdhā sirājālavatī snigdhasrāvā mahāśayā /
AHS, Cikitsitasthāna, 10, 25.1 śuddharūkṣāśayaṃ baddhavarcaskaṃ cānuvāsayet /
AHS, Cikitsitasthāna, 11, 42.1 tair mūtramārge balavān śukrāśayaviśuddhaye /
AHS, Cikitsitasthāna, 14, 28.2 śūlānāhavibandheṣu jñātvā sasneham āśayam //
AHS, Cikitsitasthāna, 14, 108.1 chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ /
AHS, Cikitsitasthāna, 15, 9.2 sraste doṣāśaye dadyāt kalpadṛṣṭaṃ virecanam //
AHS, Cikitsitasthāna, 16, 50.2 sabījapūrakarasaṃ lihyād vyoṣaṃ tathāśayam //
AHS, Cikitsitasthāna, 17, 34.1 srotovibandhe mande 'gnāvarucau stimitāśayaḥ /
AHS, Cikitsitasthāna, 19, 93.2 saṃśodhitāśayānāṃ sadyaḥ siddhir bhavati teṣām //
AHS, Kalpasiddhisthāna, 1, 35.1 kāsagulmodaragare vāte śleṣmāśayasthite /
AHS, Kalpasiddhisthāna, 3, 4.2 āśaye tiṣṭhati tatastṛtīyaṃ nāvacārayet //
AHS, Kalpasiddhisthāna, 5, 6.2 yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā //
AHS, Utt., 24, 39.1 utpāṭya palitaṃ deyāvāśaye palitāpahau /
AHS, Utt., 25, 12.2 tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ //
AHS, Utt., 26, 36.1 abhinno 'pyāśayaḥ sūkṣmaiḥ srotobhirabhipūryate /
AHS, Utt., 35, 10.1 kaphapittānilāṃścānu samaṃ doṣān sahāśayān /
AHS, Utt., 35, 70.3 suduḥsādhyam asādhyaṃ vā vātāśayagataṃ viṣam //
AHS, Utt., 39, 114.1 snigdhaśuddhatanuḥ śītamadhuropaskṛtāśayaḥ /
Bhallaṭaśataka
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
BhallŚ, 1, 69.1 tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate /
BhallŚ, 1, 77.1 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ /
Bodhicaryāvatāra
BoCA, 1, 21.2 aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ //
BoCA, 1, 25.2 yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate //
BoCA, 5, 87.1 tyajen na jīvitaṃ tasmādaśuddhe karuṇāśaye /
BoCA, 5, 87.2 tulyāśaye tu tattyājyamitthaṃ na parihīyate //
BoCA, 6, 50.1 bhavenmamāśayaguṇo na yāmi narakānyadi /
BoCA, 6, 109.1 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
BoCA, 6, 110.1 apakārāśayo'syeti śatruryadi na pūjyate /
BoCA, 6, 111.1 tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā /
BoCA, 6, 114.1 āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
BoCA, 6, 115.1 maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 27.1 surohakas tu taṃ dṛṣṭvā mātaṅgīdūṣitāśayam /
BKŚS, 7, 74.2 tadāśayaparīkṣārtham api cet tan na duṣyati //
BKŚS, 16, 10.1 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ /
BKŚS, 18, 166.1 vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ /
BKŚS, 18, 531.1 parṇaśālāśayenātaḥ pādapāvayavāśinā /
BKŚS, 23, 101.1 sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam /
BKŚS, 25, 91.1 tatas tām uktavān asmi dhik tvāṃ niṣkaruṇāśayām /
Daśakumāracarita
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 2, 208.1 kiṃtu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata guṇaśulkāham na dhanaśulkā //
DKCar, 2, 2, 239.1 kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot //
DKCar, 2, 2, 304.1 tadasāv aśaṅkiṣṭa nikṛṣṭāśayaḥ kitavaḥ //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 4, 172.0 atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
DKCar, 2, 7, 7.0 ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti //
DKCar, 2, 7, 77.0 tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Divyāvadāna
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 544.0 tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Divyāv, 19, 427.1 tenāśayato vāṅniścāritā tiṣṭhantu dhūrtakā iti //
Kirātārjunīya
Kir, 2, 3.1 viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ /
Kir, 2, 28.2 idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //
Kir, 11, 41.2 vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 25.1 śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 212.1 nivṛttavyālasaṃsargo nisargamadhurāśayaḥ /
Kūrmapurāṇa
KūPur, 2, 8, 18.1 evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
KūPur, 2, 9, 19.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
KūPur, 2, 35, 5.1 te sma sarve mahādevaṃ haraṃ giriguhāśayam /
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 141.3 eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāriṇī na sā tattvapratyavasthānakathā /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
LAS, 2, 153.17 te ca svaparobhayadṛṣṭipatitāśayā nāstyastitvavikalpasamāropāpavādakudṛṣṭipatitāśayā narakaparāyaṇā bhaviṣyanti /
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 153.25 evameva mahāmate tīrthyadṛṣṭivikalpāśayavāsanāvāsitā asataścotpādaṃ varṇayiṣyanti pratyayaiḥ sataśca vināśam //
LAS, 2, 154.5 deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati /
LAS, 2, 154.18 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante /
LAS, 2, 171.3 anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
Liṅgapurāṇa
LiPur, 1, 10, 34.2 abhaktā bhagavatyasmiṃlloke giriguhāśaye //
LiPur, 2, 9, 42.1 āśayairaparāmṛṣṭaḥ kālatritayagocaraiḥ /
Matsyapurāṇa
MPur, 22, 9.2 yoganidrāśayastadvatsadā vasati keśavaḥ //
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
MPur, 154, 237.2 tatastanmayatāṃ yātaḥ pratyūhāpihitāśayaḥ //
MPur, 155, 18.2 tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ //
MPur, 156, 29.2 yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī //
MPur, 158, 19.2 karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ /
Suśrutasaṃhitā
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 27, 5.8 vraṇadoṣāśayagatāni prakṣālanaiḥ /
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Nid., 1, 16.1 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ /
Su, Nid., 1, 86.1 adho yā vedanā yāti varcomūtrāśayotthitā /
Su, Śār., 4, 5.1 kalāḥ khalvapi sapta sambhavanti dhātvāśayāntaramaryādāḥ //
Su, Śār., 4, 30.2 āśayyābhyāsayogena karotyāśayasaṃbhavam //
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Cik., 2, 11.2 kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ //
Su, Cik., 2, 18.2 abhinne 'pyāśaye 'ntrāṇāṃ khaiḥ sūkṣmair antrapūraṇam //
Su, Cik., 2, 19.2 sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 36, 28.1 na cāśayaṃ tarpayati tasmānnārthakaro hi saḥ /
Su, Cik., 37, 108.2 athāturam upasnigdhaṃ svinnaṃ praśithilāśayam //
Su, Cik., 38, 21.1 jīrṇānnasyāśaye doṣāḥ puṃsaḥ pravyaktimāgatāḥ /
Su, Utt., 3, 29.1 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca /
Su, Utt., 39, 127.2 pittaprāye virekastu kāryaḥ praśithilāśaye //
Su, Utt., 39, 320.2 tenāntareṇāśayaṃ svaṃ gatā doṣā bhavanti hi //
Su, Utt., 56, 5.2 mūḍhāstāmajitātmāno labhante kaluṣāśayāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.25 apaghātakaś ca hetuḥ śāstravyutpādyo nānya ityāśayaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 6, 31.2 durātmāno durācārā babhūvuḥ kuṭilāśayāḥ //
Viṣṇusmṛti
ViSmṛ, 86, 19.1 utsṛṣṭo vṛṣabho yasmin pibatyatha jalāśaye /
ViSmṛ, 86, 19.2 jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatiṣṭhati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.1 kleśahetukāḥ karmāśayapracayakṣetrībhūtāḥ kliṣṭāḥ /
YSBhā zu YS, 1, 24.1, 1.1 avidyādayaḥ kleśāḥ kuśalākuśalāni karmāṇi tatphalaṃ vipākaḥ tadanuguṇā vāsanā āśayāḥ /
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 12.1, 1.1 tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhaprabhavaḥ //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 12.1, 5.1 tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ //
YSBhā zu YS, 2, 12.1, 6.1 kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti //
YSBhā zu YS, 2, 13.1, 1.1 satsu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 13.1, 19.1 ata ekabhavikaḥ karmāśaya ukta iti //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 24.1 yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca //
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 3.1 dveṣamohakṛto 'py asti karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 21.1 sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate //
YSBhā zu YS, 2, 15.1, 23.1 sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti //
YSBhā zu YS, 2, 15.1, 23.1 sukhānubhavāt sukhasaṃskārāśayo duḥkhānubhavād api duḥkhasaṃskārāśaya iti //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
YSBhā zu YS, 3, 38.1, 1.1 lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ //
YSBhā zu YS, 4, 6.1, 3.1 tasyaiva nāsty āśayo rāgādipravṛttiḥ //
YSBhā zu YS, 4, 6.1, 5.1 itareṣāṃ tu vidyate karmāśayaḥ //
YSBhā zu YS, 4, 7.1, 4.1 śuklakṛṣṇā bahiḥsādhanasādhyā tatra parapīḍānugrahadvāreṇaiva karmāśayapracayaḥ //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
Yājñavalkyasmṛti
YāSmṛ, 3, 62.1 kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 4.0 saṅgrahe tu snehāśayā dadhi kṣīraṃ māṃsāsthiphaladāru ca iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 17.1 nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ /
Aṣṭāvakragīta, 3, 10.2 saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ //
Aṣṭāvakragīta, 17, 6.2 bhogamokṣanirākāṅkṣī viralo hi mahāśayaḥ //
Aṣṭāvakragīta, 17, 12.1 sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ /
Aṣṭāvakragīta, 17, 13.2 īhitānīhitair mukto mukta eva mahāśayaḥ //
Aṣṭāvakragīta, 17, 15.2 avihvalamanāḥ svastho mukta eva mahāśayaḥ //
Aṣṭāvakragīta, 18, 28.2 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //
Aṣṭāvakragīta, 18, 68.1 bahunātra kim uktena jñātatattvo mahāśayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 1, 11, 32.2 uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ //
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 2, 2, 19.1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
BhāgPur, 2, 2, 37.2 punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam //
BhāgPur, 2, 6, 40.1 ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ /
BhāgPur, 2, 8, 10.2 muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ //
BhāgPur, 3, 5, 45.1 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye /
BhāgPur, 3, 9, 33.1 yadā rahitam ātmānaṃ bhūtendriyaguṇāśayaiḥ /
BhāgPur, 3, 13, 50.2 ananyadṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte svagatiṃ paraḥ parām //
BhāgPur, 3, 14, 48.2 pravṛddhabhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati //
BhāgPur, 3, 20, 17.1 so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye /
BhāgPur, 3, 22, 24.2 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ //
BhāgPur, 3, 23, 22.2 sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam //
BhāgPur, 3, 24, 39.1 mām ātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam /
BhāgPur, 3, 28, 19.1 sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam /
BhāgPur, 3, 29, 11.1 madguṇaśrutimātreṇa mayi sarvaguhāśaye /
BhāgPur, 3, 29, 19.1 maddharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ /
BhāgPur, 3, 29, 20.1 yathā vātaratho ghrāṇam āvṛṅkte gandha āśayāt /
BhāgPur, 3, 31, 13.1 yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām /
BhāgPur, 3, 32, 17.2 pitṝn yajanty anudinaṃ gṛheṣv abhiratāśayāḥ //
BhāgPur, 4, 6, 29.2 kalahaṃsakulapreṣṭhaṃ kharadaṇḍajalāśayam //
BhāgPur, 4, 8, 77.1 sarvato mana ākṛṣya hṛdi bhūtendriyāśayam /
BhāgPur, 4, 9, 11.1 bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām /
BhāgPur, 4, 13, 9.1 avyavacchinnayogāgnidagdhakarmamalāśayaḥ /
BhāgPur, 4, 20, 10.1 parityaktaguṇaḥ samyagdarśano viśadāśayaḥ /
BhāgPur, 4, 20, 13.1 samaḥ samānottamamadhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ /
BhāgPur, 4, 21, 34.2 sampadyate 'rthāśayaliṅganāmabhirviśuddhavijñānaghanaḥ svarūpataḥ //
BhāgPur, 4, 21, 35.1 pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām /
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 4, 22, 27.1 dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe /
BhāgPur, 4, 22, 28.2 satyāśaya upādhau vai pumānpaśyati nānyadā //
BhāgPur, 4, 22, 39.1 yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ /
BhāgPur, 4, 23, 8.1 tena kramānusiddhena dhvastakarmamalāśayaḥ /
BhāgPur, 4, 24, 20.2 mahanmana iva svacchaṃ prasannasalilāśayam //
BhāgPur, 4, 24, 69.2 svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ //
BhāgPur, 10, 3, 8.2 devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ /
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 11, 3, 39.2 sanne yad indriyagaṇe 'hami ca prasupte kūṭastha āśayam ṛte tadanusmṛtir naḥ //
BhāgPur, 11, 5, 40.3 prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ //
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 6, 12.2 yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ //
BhāgPur, 11, 7, 19.3 samuddharanti hy ātmānam ātmanaivāśubhāśayāt //
BhāgPur, 11, 9, 14.1 ekacāry aniketaḥ syād apramatto guhāśayaḥ /
BhāgPur, 11, 12, 24.2 vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram //
BhāgPur, 11, 14, 23.2 vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ //
BhāgPur, 11, 17, 36.2 madbhaktas tīvratapasā dagdhakarmāśayo 'malaḥ //
BhāgPur, 11, 17, 58.1 evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam /
BhāgPur, 11, 18, 21.1 viviktakṣemaśaraṇo madbhāvavimalāśayaḥ /
Bhāratamañjarī
BhāMañj, 1, 59.1 pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ /
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 622.2 rājyārdhaṃ tatsakhe dehītyavadatsaralāśayaḥ //
BhāMañj, 1, 689.2 karṇe manuṣyaśaṅkāpi kasya nāmāśayaṃ spṛśet //
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 877.2 droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ //
BhāMañj, 1, 964.2 bhaviṣyasi manuṣyādas trāsādityākulāśayaḥ //
BhāMañj, 1, 1115.1 drupado 'pi tadākarṇya provācotkampitāśayaḥ /
BhāMañj, 1, 1159.1 viśvāsaṃ śaṅkite śatrau mā kṛthāḥ saralāśayaḥ /
BhāMañj, 1, 1172.1 mahāśayo jagādātha samadarśī pitāmahaḥ /
BhāMañj, 1, 1386.2 yasya śrutavido vidyā viviśuḥ svayamāśayam //
BhāMañj, 5, 71.2 na kvacitpratyayaṃ lebhe śakraścakrākulāśayaḥ //
BhāMañj, 5, 127.2 dantatviṣā prakaṭayansvacchaṃ nijamivāśayam //
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 5, 232.1 ityuktvā mohamagamatsaṃjayo vihvalāśayaḥ /
BhāMañj, 5, 259.2 viśannivāśaye prītyā kaustubhe pratibimbitaḥ //
BhāMañj, 5, 475.1 varaṃ kaṇṭakavānvṛkṣo na śamī saralāśayā /
BhāMañj, 5, 501.1 śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā /
BhāMañj, 5, 506.2 sākṣāddevena raviṇā śuśrāva vipulāśayaḥ //
BhāMañj, 5, 607.1 tasyā vṛttāntamākarṇya so 'vadatsaralāśayaḥ /
BhāMañj, 6, 9.2 ityukte muninā rājā jagādākulitāśayaḥ //
BhāMañj, 6, 44.1 ayaśasyamatastyaktvā saṃkocaṃ vipulāśayaḥ /
BhāMañj, 6, 54.1 śrutvaitadarjunaḥ kṛṣṇamuvācākulitāśayaḥ /
BhāMañj, 7, 226.1 divasaproṣitaṃ putraṃ draṣṭumutkaṇṭhitāśayaḥ /
BhāMañj, 7, 644.2 viddho 'pi rakṣasā karṇo na cacāla mahāśayaḥ //
BhāMañj, 8, 193.2 uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ //
BhāMañj, 10, 71.2 na viveda kṣaṇaṃ kiṃcinmūrchāvyākulitāśayaḥ //
BhāMañj, 11, 97.2 putrairdhanaiśca dāraiśca na muhyanti madāśayāḥ //
BhāMañj, 13, 185.2 mahaugheneva vāhinyo bhavanti vimalāśayāḥ //
BhāMañj, 13, 339.2 satvasārā vahantyeva gaṇakāryaṃ mahāśayāḥ //
BhāMañj, 13, 414.1 bhuṅkṣveti tairabhihitaḥ so 'vadadvimalāśayaḥ /
BhāMañj, 13, 635.2 uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān //
BhāMañj, 13, 682.1 mitradruhaḥ kṛtaghnāṃśca varjayetkuṭilāśayān /
BhāMañj, 13, 691.2 hemabhāranataḥ suptaṃ jaghāna saralāśayam //
BhāMañj, 13, 749.1 iti pṛṣṭo dvijastena babhāṣe vipulāśayaḥ /
BhāMañj, 13, 756.1 etāmājagarīṃ vṛttimāśritya vimalāśayaḥ /
BhāMañj, 13, 1266.1 tataḥ sudarśano vipramuvācāvikṛtāśayaḥ /
BhāMañj, 13, 1396.2 paradārapariṣvaṅgaśaṅkāsaktacitāśayaḥ //
BhāMañj, 13, 1454.1 saṃgharṣakṣobhakāriṇyaḥ sodvegāḥ kaluṣāśayāḥ /
BhāMañj, 13, 1457.2 maryādāmanuvartante lalanāścapalāśayāḥ //
BhāMañj, 13, 1725.1 śrutvaitadāśayagrāhī brāhmaṇoktaṃ niśācaraḥ /
BhāMañj, 14, 146.2 putro jāyadrathiryātaḥ pañcatāṃ sphaṭitāśayaḥ //
BhāMañj, 14, 197.2 dadau svamaśanaṃ tasmai saṃtoṣaviśadāśayaḥ //
BhāMañj, 15, 34.2 rājarṣijuṣṭaṃ vipinaṃ viveśa viśadāśayaḥ //
BhāMañj, 15, 47.1 nirnimeṣekṣaṇo maunī taṃ vīkṣya kṣapitāśayaḥ /
BhāMañj, 19, 10.1 kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ /
Devīkālottarāgama
DevīĀgama, 1, 59.1 anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 188.1 kośātakī sutiktoṣṇā pakvāmāśayaśodhinī /
DhanvNigh, 1, 188.2 kāsagulmodaragare vāte śleṣmāśayasthite //
Garuḍapurāṇa
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 147, 69.1 vegaṃ kṛtvā viṣaṃ yadvadāśaye nayate balam /
GarPur, 1, 158, 16.1 āśayopacayālpatvād gahaṇāharaṇe sukhī /
Gītagovinda
GītGov, 12, 32.2 maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundare //
Hitopadeśa
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 110.6 yato 'sau mahāśayo dūradarśī /
Kathāsaritsāgara
KSS, 1, 6, 58.1 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
KSS, 1, 6, 132.1 upalabdho mayā caiṣa pūrvam eva tadāśayaḥ /
KSS, 2, 4, 73.1 taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ /
KSS, 3, 2, 41.1 sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
KSS, 3, 2, 114.2 iti padmāvatī tatra jagādāmatsarāśayā //
KSS, 3, 3, 149.1 tasmātparaviruddheṣu notsahante mahāśayāḥ /
KSS, 3, 4, 112.1 vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ /
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 202.1 utpannapratyayo rājā sa tutoṣa mahāśayaḥ /
KSS, 3, 6, 128.2 puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī //
KSS, 4, 1, 141.2 devī labdhāśayenāśu cakāra vrataniścayam //
KSS, 4, 3, 33.1 tasyābhavacca vikṛtā vapuṣīvāśaye 'pyalam /
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
KSS, 5, 3, 248.2 ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 36.0 atra cātmajān iti ātmanaiva niradhikaraṇenānugraheṇānugṛhītān ity āśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 1.0 hṛdayamāśayo bodha iti paryāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
Narmamālā
KṣNarm, 2, 87.2 jyotiḥśāstraṃ vigaṇayanyo muṣṇāti jaḍāśayān //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 2.0 ātmagrahaṇasyāyamāśayaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 72.2, 14.0 ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Rasaratnasamuccaya
RRS, 16, 152.1 śulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam /
Rasārṇava
RArṇ, 7, 49.1 daradaṃ pātanāyantre pātayet salilāśaye /
RArṇ, 10, 22.1 aniyamya yadā sūtaṃ jārayet kāñjikāśaye /
Rājanighaṇṭu
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
RājNigh, Śālm., 70.2 chardanau kaphahṛdrogapakvāmāśayaśodhanau //
RājNigh, Sattvādivarga, 12.2 drāghīyān mahilāśayo vitaritā sopādhikaṃ yācito gaurāṅgaḥ kanakādidīptilalitaḥ svapnī ca pittātmakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 114.2, 6.0 tathā śītalairmadhuraiścopaskṛtaḥ saṃskṛtaḥ āśayo yasya sa evam //
Skandapurāṇa
SkPur, 13, 120.1 paṭusūryātapaś cāpi prāyaḥ soṣṇajalāśayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 13.2, 6.3 sarvakleśāśayaiḥ śūnyaṃ na śūnyaṃ paramārthataḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.1 evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Vetālapañcaviṃśatikā
VetPV, Intro, 44.1 mastiṣkaliptaśubhrāsthiprākāraṃ lohitāśayam /
Ānandakanda
ĀK, 1, 20, 20.1 maitrīkṛtātaṭopekṣāmadaitair maṇḍitāśayaḥ /
ĀK, 2, 1, 191.1 daradaṃ pātanāyantre pātitaṃ ca jalāśaye /
Āryāsaptaśatī
Āsapt, 2, 132.2 sarasa iva nalinanālā tvam āśayaṃ prāpya vasasi punaḥ //
Āsapt, 2, 195.1 gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ /
Āsapt, 2, 445.1 mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ /
Āsapt, 2, 463.1 yāvaj jīvanabhāvī tulyāśayayor nitāntanirbhedaḥ /
Āsapt, 2, 592.1 sakalakaṭakaikamaṇḍani kaṭhinībhūtāśaye śikharadanti /
Āsapt, 2, 608.1 svalpā iti rāmabalair ye nyastā nāśaye payorāśeḥ /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āsapt, 2, 669.1 hṛtvā taṭini taraṅgair bhramitaś cakreṣu nāśaye nihitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 8.1, 6.0 īdṛśo 'yaṃ sadā svātmavimarśāveśitāśayaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 3.0 bhūyaḥ syād iti vākyasya sphuṭam evāyam āśayaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
Haribhaktivilāsa
HBhVil, 3, 60.3 evam ātmagato viṣṇur yoginām aśubhāśayam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 7.0 tathā asau lauhatārayor hematā katiciddināni sthitvā pataṅgīkalke ityāśayaḥ cullakā yāti cullaketyākhyayā khyātiṃ yātītyarthaḥ //
RRSBoṬ zu RRS, 8, 91.2, 2.0 lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
RRSBoṬ zu RRS, 10, 21.2, 4.0 draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 127.1 sa ca puruṣasteṣāṃ kumārakāṇāmāśayajño bhaved adhimuktiṃ ca vijānīyāt //
SDhPS, 3, 129.1 atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat /
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 7, 203.1 tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 8, 4.2 tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca //
SDhPS, 8, 6.1 atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 1.3 alikā nāma gāndharvī kuśīlā kuṭilāśayā //
Sātvatatantra
SātT, 2, 2.2 provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra //
SātT, 2, 12.2 dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam //
SātT, 9, 15.1 pradhānakālāśayakarmasākṣiṇe tatsaṃgrahāpāravihārakāriṇe /