Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 75, 2.1 athā te aṅgirastamāgne vedhastama priyam /
ṚV, 1, 100, 4.1 so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san /
ṚV, 1, 130, 3.2 vrajaṃ vajrī gavām iva siṣāsann aṅgirastamaḥ /
ṚV, 7, 75, 1.2 apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ //
ṚV, 7, 79, 3.2 vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni //
ṚV, 8, 23, 10.1 acchā no aṅgirastamaṃ yajñāso yantu saṃyataḥ /
ṚV, 8, 43, 18.1 tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 8, 44, 8.1 juṣāṇo aṅgirastamemā havyāny ānuṣak /
ṚV, 9, 107, 6.2 tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ //
ṚV, 10, 62, 6.2 navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate //