Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 7.5 yamāyāṅgirasvate pitṛmate svadhā namaḥ svāhā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 31.1 aṅgirasvantam ūtaye yamaṃ pitṛmantam āhuve /
BaudhGS, 3, 4, 6.2 yamāyāṅgirasvate pitṛmate kalpayāmīti //
BaudhGS, 3, 4, 12.2 yamam aṅgirasvantaṃ pitṛmantaṃ tarpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 2.1 yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.3 yamāyāṅgirasvate pitṛmate svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
Mānavagṛhyasūtra
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
Taittirīyāraṇyaka
TĀ, 5, 7, 11.9 yamāya tvāṅgirasvate pitṛmate svāhety āha /
TĀ, 5, 7, 11.10 prāṇo vai yamo 'ṅgirasvān pitṛvān //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 12.3 yamāyāṅgirasvate svadhā namaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
Ṛgveda
ṚV, 2, 11, 20.2 avartayat sūryo na cakram bhinad valam indro aṅgirasvān //
ṚV, 6, 17, 6.2 aurṇor dura usriyābhyo vi dṛᄆhod ūrvād gā asṛjo aṅgirasvān //
ṚV, 8, 35, 14.1 aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 1.0 agnaye kavyavāhanāya svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāheti //