Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 4, 6, 4.1 yas ta āsyat pañcāṅgurir vakrāc cid adhi dhanvanaḥ /
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 7, 46, 2.1 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
AVŚ, 8, 6, 22.1 dvyāsyāc caturakṣāt pañcapadād anaṅgureḥ /
Kauśikasūtra
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
KauśS, 11, 8, 15.0 avāgaṅguriṃ parvamātrīm ity eke //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 6, 37.0 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ //
MS, 3, 1, 8, 33.0 devas tvā savitodvapatu supāṇiḥ svaṅgurir iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
Ṛgveda
ṚV, 2, 32, 7.1 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 10, 86, 8.1 kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane /