Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 1.1 sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam //
BaudhDhS, 1, 11, 19.1 atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt //
BaudhDhS, 1, 11, 20.1 janane tāvan mātāpitror daśāham āśaucam //
Gautamadharmasūtra
GautDhS, 1, 2, 3.1 na tadupasparśanād āśaucam //
GautDhS, 2, 5, 1.1 śāvam āśaucaṃ daśarātram anṛtvigdīkṣitabrahmacāriṇāṃ sapiṇḍānām //
GautDhS, 2, 5, 22.1 pretopasparśane daśarātram āśaucam abhisaṃdhāya cet //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
GautDhS, 2, 7, 18.1 śmaśānagrāmāntamahāpathāśauceṣu //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 2.0 advivarṣe prete mātāpitrorāśaucam //
PārGS, 3, 10, 6.0 antaḥsūtake ced otthānād āśaucaṃ sūtakavat //
PārGS, 3, 10, 29.0 trirātraṃ śāvamāśaucam //
PārGS, 3, 10, 38.0 pakṣaṃ dvau vāśaucam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 17.1 daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate //
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 4, 37.1 deśāntarasthe preta ūrdhvaṃ daśāhācchrutvaikarātram āśaucam //
VasDhS, 23, 24.1 mānuṣāsthi snigdhaṃ spṛṣṭvā trirātram āśaucam //
Mahābhārata
MBh, 12, 175, 3.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 175, 8.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 15, 9, 26.1 paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira /
Manusmṛti
ManuS, 5, 59.1 daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
ManuS, 5, 61.1 yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
ManuS, 5, 62.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ManuS, 5, 74.1 saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ /
ManuS, 5, 80.1 trirātram āhur āśaucam ācārye saṃsthite sati /
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 5, 97.2 śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau //
Harivaṃśa
HV, 15, 48.2 pravṛttacakraḥ pāpo 'sau tvaṃ cāśaucagataḥ prabho /
HV, 15, 51.2 āśauce vartamānena vṛddhānām iti śāsanam //
Kāmasūtra
KāSū, 6, 1, 10.5 tebhyo nāyakasya śaucāśaucaṃ rāgāparāgau saktāsaktāṃ dānādāne ca vidyāt /
Kūrmapurāṇa
KūPur, 2, 23, 1.2 daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ /
KūPur, 2, 23, 23.2 aghavṛddhimad āśaucam ūrdhvaṃ cet tena śudhyati //
KūPur, 2, 23, 24.2 aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati //
KūPur, 2, 23, 42.2 vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu //
KūPur, 2, 23, 43.2 śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate //
KūPur, 2, 23, 52.2 aśauce saṃspṛśet snehāt tadāśaucena śudhyati //
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
KūPur, 2, 23, 59.2 tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati //
KūPur, 2, 23, 71.2 nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte //
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 74.2 tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam //
Liṅgapurāṇa
LiPur, 2, 45, 85.2 bāndhave 'pi mṛte tasya śaucāśaucaṃ na vidyate //
Matsyapurāṇa
MPur, 18, 1.3 mṛte putrairyathā kāryamāśaucaṃ ca pitaryapi //
MPur, 18, 2.1 daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate /
MPur, 18, 3.1 śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 20, 28.0 āha kimasyāśaucam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 3, 11, 100.2 anyatrasūtakāśaucavibhramāturabhītitaḥ //
Viṣṇusmṛti
ViSmṛ, 19, 13.1 yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ //
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 22, 1.1 brāhmaṇasya sapiṇḍānāṃ jananamaraṇayor daśāham āśaucam //
ViSmṛ, 22, 6.1 āśauce homadānapratigrahasvādhyāyā nivartante //
ViSmṛ, 22, 7.1 nāśauce kasyacid annam aśnīyāt //
ViSmṛ, 22, 8.1 brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām //
ViSmṛ, 22, 9.1 āśaucāpagame prāyaścittaṃ kuryāt //
ViSmṛ, 22, 10.1 savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 22, 12.1 vaiśyāśauce rājanyaśca //
ViSmṛ, 22, 13.1 vaiśyāśauce brāhmaṇas trirātropoṣitaś ca //
ViSmṛ, 22, 14.1 brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaśca sravantīm āsādya gāyatrīśatapañcakaṃ japet //
ViSmṛ, 22, 14.1 brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaśca sravantīm āsādya gāyatrīśatapañcakaṃ japet //
ViSmṛ, 22, 15.1 vaiśyaś ca brāhmaṇāśauce gāyatryaṣṭaśataṃ japet //
ViSmṛ, 22, 16.1 śūdrāśauce dvijo bhuktvā prājāpatyaṃ caret //
ViSmṛ, 22, 17.1 śūdraś ca dvijāśauce snānam ācaret //
ViSmṛ, 22, 18.1 śūdraḥ śūdrāśauce snātaḥ pañcagavyaṃ pibet //
ViSmṛ, 22, 19.1 patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam //
ViSmṛ, 22, 33.1 saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 38.1 maraṇāśaucamadhye jñātimaraṇe 'pyevam //
ViSmṛ, 22, 39.1 śrutvā deśāntarastho jananamaraṇe āśaucaśeṣeṇa śudhyet //
ViSmṛ, 22, 47.1 bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam //
ViSmṛ, 22, 56.1 ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ //
ViSmṛ, 27, 5.1 āśaucavyapagame nāmadheyam //
Yājñavalkyasmṛti
YāSmṛ, 3, 6.2 surāpya ātmatyāginyo nāśaucodakabhājanāḥ //
YāSmṛ, 3, 18.1 trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate /
YāSmṛ, 3, 27.1 mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā /
Bhāratamañjarī
BhāMañj, 13, 2.1 kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe /
Garuḍapurāṇa
GarPur, 1, 50, 83.2 daśāhaṃ prāhurāśaucaṃ sarve viprā vipaścitaḥ //
GarPur, 1, 106, 1.2 pretāśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ /
GarPur, 1, 106, 7.1 surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ /
GarPur, 1, 106, 14.1 trirātraṃ daśarātraṃ vā śāvamāśaucamucyate /
GarPur, 1, 106, 19.1 viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 88.0 na cāśaucaśaṅkayā karmānadhikāraḥ iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 89.0 nābhicchedāt prāg āśaucābhāvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 92.3 āśaucoparame kāryamatha vā niyatātmabhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 104.0 etaccāśaucamadhye 'pi kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.1 āśauce tu samutpanne putrajanma yadā bhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.2 kartus tātkālikī śuddhiḥ pūrvāśaucena śudhyati //
Haribhaktivilāsa
HBhVil, 4, 73.2 alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 14.2 na teṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
ParDhSmṛti, 3, 25.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ParDhSmṛti, 3, 45.2 kṛtvāśaucaṃ dvirātraṃ ca prāṇāyāmān ṣaḍ ācaret //
ParDhSmṛti, 4, 3.1 nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /