Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 1.1 sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam //
BaudhDhS, 1, 11, 19.1 atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt //
BaudhDhS, 1, 11, 20.1 janane tāvan mātāpitror daśāham āśaucam //
Gautamadharmasūtra
GautDhS, 1, 2, 3.1 na tadupasparśanād āśaucam //
GautDhS, 2, 5, 1.1 śāvam āśaucaṃ daśarātram anṛtvigdīkṣitabrahmacāriṇāṃ sapiṇḍānām //
GautDhS, 2, 5, 22.1 pretopasparśane daśarātram āśaucam abhisaṃdhāya cet //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 2.0 advivarṣe prete mātāpitrorāśaucam //
PārGS, 3, 10, 6.0 antaḥsūtake ced otthānād āśaucaṃ sūtakavat //
PārGS, 3, 10, 29.0 trirātraṃ śāvamāśaucam //
PārGS, 3, 10, 38.0 pakṣaṃ dvau vāśaucam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 17.1 daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate //
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 4, 37.1 deśāntarasthe preta ūrdhvaṃ daśāhācchrutvaikarātram āśaucam //
VasDhS, 23, 24.1 mānuṣāsthi snigdhaṃ spṛṣṭvā trirātram āśaucam //
Mahābhārata
MBh, 12, 175, 3.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 175, 8.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 15, 9, 26.1 paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira /
Manusmṛti
ManuS, 5, 59.1 daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
ManuS, 5, 61.1 yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
ManuS, 5, 62.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 5, 97.2 śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau //
Kūrmapurāṇa
KūPur, 2, 23, 23.2 aghavṛddhimad āśaucam ūrdhvaṃ cet tena śudhyati //
KūPur, 2, 23, 24.2 aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati //
KūPur, 2, 23, 42.2 vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu //
KūPur, 2, 23, 43.2 śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate //
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
KūPur, 2, 23, 71.2 nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte //
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 74.2 tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam //
Liṅgapurāṇa
LiPur, 2, 45, 85.2 bāndhave 'pi mṛte tasya śaucāśaucaṃ na vidyate //
Matsyapurāṇa
MPur, 18, 1.3 mṛte putrairyathā kāryamāśaucaṃ ca pitaryapi //
MPur, 18, 2.1 daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate /
MPur, 18, 3.1 śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 20, 28.0 āha kimasyāśaucam //
Viṣṇusmṛti
ViSmṛ, 19, 13.1 yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ //
ViSmṛ, 22, 1.1 brāhmaṇasya sapiṇḍānāṃ jananamaraṇayor daśāham āśaucam //
ViSmṛ, 22, 8.1 brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām //
ViSmṛ, 22, 19.1 patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam //
ViSmṛ, 22, 33.1 saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe //
ViSmṛ, 22, 35.1 jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 47.1 bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam //
Yājñavalkyasmṛti
YāSmṛ, 3, 18.1 trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate /
YāSmṛ, 3, 27.1 mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā /
Garuḍapurāṇa
GarPur, 1, 106, 14.1 trirātraṃ daśarātraṃ vā śāvamāśaucamucyate /
GarPur, 1, 106, 19.1 viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ /
Haribhaktivilāsa
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 14.2 na teṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
ParDhSmṛti, 3, 25.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /