Occurrences

Pāraskaragṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 2, 11, 5.0 dhāvato 'bhiśastapatitadarśanāścaryābhyudayeṣu ca tatkālam //
Avadānaśataka
AvŚat, 13, 6.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhagavan yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ /
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
AvŚat, 18, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti /
Aṣṭasāhasrikā
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 147.0 āścaryam anitye //
Buddhacarita
BCar, 11, 2.1 nāścaryametadbhavato vidhānaṃ jātasya haryaṅkakule viśāle /
BCar, 12, 7.1 nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam /
BCar, 12, 8.1 idaṃ me matamāścaryaṃ nave vayasi yadbhavān /
Lalitavistara
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
LalVis, 6, 48.7 devāḥ khalvapi taṃ dṛṣṭvā āścaryaprāptā abhuvan /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 86.3 sa bodhisattvasya jātamātrasya bahūnyāścaryādbhutaprātihāryāṇyadrākṣīt /
LalVis, 10, 10.1 āścaryaṃ śuddhasattvasya loke lokānuvartino /
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 12, 55.1 tato 'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe 'bhāṣata //
LalVis, 12, 58.1 tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno 'bhūt /
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 84.4 sarvaśca śākyagaṇo vismito 'bhūd āścaryaprāpta āścaryaṃ bhoḥ /
LalVis, 12, 84.4 sarvaśca śākyagaṇo vismito 'bhūd āścaryaprāpta āścaryaṃ bhoḥ /
Mahābhārata
MBh, 1, 2, 215.1 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam /
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 46, 25.8 āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā /
MBh, 1, 57, 50.1 āścaryabhūtaṃ matvā tad rājñaste pratyavedayan /
MBh, 1, 114, 63.1 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ /
MBh, 1, 151, 25.65 kim āścaryam ito loke kālo hi duratikramaḥ /
MBh, 1, 165, 41.1 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā /
MBh, 1, 181, 25.1 tatrāścaryaṃ bhīmasenaścakāra puruṣarṣabhaḥ /
MBh, 1, 189, 40.1 sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya /
MBh, 1, 212, 1.439 sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt /
MBh, 1, 218, 3.3 āścaryam agaman devā munayaśca divi sthitāḥ /
MBh, 1, 218, 42.2 āścaryam agamaṃstatra munayo divi viṣṭhitāḥ //
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 3, 61, 92.1 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā /
MBh, 3, 73, 14.1 anyacca tasmin sumahad āścaryaṃ lakṣitaṃ mayā /
MBh, 3, 73, 15.2 atīva cānyat sumahad āścaryaṃ dṛṣṭavatyaham //
MBh, 3, 79, 13.1 bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam /
MBh, 3, 87, 6.1 bahvāścaryaṃ mahārāja dṛśyate tatra parvate /
MBh, 3, 141, 25.2 himavatyamarair juṣṭaṃ bahvāścaryasamākulam //
MBh, 3, 145, 15.2 dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam //
MBh, 3, 158, 50.1 idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ /
MBh, 3, 175, 4.2 bahvāścarye vane teṣāṃ vasatām ugradhanvinām /
MBh, 3, 182, 14.2 mahad āścaryam iti vai vibruvāṇā mahīpate //
MBh, 3, 186, 15.1 acintyaṃ mahad āścaryaṃ pavitram api cottamam /
MBh, 3, 186, 17.1 sarvam āścaryam evaitan nirvṛttaṃ rājasattama /
MBh, 3, 187, 49.2 āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara //
MBh, 3, 188, 4.1 āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara /
MBh, 3, 198, 1.2 cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ /
MBh, 3, 198, 14.3 dvitīyam idam āścaryam ityacintayata dvijaḥ //
MBh, 3, 263, 37.2 kāmayā kim idaṃ citram āścaryaṃ pratibhāti me //
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 4, 22, 30.1 tad dṛṣṭvā mahad āścaryaṃ narā nāryaśca saṃgatāḥ /
MBh, 4, 42, 28.1 bahūnyāścaryarūpāṇi kurvanto janasaṃsadi /
MBh, 5, 62, 11.1 vicitram idam āścaryaṃ mṛgahan pratibhāti me /
MBh, 5, 73, 21.1 idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam /
MBh, 5, 83, 3.1 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana /
MBh, 5, 129, 14.1 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale /
MBh, 5, 135, 25.2 jajalpur mahad āścaryaṃ keśave paramādbhutam //
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 29.1 āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ /
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 11, 6.2 bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata //
MBh, 6, BhaGī 11, 11.2 sarvāścaryamayaṃ devamanantaṃ viśvatomukham //
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 59, 6.1 tad āścaryam apaśyāma śraddheyam api cādbhutam /
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 7, 10, 24.1 yacca tanmahad āścaryaṃ sabhāyāṃ mama saṃjaya /
MBh, 7, 14, 2.1 āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ /
MBh, 7, 57, 66.2 prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam //
MBh, 7, 60, 5.1 tam abravīt tato jiṣṇur mahad āścaryam uttamam /
MBh, 7, 96, 24.1 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham /
MBh, 7, 105, 6.1 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam /
MBh, 7, 154, 59.1 idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya /
MBh, 7, 162, 34.1 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ /
MBh, 7, 163, 37.3 vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam //
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 14, 25.1 āścaryam iti govindo bruvann aśvān acodayat /
MBh, 8, 33, 57.1 tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā /
MBh, 8, 39, 7.1 tatrāścaryam apaśyāma bāṇabhūte tathāvidhe /
MBh, 8, 49, 31.1 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 8, 49, 32.1 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ /
MBh, 9, 8, 40.1 tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate /
MBh, 9, 12, 2.3 āścaryam ityabhāṣanta munayaścāpi saṃgatāḥ //
MBh, 9, 13, 44.1 tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam /
MBh, 9, 20, 5.1 tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha /
MBh, 9, 43, 41.2 tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam //
MBh, 9, 56, 41.1 āścaryaṃ cāpi tad rājan sarvasainyānyapūjayan /
MBh, 9, 61, 17.1 kim etanmahad āścaryam abhavad yadunandana /
MBh, 12, 46, 1.2 kim idaṃ paramāścaryaṃ dhyāyasyamitavikrama /
MBh, 12, 110, 8.1 kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit /
MBh, 12, 147, 10.2 kim āścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam /
MBh, 12, 315, 54.1 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ /
MBh, 12, 321, 22.1 taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram /
MBh, 12, 326, 102.2 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ /
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 350, 1.3 āścaryabhūtaṃ yadi tatra kiṃcid dṛṣṭaṃ tvayā śaṃsitum arhasi tvam //
MBh, 12, 350, 4.2 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param //
MBh, 12, 350, 5.2 paryādatte punaḥ kāle kim āścaryam ataḥ param //
MBh, 12, 350, 7.2 anādinidhano vipra kim āścaryam ataḥ param //
MBh, 12, 350, 8.1 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu /
MBh, 12, 350, 8.1 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu /
MBh, 12, 351, 6.2 etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija /
MBh, 12, 352, 1.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama /
MBh, 13, 14, 130.2 tad ahaṃ dṛṣṭavāṃstāta āścaryādbhutam uttamam //
MBh, 13, 21, 22.1 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet /
MBh, 13, 40, 49.2 yadi tvetad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā //
MBh, 13, 53, 5.1 vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca /
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 126, 2.2 āścaryabhūtaṃ lokasya śrotum icchāmyariṃdama //
MBh, 13, 126, 39.2 āścaryaṃ paramaṃ kiṃcit tad bhavanto bruvantu me //
MBh, 13, 126, 42.2 na cātmagatam aiśvaryam āścaryaṃ pratibhāti me //
MBh, 13, 126, 48.1 yad āścaryam acintyaṃ ca girau himavati prabho /
MBh, 13, 144, 27.1 tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ /
MBh, 13, 154, 3.1 idam āścaryam āsīcca madhye teṣāṃ mahātmanām /
MBh, 14, 9, 11.2 āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam /
MBh, 14, 14, 9.2 bahvāścaryo hi deśaḥ sa śrūyate dvijasattama //
MBh, 14, 70, 8.1 tatastat param āścaryaṃ vicitraṃ mahad adbhutam /
MBh, 14, 92, 1.3 yad āścaryam abhūt kiṃcit tad bhavān vaktum arhati //
MBh, 14, 92, 2.2 śrūyatāṃ rājaśārdūla mahad āścaryam uttamam /
MBh, 14, 93, 91.2 yad āścaryam abhūt tasmin vājimedhe mahākratau //
MBh, 15, 35, 24.2 āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ //
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 43, 11.1 āstīka vividhāścaryo yajño 'yam iti me matiḥ /
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /
Rāmāyaṇa
Rām, Bā, 64, 27.1 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho /
Rām, Ay, 110, 2.1 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase /
Rām, Ār, 1, 13.2 āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ //
Rām, Ār, 10, 19.1 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ /
Rām, Ār, 41, 15.2 āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati //
Rām, Ār, 71, 3.1 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Su, 51, 31.2 rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau //
Rām, Utt, 22, 20.1 tato 'paśyaṃstadāścaryaṃ devadānavarākṣasāḥ /
Rām, Utt, 67, 17.2 āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān //
Rām, Utt, 68, 17.1 āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ /
Rām, Utt, 80, 1.2 āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram //
Saundarānanda
SaundĀ, 15, 57.2 avagaccha tadāścaryam aviśvāsyaṃ hi jīvitam //
SaundĀ, 15, 58.1 idamāścaryamaparaṃ yatsuptaḥ pratibudhyate /
SaundĀ, 18, 58.2 aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti //
Amarakośa
AKośa, 1, 223.2 vismayo 'dbhutamāścaryaṃ citramapyatha bhairavam //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 8.2 aho nu mahad āścaryam āryaputrety abhāṣata //
BKŚS, 9, 9.2 kūpakacchapakalpānām āścaryaṃ sthūlacakṣuṣām //
BKŚS, 9, 10.2 idam āścaryam ity uccaiḥ pulinaṃ no vyadarśayat //
BKŚS, 9, 12.2 āścaryaṃ yadi tan mūḍha dveṣaḥ kaḥ salile tava //
BKŚS, 9, 13.1 so 'bravīt kena pulinam āścaryam iti bhāṣitam /
BKŚS, 9, 13.2 puline yat tad āścaryam athavā dṛśyatām iti //
BKŚS, 9, 16.1 uktaṃ hariśikhenāpi yady āścaryaṃ padadvayam /
BKŚS, 9, 16.2 atyāścaryam idaṃ paśya padakoṭīś caturdaśa //
BKŚS, 9, 17.1 tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu /
BKŚS, 9, 17.2 idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam //
BKŚS, 10, 8.1 tenoktaṃ kim ihāścaryam anupāsitasādhunā /
BKŚS, 16, 43.2 ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate //
BKŚS, 18, 81.1 apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi /
BKŚS, 18, 368.1 prātaś ca pāṇḍyamathurām āścaryaśataśālinīm /
BKŚS, 19, 90.2 pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti //
BKŚS, 19, 91.2 dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ //
BKŚS, 19, 91.2 dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ //
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 22, 12.2 athavā kim ihāścaryam ekam evāvayor vapuḥ //
BKŚS, 22, 177.1 abravīc ca kim āścaryaṃ yad ujjayaniko janaḥ /
BKŚS, 22, 238.2 yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe //
BKŚS, 22, 272.2 āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ //
BKŚS, 22, 304.1 kim ataḥ paramāścaryaṃ yan nāgarikayānayā /
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 26, 27.1 śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te /
Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 7, 31.0 tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
Divyāvadāna
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 8, 441.0 tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca //
Divyāv, 8, 473.0 tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca //
Divyāv, 12, 269.1 vicitrāṇi ca āścaryādbhutāni prādurbhūtāni //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Kūrmapurāṇa
KūPur, 1, 11, 69.1 praśāntaṃ saumyavadanamanantāścaryasaṃyutam /
KūPur, 1, 15, 206.1 dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ /
KūPur, 1, 25, 8.1 dṛṣṭvāścaryaṃ paraṃ gatvā harṣādutphullalocanāḥ /
KūPur, 1, 31, 3.1 tatrāścaryamapaśyaṃste munayo guruṇā saha /
KūPur, 1, 31, 10.1 dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā dvijāḥ /
KūPur, 1, 44, 13.2 tejovatī nāma purī divyāścaryasamanvitā //
KūPur, 1, 47, 40.1 tatra puṇyā janapadā nānāścaryasamanvitāḥ /
KūPur, 2, 37, 47.1 āsīnamāsane ramye nānāścaryasamanvite /
Liṅgapurāṇa
LiPur, 1, 20, 37.1 taddṛṣṭvā mahadāścaryaṃ brahmā viṣṇumabhāṣata /
LiPur, 1, 43, 10.1 na dṛṣṭamevamāścaryamāyurvarṣādataḥ param /
LiPur, 1, 48, 5.1 krīḍābhūmiś ca devānām anekāścaryasaṃyutaḥ /
LiPur, 2, 3, 23.3 atyāścaryasamāyuktaṃ sarvapāpaharaṃ śubham //
Matsyapurāṇa
MPur, 154, 367.1 tatra kṣayādiyogāttu nānāścaryasvarūpiṇi /
MPur, 167, 13.1 svapityekārṇave caiva yadāścaryamabhūtpurā /
MPur, 172, 9.1 etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam /
Tantrākhyāyikā
TAkhy, 1, 99.1 yatkāraṇam idam āścaryatrayaṃ śrūyatām //
TAkhy, 2, 337.1 kim etad āścaryam iti pṛṣṭaḥ //
Varāhapurāṇa
VarPur, 27, 25.1 tad dṛṣṭvā mahadāścaryaṃ rudraḥ śūle'ndhakaṃ mṛdhe /
Viṣṇupurāṇa
ViPur, 5, 19, 5.1 nūnaṃ te dṛṣṭamāścaryamakrūra yamunājale /
ViPur, 5, 19, 6.2 antarjale yadāścaryaṃ dṛṣṭaṃ tatra mayācyuta /
ViPur, 5, 19, 7.2 tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ //
Śatakatraya
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 216.1 codyāścarye śamaḥ śāntiḥ śamathopaśamāvapi /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 25.1 mayy anantamahāmbhodhāvāścaryaṃ jīvavīcayaḥ /
Aṣṭāvakragīta, 3, 5.2 muner jānata āścaryaṃ mamatvam anuvartate //
Aṣṭāvakragīta, 3, 6.2 āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //
Aṣṭāvakragīta, 3, 7.2 āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ //
Aṣṭāvakragīta, 3, 8.2 āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā //
Aṣṭāvakragīta, 11, 8.1 nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 16.1 mā maṃsthā hy etad āścaryaṃ sarvāścaryamaye acyute /
BhāgPur, 1, 16, 19.2 nātidūre kilāścaryaṃ yadāsīt tan nibodha me //
BhāgPur, 3, 13, 21.2 aho batāścaryam idaṃ nāsāyā me viniḥsṛtam //
BhāgPur, 3, 23, 43.2 bahvāścaryaṃ mahāyogī svāśramāya nyavartata //
BhāgPur, 4, 3, 11.1 tvayy etad āścaryam ajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam /
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
BhāgPur, 4, 22, 59.1 dharmarāḍ iva śikṣāyāmāścarye himavāniva /
Bhāratamañjarī
BhāMañj, 1, 1036.2 nirdoṣamamṛtaṃ kīrtir yeṣāmāścaryakaumudī //
BhāMañj, 5, 420.1 sa paśyanvividhāścaryānnāgāngaganasaṅginaḥ /
BhāMañj, 7, 544.1 tasminnipatite vīre trailokyāścaryakāriṇā /
BhāMañj, 8, 173.1 āścaryayodhinastasya smayamāna ivārjunaḥ /
BhāMañj, 13, 1208.2 divi dṛṣṭaṃ kimāścaryaṃ paścāddharmaṃ pravakṣyasi //
Gītagovinda
GītGov, 4, 37.1 kandarpajvarasaṃjvarāturatanoḥ āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati /
Hitopadeśa
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 2, 127.4 etacchrutvā piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ /
Hitop, 2, 137.1 siṃho brūte kim āścaryam /
Hitop, 3, 103.11 tat sarvaṃ dṛṣṭvā rājā sāścaryaṃ cintayāmāsa /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Kathāsaritsāgara
KSS, 1, 3, 37.1 āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi /
KSS, 2, 2, 31.1 taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam /
KSS, 3, 3, 16.2 svarvadhūdarśanāścaryam arpayan martyacakṣuṣām //
KSS, 3, 3, 28.1 āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
KSS, 3, 3, 94.2 dadarśa jagadāścaryajananīṃ rūpasaṃpadā //
KSS, 3, 4, 214.1 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
KSS, 4, 2, 13.2 pauranārījanotpakṣmalocanāścaryadāyibhiḥ //
KSS, 4, 2, 129.2 sāścaryastad drutaṃ gatvā mama pitre 'bravījjanaḥ //
KSS, 4, 2, 221.2 tatsattvadarśanāścaryād iva sā bhūr aghūrṇata //
KSS, 4, 2, 233.1 tacchrutvāścaryavaśagastaṃ sa papraccha pakṣirāṭ /
KSS, 5, 2, 271.2 pitā papraccha govindasvāmī sāścaryakautukaḥ //
KSS, 5, 2, 294.1 so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
KSS, 5, 3, 64.1 idānīṃ cāmunāścaryamayenāgamanena te /
KSS, 5, 3, 84.1 tato 'pi nirgatastasya sāścaryo mandirasya saḥ /
KSS, 5, 3, 89.2 aho kim etad āścaryamāyāḍambarajṛmbhitam //
Mukundamālā
MukMā, 1, 31.1 āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti /
Rasaratnākara
RRĀ, R.kh., 1, 4.1 mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /
Rasādhyāya
RAdhy, 1, 478.1 guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 25.0 asyā guṭikāyāḥ prabhāvo'tīvāścaryakārakaḥ //
Rājanighaṇṭu
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
Ānandakanda
ĀK, 1, 15, 314.2 āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam //
ĀK, 1, 22, 88.2 vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 4.0 pare svātmany atṛptyaiva yad āścaryaṃ sa vismayaḥ //
Śukasaptati
Śusa, 3, 1.3 gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 33.2 atraikāṃ kathayiṣyāmi kathām āścaryakārakām //
GokPurS, 5, 64.1 ity āścaryakaraṃ dṛṣṭvā kutsaḥ prāha piśācinam /
Haribhaktivilāsa
HBhVil, 2, 146.1 svapne vākṣisamakṣaṃ vā āścaryam atiharṣadam /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 14.0 aho iti kaṣṭe āścarye vā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 14.1 te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 27.1 imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 2, 8.1 mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 9.2 paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 3, 1.2 āścaryādbhutaprāpto 'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 149.1 te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 8.1 te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ //
SDhPS, 4, 45.3 āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ //
SDhPS, 4, 69.1 atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 4, 78.1 dṛṣṭvā ca punarāścaryaprāpto bhavet //
SDhPS, 4, 121.1 atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 7, 267.1 atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ /
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 2.2 āścaryaṃ bhagavan āścaryaṃ sugata //
SDhPS, 8, 2.2 āścaryaṃ bhagavan āścaryaṃ sugata //
SDhPS, 8, 66.2 āścaryaprāptāḥ smādbhutaprāptāḥ sma //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //
SDhPS, 13, 116.1 yadā punar mañjuśrī rājā tamapi cūḍāmaṇiṃ dadāt tadā sa sarvo rājñaś caturaṅgabalakāya āścaryaprāpto bhavatyadbhutaprāptaḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 99.1 atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇy āścaryaprāptānyabhūvan adbhutaprāptāni vismayaprāptāni /
SDhPS, 15, 49.1 te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti śokasaṃjñāmutpādayiṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.1 kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.2 āścaryametadakhilaṃ kathitaṃ bho dvijottama /
SkPur (Rkh), Revākhaṇḍa, 10, 35.2 tatrāścaryaṃ mayā dṛṣṭamṛṣīṇāṃ vasatāṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 20, 82.1 evaṃ mayānubhūtaṃ tu dṛṣṭamāścaryamuttamam /
SkPur (Rkh), Revākhaṇḍa, 21, 1.2 śrutaṃ me vividhāścaryaṃ tvatprasādāddvijottama /
SkPur (Rkh), Revākhaṇḍa, 21, 70.1 āścaryabhūtaṃ lokasya śrotumicchāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 22, 1.3 āścaryabhūtā lokasya sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 29, 36.1 śṛṇu te 'nyatpravakṣyāmi āścaryaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 33, 3.1 etattvāścaryamatulaṃ sarvalokeṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 33, 24.1 kim etad āścaryaparamiti bhobho dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 2.2 etadāścaryamatulaṃ śrutvā tava mukhodgatam /
SkPur (Rkh), Revākhaṇḍa, 39, 2.2 āścaryabhūtaṃ lokeṣu kathitaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 54, 63.3 citrasenas tatastasminnāścaryaṃ paramaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 65.1 āścaryamatulaṃ dṛṣṭam ṛṣibhir narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 67, 2.1 idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale /
SkPur (Rkh), Revākhaṇḍa, 83, 47.3 kriyate kena kāryeṇa sāścaryaṃ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 83, 53.2 kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā /
SkPur (Rkh), Revākhaṇḍa, 85, 2.2 āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 61.2 āścaryamatulaṃ dṛṣṭvā nirīkṣya ca parasparam //
SkPur (Rkh), Revākhaṇḍa, 95, 16.2 āścaryaṃ jñātivargāṇāṃ dharmāṇāṃ nilayāstu te //
SkPur (Rkh), Revākhaṇḍa, 103, 110.2 āścaryabhūtaṃ loke 'sminnarmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 169, 3.2 āścaryametallokeṣu yattvayā kathitaṃ mune /
SkPur (Rkh), Revākhaṇḍa, 180, 4.1 atyāścaryamidaṃ tattvaṃ tvayoktaṃ vadatā satā /
SkPur (Rkh), Revākhaṇḍa, 180, 5.2 idamāścaryabhūtaṃ hi gauryā pṛṣṭastriyambakaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 10.1 etadāścaryamatulaṃ sarvaṃ kathaya me prabho //
SkPur (Rkh), Revākhaṇḍa, 180, 42.2 etadāścaryamatulaṃ dṛṣṭvā devī suvismitā /
SkPur (Rkh), Revākhaṇḍa, 184, 6.2 āścaryabhūtaṃ loke 'sminkathayasva dvijottama /
SkPur (Rkh), Revākhaṇḍa, 194, 58.1 sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 204, 4.2 śrotavyaṃ śrotum icchāmi mahadāścaryamuttamam //
SkPur (Rkh), Revākhaṇḍa, 211, 1.2 āścaryabhūtaṃ lokasya devadevena yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 4.2 āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat /