Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 19.1 te ca tatrāśramaṃ puṇyaṃ sarvairvṛkṣaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 37.2 tato dharmasutaḥ śrīmān āśramaṃ taṃ praviśya saḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 32.1 āśrame hyāśramāndivyānkārayāmo jitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 32.1 āśrame hyāśramāndivyānkārayāmo jitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 39.2 devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 9.2 paśyanti saparīvārāḥ svakīyāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 13, 12.1 dine dine tathāpyevamāśrameṣu dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 13.2 dvāre dvāre cāśramāṇāṃ tāpasānāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 13, 27.1 saha putraiśca dāraiśca tyaktvāśramapadāni ca /
SkPur (Rkh), Revākhaṇḍa, 28, 72.2 nāśitānyannapānāni maṭhārāmāśramāstathā //
SkPur (Rkh), Revākhaṇḍa, 28, 73.1 ṛṣīṇāmāśramāścaiva devārāmā gaṇālayāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 8.2 vasanti parayā bhaktyā caturāśramabhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 13.2 kasyāyamāśramo deva vedadhvaninināditaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 46, 21.1 svarṇaprākārasaṃyuktaṃ śobhitaṃ vividhāśramaiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 7.2 devatāyatanair divyair āśramair gahanair yutā //
SkPur (Rkh), Revākhaṇḍa, 52, 10.1 tasyā uttaradigbhāge āśramo 'bhūtsuśobhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 1.2 āśrame vasatas tasya sa dīrghatapaso muneḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 43.2 māṃ gṛhītvā āśramaṃ gaccha yatra tau pitarau mama /
SkPur (Rkh), Revākhaṇḍa, 53, 45.2 skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 2.2 athavā tasya vākyena taṃ gacchāmyāśramaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 54, 3.2 evaṃ saṃcintya rājāsau jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 54, 39.2 viprān āhvāpayāmāsa ye tatrāśramavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 45.1 āśramasthān dvijān dṛṣṭvā papraccha pṛthivīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 34.1 dadarśa cāśramaṃ puṇyaṃ munisaṅghaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, 56, 67.1 ṛṣayaścāgatāstatra ye cāśramanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 12.2 tatastvekadine prāpte āśramasthā śubhānanā //
SkPur (Rkh), Revākhaṇḍa, 72, 20.1 āśrameṣu gatā bālā rātrau cintāparā sthitā /
SkPur (Rkh), Revākhaṇḍa, 76, 23.2 dātavyaṃ pāṇḍavaśreṣṭha pāreśvaravarāśrame //
SkPur (Rkh), Revākhaṇḍa, 97, 87.1 sahasrāṃśārdhabhāvena pratyakṣo 'haṃ tvadāśrame /
SkPur (Rkh), Revākhaṇḍa, 97, 93.1 vyāsāśrame śubhe ramye saṃtuṣṭā āyayurnṛpa /
SkPur (Rkh), Revākhaṇḍa, 97, 124.2 dakṣiṇe cālayāmāsa svāśramasya saridvarām //
SkPur (Rkh), Revākhaṇḍa, 97, 129.2 tasmānmamāśrame sarvaiḥ sthīyatāṃ nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 130.3 sthātavyaṃ svāśrame sarvair revāyā uttare taṭe //
SkPur (Rkh), Revākhaṇḍa, 103, 207.1 eraṇḍyāḥ saṅgamaṃ martyāḥ kīrtayantyāśramasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 12.2 vanaṃ gacchet tataḥ paścāddvitīyāśramasevanāt //
SkPur (Rkh), Revākhaṇḍa, 136, 2.2 satyadharmasamāyukto vānaprasthāśrame rataḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 93.2 svakarmavicyutāḥ pāpā varṇāśramavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 15.2 tāpasānāmāśrame tu māṇḍavyo yatra tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 172, 1.3 māṇḍavyasyāśrame puṇye samīyurnarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 172, 32.2 hṛṣṭatuṣṭā gatāḥ sarve svamāśramapadaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 172, 33.1 pativratā svabhartrā sā māsamevāśrame sthitā /
SkPur (Rkh), Revākhaṇḍa, 172, 33.2 māṇḍavyenāpyanujñātā yayau natvā svamāśramam //
SkPur (Rkh), Revākhaṇḍa, 181, 22.2 narmadāyāstaṭe ramye samīpe cāśrame bhṛguḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 32.2 tadāsthāyāśramaṃ puṇyaṃ māṃ śreyasi niyojaya //
SkPur (Rkh), Revākhaṇḍa, 198, 8.2 tamāśramamanuprāptā dasyavo loptrahāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 10.1 nidhāya ca tadā līnāstatraivāśramamaṇḍale /
SkPur (Rkh), Revākhaṇḍa, 198, 14.1 tataste rājapuruṣā vicinvantastamāśramam /
SkPur (Rkh), Revākhaṇḍa, 209, 12.2 dvijarūpadharo bhūtvā tasyāśramamagātsvayam //
SkPur (Rkh), Revākhaṇḍa, 209, 31.1 yadi siddhamidaṃ sarvamannaṃ syād āśrame guroḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 73.1 pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit /
SkPur (Rkh), Revākhaṇḍa, 218, 11.2 jagāma cāśramaṃ puṇyamṛṣestasya mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.2 purāṇasaṃhitādhyāyā mārkaṇḍāśramavarṇanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.2 aśokavanikātīrthaṃ mataṅgāśramavarṇanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.1 māṇḍavyāśramatīrthaṃ ca viśokāsaṅgamastathā /