Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 15.1 ātmānam ātmana āśramād āśramam upanīya brahmapūto bhavatīti vijñāyate //
BaudhDhS, 2, 17, 16.2 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
Mahābhārata
MBh, 1, 5, 20.2 tathā satyaṃ samākhyāhi jihīrṣāmyāśramād imām //
MBh, 1, 5, 21.3 asaṃmataṃ kṛtaṃ me 'dya hariṣyāmyāśramād imām //
MBh, 1, 5, 25.1 śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmyaham āśramāt /
MBh, 1, 65, 3.2 niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī /
MBh, 1, 65, 9.2 gataḥ pitā me bhagavān phalānyāhartum āśramāt /
MBh, 1, 67, 5.2 phalāhāro gato rājan pitā me ita āśramāt /
MBh, 1, 68, 10.2 śakuntalām imāṃ śīghraṃ sahaputrām ita āśramāt /
MBh, 1, 114, 11.12 daivatānyarcayiṣyantī nirjagāmāśramāt pṛthā /
MBh, 1, 144, 6.4 tadāśramān nirgamanaṃ mayā jñātaṃ nararṣabhāḥ /
MBh, 1, 165, 23.2 bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ /
MBh, 1, 165, 23.4 āśramān naiva gacchantī humbhārāvair nanāda ca //
MBh, 1, 167, 1.3 nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ //
MBh, 3, 111, 4.1 tato nibadhya tāṃ nāvam adūre kāśyapāśramāt /
MBh, 3, 116, 21.1 pramathya cāśramāt tasmāddhomadhenvās tadā balāt /
MBh, 3, 175, 4.3 prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ //
MBh, 3, 176, 49.1 sa tasya padam unnīya tasmād evāśramāt prabhuḥ /
MBh, 3, 258, 2.1 āśramād rākṣasendreṇa rāvaṇena vihāyasā /
MBh, 3, 280, 26.1 saṃvatsaraḥ kiṃcid ūno na niṣkrāntāham āśramāt /
MBh, 3, 282, 3.1 tāvāśramān nadīścaiva vanāni ca sarāṃsi ca /
MBh, 3, 294, 42.2 labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā vipraiḥ sārdhaṃ kāmyakād āśramāt te /
MBh, 3, 295, 9.2 āśramāt tvaritaḥ śīghraṃ plavamāno mahājavaḥ //
MBh, 9, 47, 17.2 avidūre tatastasmād āśramāt tīrtha uttame /
MBh, 9, 49, 24.2 utpapātāśramāt tasmād antarikṣaṃ viśāṃ pate /
MBh, 12, 24, 4.2 yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt //
MBh, 12, 61, 4.2 vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt //
MBh, 12, 236, 26.2 āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ //
MBh, 13, 31, 45.1 sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā /
Manusmṛti
ManuS, 6, 34.1 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
Rāmāyaṇa
Rām, Bā, 9, 8.2 pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt //
Rām, Ay, 86, 4.2 āśramād abhiniṣkrāntam ṛṣim uttamatejasam //
Rām, Ār, 10, 36.1 yojanāny āśramāt tāta yāhi catvāri vai tataḥ /
Rām, Ār, 12, 24.2 tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā //
Rām, Ār, 39, 19.1 ānayiṣyāmi cet sītām āśramāt sahito mayā /
Rām, Ār, 50, 1.2 dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt //
Rām, Ār, 55, 7.2 kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām //
Rām, Ār, 57, 1.1 athāśramād upāvṛttam antarā raghunandanaḥ /
Rām, Ār, 57, 18.2 krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ //
Rām, Ār, 57, 23.2 mṛgarūpeṇa yenāham āśramād apavāhitaḥ //
Rām, Ār, 71, 10.1 āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ /
Rām, Ki, 13, 27.1 te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt /
Agnipurāṇa
AgniPur, 15, 1.2 yudhiṣṭhire tu rājyasthe āśramādāśramāntaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 110.2 mā kadācid bhavān asmād dūraṃ gā āśramād iti //
BKŚS, 5, 115.2 na gantavyaṃ tvayā dūram etasmād āśramād iti //
BKŚS, 5, 117.2 dūram adyāśramād asmād gacchāmi diśam uttarām //
BKŚS, 5, 121.2 nanv ahaṃ bhavato draṣṭum āśramād ṛṣir āgataḥ //
Liṅgapurāṇa
LiPur, 1, 85, 69.1 utpattyāditribhedena nyasedāśramataḥ kramāt /
Viṣṇupurāṇa
ViPur, 1, 15, 46.1 sā tu nirbhartsitā tena viniṣkramya tadāśramāt /
ViPur, 2, 6, 28.1 vrateṣu lopako yaśca svāśramād vicyutaśca yaḥ /
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
Viṣṇusmṛti
ViSmṛ, 59, 27.1 brahmacārī yatir bhikṣur jīvantyete gṛhāśramāt /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 33.1 kapilo 'pi mahāyogī bhagavān pitur āśramāt /
BhāgPur, 11, 17, 38.2 āśramād āśramaṃ gacchen nānyathāmatparaś caret //
Bhāratamañjarī
BhāMañj, 13, 293.1 yathāvidhiprayātānām āśramād āśramāntaram /
Kathāsaritsāgara
KSS, 2, 2, 209.2 praśāntādāśramāttasmātsahasrānīkabhūpatiḥ //
KSS, 5, 2, 37.2 tathetyuktvā tam āmantrya prayāti sma tadāśramāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 26.0 ato brahmacaryāśramāt prāk te varṇyante //
Skandapurāṇa
SkPur, 18, 10.2 yadaiva sutaduḥkhena nirgato 'syāśramādguro /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /