Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 89.1 iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam /
ĀK, 1, 4, 407.2 anena lepayenmūṣāṃ biḍenāṃgulamātrakam //
ĀK, 1, 4, 421.1 lepam aṅgulamānena prāksūtaṃ cātra nikṣipet /
ĀK, 1, 7, 118.1 saṃpuṭe nikṣipetsamyak ṣoḍaśāṅgulagartake /
ĀK, 1, 11, 13.2 kaṭāhaṃ tāmraghaṭitaṃ piṇḍasthaulyaṃ ṣaḍaṅgulam //
ĀK, 1, 20, 116.2 ṣaṭtriṃśadvyaṅgulaṃ nityaṃ tataḥ prāṇaḥ prakīrtitaḥ //
ĀK, 1, 23, 150.2 kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham //
ĀK, 1, 23, 175.1 ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā /
ĀK, 1, 23, 188.1 kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam /
ĀK, 1, 23, 189.1 ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam /
ĀK, 1, 23, 232.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛṇmayīṃ dṛḍhām /
ĀK, 1, 24, 196.1 bālye cāṣṭāṅgulā yojyā yauvane sā daśāṅgulā /
ĀK, 1, 24, 196.1 bālye cāṣṭāṅgulā yojyā yauvane sā daśāṅgulā /
ĀK, 1, 26, 4.1 caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā /
ĀK, 1, 26, 4.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //
ĀK, 1, 26, 4.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //
ĀK, 1, 26, 5.2 ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //
ĀK, 1, 26, 6.1 caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 10.2 lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //
ĀK, 1, 26, 10.2 lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //
ĀK, 1, 26, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /
ĀK, 1, 26, 17.2 aṣṭāṅgulamitā samyak vartulā cipiṭā tale //
ĀK, 1, 26, 18.1 caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
ĀK, 1, 26, 18.2 caturaṅgulavistārā nimnayā dṛḍhabaddhayā //
ĀK, 1, 26, 19.1 tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā /
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 35.1 dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
ĀK, 1, 26, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
ĀK, 1, 26, 48.2 gartasya paritaḥ kuryātpālikāmaṅgulocchrayām //
ĀK, 1, 26, 54.2 gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //
ĀK, 1, 26, 68.1 pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam /
ĀK, 1, 26, 77.2 vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //
ĀK, 1, 26, 77.2 vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //
ĀK, 1, 26, 78.1 kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
ĀK, 1, 26, 92.1 aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /
ĀK, 1, 26, 92.1 aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /
ĀK, 1, 26, 94.2 dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam //
ĀK, 1, 26, 94.2 dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam //
ĀK, 1, 26, 95.2 pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //
ĀK, 1, 26, 103.1 tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
ĀK, 1, 26, 103.1 tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
ĀK, 1, 26, 109.1 lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /
ĀK, 1, 26, 112.1 kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam /
ĀK, 1, 26, 112.2 dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //
ĀK, 1, 26, 112.2 dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //
ĀK, 1, 26, 118.2 koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //
ĀK, 1, 26, 125.2 sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //
ĀK, 1, 26, 145.1 tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /
ĀK, 1, 26, 169.1 vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /
ĀK, 1, 26, 170.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
ĀK, 1, 26, 177.1 ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā /
ĀK, 1, 26, 178.1 mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
ĀK, 1, 26, 209.2 caturaṅgulavistāranimnatvena samanvitam //
ĀK, 1, 26, 213.1 dvādaśāṅgulanimnā yā prādeśapramitā tathā /
ĀK, 1, 26, 213.2 caturaṅgulataścordhvaṃ valayena samanvitā //
ĀK, 1, 26, 215.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //
ĀK, 1, 26, 217.2 dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā //
ĀK, 1, 26, 235.1 vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ /
ĀK, 2, 1, 67.2 sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //
ĀK, 2, 1, 84.1 sarvato'ṅgulamānena limpedvastramṛdā dṛḍham /
ĀK, 2, 5, 38.2 ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet //