Occurrences

Jaiminigṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī

Jaiminigṛhyasūtra
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 19.1 jale sthitām ahorātram iṣīkāṃ dvādaśāṅgulām /
AHS, Sū., 21, 21.2 śarāvasampuṭacchidre nāḍīṃ nyasya daśāṅgulām //
Liṅgapurāṇa
LiPur, 2, 25, 8.1 śamīpippalasambhūtām araṇīṃ ṣoḍaśāṅgulām /
Rasahṛdayatantra
RHT, 16, 13.1 kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /
Rasaratnasamuccaya
RRS, 12, 60.1 vistāre pariṇāhe ca gartāṃ kṛtvā ṣaḍaṅgulām /
Rasaratnākara
RRĀ, R.kh., 4, 22.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /
Rasādhyāya
RAdhy, 1, 362.2 nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām //
Rasārṇava
RArṇ, 4, 17.1 tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /
Ānandakanda
ĀK, 1, 23, 232.1 kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛṇmayīṃ dṛḍhām /
ĀK, 1, 26, 103.1 tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
ĀK, 1, 26, 103.1 tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /
Haribhaktivilāsa
HBhVil, 2, 40.2 ṣaḍaṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām //
HBhVil, 2, 40.2 ṣaḍaṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām //
HBhVil, 2, 41.1 ekāṅgulāṃ tathocchrāye madhye chidrasamanvitām /
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //