Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
Gautamadharmasūtra
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
Vasiṣṭhadharmasūtra
VasDhS, 8, 15.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
Buddhacarita
BCar, 7, 2.2 lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra //
BCar, 7, 9.1 tataḥ sa tairāśramibhiryathāvadabhyarcitaścopanimantritaśca /
BCar, 7, 35.1 anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ /
BCar, 7, 58.2 vidhivadanuvidhāya te 'pi taṃ praviviśurāśramiṇastapovanam //
Mahābhārata
MBh, 5, 71, 3.2 āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaścaret //
MBh, 12, 12, 21.1 gṛhasthāśramiṇastacca yajñakarma virodhakam /
MBh, 12, 66, 23.2 pālayan puruṣavyāghra rājā sarvāśramī bhavet //
MBh, 12, 66, 25.2 sarvalokasya kaunteya rājā bhavati so ''śramī //
MBh, 12, 92, 46.2 sarvā buddhīḥ parīkṣethāstāpasāśramiṇām api //
MBh, 12, 168, 1.3 dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva //
MBh, 12, 260, 12.3 pṛthag āśramiṇāṃ karmāṇyekārthānīti naḥ śrutam //
MBh, 12, 279, 7.3 tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate //
MBh, 12, 284, 39.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
MBh, 12, 340, 1.3 dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhati me bhavān //
MBh, 12, 347, 9.2 prayojanamatir nityam evaṃ mokṣāśramī bhavet //
Manusmṛti
ManuS, 3, 78.1 yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham /
ManuS, 6, 90.2 tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
ManuS, 6, 91.1 caturbhir api caivaitair nityam āśramibhir dvijaiḥ /
ManuS, 12, 111.2 trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā //
Kūrmapurāṇa
KūPur, 2, 21, 36.1 anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ /
KūPur, 2, 21, 36.2 mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ //
Liṅgapurāṇa
LiPur, 1, 2, 10.1 pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā /
LiPur, 1, 34, 12.1 śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā /
LiPur, 1, 64, 43.2 tadā cakre matiṃ dhīmān yātuṃ svāśramamāśramī //
LiPur, 1, 84, 43.1 prathamāśramiṇaṃ bhaktyā sampūjya ca yathāvidhi /
Nāradasmṛti
NāSmṛ, 2, 18, 3.2 pratigrahavilopaś ca kopa āśramiṇām api //
Nāṭyaśāstra
NāṭŚ, 2, 41.2 utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 1.0 atra yathānyeṣām api varṇāśramiṇām āśramaprativibhāgakarāṇi liṅgāni bhavanti //
PABh zu PāśupSūtra, 3, 4, 1.0 atra sarvabhūtaśabdo varṇāśramiṣu draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 4, 2.0 kasmāducyate varṇāśramiṣviti //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 8, 12.1 janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 23.0 gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 7.0 janaśabdenātra dharmādharmajananādhikṛtā varṇāśramino 'bhidhīyanta iti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.12 tadāśramiṇaś catvāro brahmacārī gṛhasthovānaprastho bhikṣur iti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
Viṣṇupurāṇa
ViPur, 3, 8, 40.2 dharmamāśramiṇāṃ samyagbruvato me niśāmaya //
Viṣṇusmṛti
ViSmṛ, 51, 43.1 brahmacaryāśramī śrāddhabhojane trirātram upavaset //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 5.1 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 7.2 na tu śrautena paśunā māṃ yajeta vanāśramī //
Bhāratamañjarī
BhāMañj, 13, 76.2 gṛhādāśramiṇaḥ sarve jīvantyabhrādiva prajāḥ //
BhāMañj, 13, 1203.2 punarāśramiṇāṃ dharmaṃ pṛṣṭaḥ prāha suravrataḥ //
BhāMañj, 13, 1418.2 kṣamāvatāmāśramiṇāṃ prapākūpasabhākṛtām //
Garuḍapurāṇa
GarPur, 1, 49, 18.2 tṛtīyo 'ntyāśramī prokto yogamūrtiṃ samāsthitaḥ //
Kathāsaritsāgara
KSS, 5, 1, 152.2 dhanaistrivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Haribhaktivilāsa
HBhVil, 1, 38.3 āśramī krodharahito vedavit sarvaśāstravit //
Sātvatatantra
SātT, 4, 89.2 sa sārvavarṇikaḥ śuddhaḥ sarvāśramiśramāpahaḥ //