Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 3, 6.2 rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam //
Rām, Ay, 24, 8.1 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam /
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ār, 10, 12.2 daśavarṣasahasrāṇi vāyubhakṣo jalāśrayaḥ //
Rām, Ār, 24, 27.1 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ /
Rām, Ār, 35, 18.2 na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane //
Rām, Ki, 26, 3.2 megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam //
Rām, Ki, 41, 33.1 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ /
Rām, Ki, 58, 25.1 śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam /
Rām, Su, 12, 17.1 vihaṃgasaṃghair hīnāste skandhamātrāśrayā drumāḥ /
Rām, Yu, 26, 11.2 surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau //
Rām, Yu, 27, 4.1 mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam /
Rām, Yu, 37, 8.1 yadāśrayād avaṣṭabdhā neyaṃ mām upatiṣṭhati /
Rām, Yu, 51, 23.1 vibhramāccittamohād vā balavīryāśrayeṇa vā /
Rām, Yu, 52, 6.1 yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān /
Rām, Yu, 74, 14.2 kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ //
Rām, Yu, 78, 53.2 cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ //
Rām, Yu, 97, 24.2 hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ //
Rām, Utt, 49, 8.1 ko nu dharmāśrayaḥ sūta karmaṇyasmin yaśohare /
Rām, Utt, 66, 16.1 manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ /
Rām, Utt, 82, 9.1 śīghraṃ mahadbhir haribhir bahubhiśca tadāśrayaiḥ /