Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 56.1 sarveśa sarvabhūtātman sarva sarvāśrayācyuta /
ViPur, 1, 12, 90.2 trailokyād adhike sthāne sarvatārāgrahāśrayaḥ /
ViPur, 1, 12, 100.1 trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati /
ViPur, 1, 18, 12.1 kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ /
ViPur, 1, 19, 76.2 guṇāśrayā namas tasyai śāśvatāyai sureśvara //
ViPur, 1, 20, 12.1 nityānitya prapañcātman niṣprapañcāmalāśraya /
ViPur, 2, 9, 23.2 dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ //
ViPur, 2, 12, 2.1 vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā /
ViPur, 3, 11, 56.2 bhuvi bhūtopakārāya gṛhī sarvāśrayo yataḥ //
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 5, 6, 45.2 ceratuḥ kvacidatyarthaṃ śītavṛkṣatalāśrayau //
ViPur, 5, 7, 56.1 kva pannago 'lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ /
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 10, 37.2 girigoyajñaśīlāśca vayam adrivanāśrayāḥ //
ViPur, 5, 11, 3.2 kṛṣṇāśrayabalādhmāto mahabhaṅgamacīkarat //
ViPur, 5, 30, 13.2 dehabhedā bhavānsarve ye kecitpudgalāśrayāḥ //
ViPur, 5, 32, 11.3 krīḍantīmupalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām //
ViPur, 5, 38, 35.1 sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam /
ViPur, 6, 7, 45.2 vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye //
ViPur, 6, 7, 46.2 kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ /
ViPur, 6, 7, 47.2 āśrayaś cetaso brahma dvidhā tac ca svarūpataḥ /
ViPur, 6, 7, 76.1 śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ /
ViPur, 6, 8, 54.2 sarvaṃ sarvamayaṃ samastajagatām ādhāram ātmāśrayam /