Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 17.0 tāḥ parāgvacanenaikaviṃśatir bhavanty ekaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 2, 2, 20.0 tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā pañcaviṃśatiḥ pañcaviṃśānītarāṇi hy aṅgāni tacchatam ātmaikaśatatamaḥ //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
Aitareyabrāhmaṇa
AB, 1, 19, 11.0 ekaviṃśo 'yam puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
Atharvaveda (Paippalāda)
AVP, 4, 7, 4.2 yakṣmaṃ pāṇyor aṅgulibhyo nakhebhyo vi vṛhāmasi //
AVP, 5, 24, 5.1 yā cakāra na śaśāka śaśre pādam aṅgulim /
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 6.2 yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te //
AVŚ, 4, 14, 7.1 pañcaudanaṃ pañcabhir aṅgulibhir darvyoddhara pañcadhaitam odanam /
AVŚ, 10, 2, 1.2 kenāṅgulīḥ peśanīḥ kena khāni kenocchlakhau madhyataḥ kaḥ pratiṣṭhām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
BhārGS, 3, 17, 3.1 savyasya pāṇer aṅguṣṭhenopamadhyamayā cāṅgulyālabhya pṛthivīṃ japet /
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 4.1 tat savyasyāṅgulyādhinidhāya kapāle 'ṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 2, 11.1 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātirecayati /
Gobhilagṛhyasūtra
GobhGS, 1, 2, 16.0 nāṅgulībhiḥ //
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
GobhGS, 1, 7, 25.0 aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cāṅgulibhyām abhisaṃgṛhya prākśas trir utpunāti devas tvā savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 7, 19.0 dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya kumārasya jihvāyāṃ nimārṣṭīyam ājñeti //
Gopathabrāhmaṇa
GB, 1, 5, 5, 25.1 viṃśatyaṅguliś caturaṅga iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 8.4 ityaṅguṣṭhenopamadhyamayā cāṅgulyā triḥ pradakṣiṇaṃ saṃyujya /
HirGS, 1, 20, 1.3 yadi kāmayeta strīr ity aṅgulīḥ /
HirGS, 1, 20, 1.4 yadi kāmayetobhayaṃ janayeyam ity abhīva lomāny aṅguṣṭhaṃ sahāṅgulibhir gṛhṇīyāt /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 13.0 sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām //
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā //
JaimGS, 1, 21, 3.0 aṅgulī striyaḥ //
JaimGS, 2, 4, 4.0 aṅgulīṣu punar daśa //
JaimGS, 2, 4, 10.0 daśa pādāṅgulīṣv api iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.5 pratyacaty aṅgulīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 41, 6.0 atha yad dvir aṅgulyā prāśnāti sa yat prathamaṃ prāśnāti tena prāṇāpānau tṛpyataḥ //
JB, 1, 43, 31.0 yad evaitad dvir aṅgulyā prāśnāti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 251, 4.0 daśahastyā aṅgulayaḥ //
JB, 1, 251, 11.0 daśapadyā aṅgulayaḥ //
JB, 1, 251, 19.0 daśahastyā aṅgulayaḥ //
JB, 1, 251, 27.0 daśapadyā aṅgulayaḥ //
JB, 1, 251, 38.0 daśahastyā aṅgulayaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 2, 8.0 tat prāśnāti catasṛbhir aṅgulībhiḥ sāṅguṣṭhābhiḥ //
Kauśikasūtra
KauśS, 1, 4, 4.0 upastīryājyaṃ saṃhatābhyām aṅgulibhyāṃ dvir haviṣo 'vadyati madhyāt pūrvārdhācca //
KauśS, 3, 5, 5.0 ṛtumatyā striyā aṅgulibhyāṃ lohitam //
KauśS, 4, 11, 22.0 uttudas tvety aṅgulyopanudati //
KauśS, 11, 7, 14.0 akalmāṣāṇāṃ kāṇḍānām aṣṭāṅgulīṃ tejanīm antarhitam agham iti grāmadeśād ucchrayati //
KauśS, 12, 2, 5.1 dvābhyām aṅgulibhyāṃ pradakṣiṇam ācālyānāmikayāṅgulyāṅguṣṭhena ca saṃgṛhya prāśnāti //
KauśS, 12, 2, 5.1 dvābhyām aṅgulibhyāṃ pradakṣiṇam ācālyānāmikayāṅgulyāṅguṣṭhena ca saṃgṛhya prāśnāti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 44.0 aṅgulyā prāśnāty adattvāya //
MS, 1, 10, 13, 42.0 daśa hastyā aṅgulayo daśa pādyā daśa prāṇāḥ //
MS, 2, 11, 6, 6.0 śakvarīr aṅgulayo diśaś ca me yajñena kalpantām //
MS, 3, 11, 8, 3.2 modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 14.1 madhu vātā ṛtāyata iti tisṛbhiraṅgulyā pradakṣiṇaṃ pratyṛcaṃ trirāyauti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 7.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya pramiṇuyād aṅguliparvabhiḥ pūryamāṇeṣu sidhyati //
Taittirīyasaṃhitā
TS, 6, 1, 1, 93.0 daśa hastyā aṅgulayaḥ //
TS, 6, 1, 9, 38.0 tasmān nānāvīryā aṅgulayaḥ //
TS, 6, 1, 9, 40.0 tasmāt samāvadvīryo 'nyābhir aṅgulibhiḥ //
TS, 6, 1, 9, 42.0 yat saha sarvābhir mimīta saṃśliṣṭā aṅgulayo jāyeran //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 64.1 aṅgulikaniṣṭhikāmūle daivaṃ tīrtham //
VasDhS, 3, 66.1 aṅgulyagreṣu mānuṣam //
Vārāhagṛhyasūtra
VārGS, 3, 10.0 jātakarmavaddhastāṅguliṃ praveṣṭya tenāsya karṇāv ājapet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 3, 5, 7.1 agreṇa hotāram apareṇeḍāṃ dakṣiṇātikramyānatikramya vā hotur aṅguliparvaṇī anakty aparaṃ pūrvam //
VārŚS, 1, 3, 6, 14.1 etad iti trir aṅgulyānudiśati //
VārŚS, 1, 3, 7, 10.1 pratyavaroheṇāṅguliparvaṇī anakti pratyavaroheṇāgnīdhra upahvayate //
VārŚS, 1, 5, 2, 43.1 apaḥ spṛṣṭvā pūṣāsīti dvir aṅgulyā prāśnāti //
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
Āpastambagṛhyasūtra
ĀpGS, 4, 5.1 aṅguṣṭhenopamadhyamayā cāṅgulyā darbhaṃ saṃgṛhyottareṇa yajuṣā tasyā bhruvor antaraṃ saṃmṛjya prācīnaṃ nirasyet //
ĀpGS, 4, 12.1 yadi kāmayeta strīr eva janayeyam ity aṅgulīr eva gṛhṇīyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 19, 11, 3.1 ceṣyamāṇa upakalpayate pañcāśītiśataṃ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābhyaktāś catasraḥ svayamātṛṇṇā aparimitā lokaṃpṛṇāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 4.1 aṅgulīr eva strīkāmaḥ //
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 2, 18.2 aṅgulipraṇejanamāptyebhyo ninayati tadyadāptyebhyo ninayati //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 3, 1, 3, 25.1 athāṅgulīrnyacati /
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 10, 1, 1, 8.1 aṅguṣṭhā iti pumāṃsaḥ aṅgulaya iti striyaḥ /
ŚBM, 10, 2, 1, 2.1 taṃ vā aṅgulibhir mimīte /
ŚBM, 10, 2, 1, 2.4 tasyaiṣāvamā mātrā yad aṅgulayaḥ /
ŚBM, 10, 2, 1, 3.1 caturviṃśatyāṅgulibhir mimīte /
ŚBM, 10, 2, 6, 14.2 pañcemāś caturvidhā aṅgulayo dve kalkuṣī dor aṃsaphalakaṃ cākṣaś ca /
ŚBM, 13, 5, 1, 6.0 yad v evaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tad anenaikaviṃśenātmanaitasminn ekaviṃśe pratiṣṭhāyāṃ pratitiṣṭhati tasmādekaviṃśam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 3, 5.0 athāsyordhvāṅguliṃ pāṇiṃ hṛdaye nidhāya japati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 5, 6.0 tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
ŚāṅkhĀ, 8, 9, 7.0 tad yathāsyā aṅgulinigrahā upastaraṇānīty evam amuṣyāḥ parvāṇi //
ŚāṅkhĀ, 8, 9, 8.0 tad yathāsyā aṅgulaya evam amuṣyās tantryaḥ //
Arthaśāstra
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 62.0 jihvāmūlāṅguleś chaḥ //
Aṣṭādhyāyī, 5, 3, 108.0 aṅgulyādibhyaṣ ṭhak //
Aṣṭādhyāyī, 5, 4, 86.0 tatpuruṣasya aṅguleḥ saṅkhyāvyayādeḥ //
Aṣṭādhyāyī, 5, 4, 114.0 aṅguler dāruṇi //
Aṣṭādhyāyī, 8, 3, 80.0 samāse 'ṅguleḥ saṅgaḥ //
Buddhacarita
BCar, 1, 60.1 cakrāṅkapādaṃ sa tato maharṣir jālāvanaddhāṅgulipāṇipādam /
BCar, 8, 28.1 suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirairvarāṅganāḥ /
BCar, 8, 55.1 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau bisapuṣpakomalau /
Carakasaṃhitā
Ca, Sū., 5, 49.2 caturviṃśatikaṃ netraṃ svāṅgulībhir virecane //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.3 kevalaṃ punaḥ śarīramaṅguliparvāṇi caturaśītiḥ /
Ca, Śār., 1, 34.1 aṅgulyaṅguṣṭhatalajas tantrīvīṇānakhodbhavaḥ /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 6.1 tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet /
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Ca, Indr., 4, 20.1 saṃvṛtyāṅgulibhiḥ karṇau jvālāśabdaṃ ya āturaḥ /
Ca, Indr., 11, 18.1 samīpe cakṣuṣoḥ kṛtvā mṛgayetāṅgulīkaram /
Lalitavistara
LalVis, 1, 81.2 pragṛhya caivāñjalimaṅgulībhiḥ sagauravā māmiha te yayācuḥ //
LalVis, 7, 97.30 dīrghāṅguliḥ /
LalVis, 7, 97.34 jālāṅgulihastapādaḥ /
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 60.10 saptayavādaṅgulīparva /
LalVis, 12, 60.11 dvādaśāṅgulīparvāṇi vitastiḥ /
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /
Mahābhārata
MBh, 1, 73, 20.1 eṣa me dakṣiṇo rājan pāṇistāmranakhāṅguliḥ /
MBh, 1, 113, 29.1 tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe /
MBh, 1, 123, 38.1 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata /
MBh, 1, 125, 8.2 baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ //
MBh, 1, 139, 3.1 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān /
MBh, 1, 176, 29.24 aṅgulībhyām upādāya tilakaṃ vidadhe mukhe /
MBh, 1, 178, 17.39 mā sa utthānam apatad aṅgulyagre sa tāḍitaḥ /
MBh, 3, 81, 106.2 aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha //
MBh, 3, 143, 1.3 baddhagodhāṅgulitrāṇāḥ khaḍgavanto 'mitaujasaḥ //
MBh, 3, 186, 119.2 sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau //
MBh, 3, 267, 17.1 baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ /
MBh, 4, 5, 1.3 baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ //
MBh, 5, 58, 3.1 pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ /
MBh, 5, 124, 14.1 ratnauṣadhisametena ratnāṅgulitalena ca /
MBh, 7, 18, 27.1 pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn /
MBh, 7, 35, 23.1 baddhagodhāṅgulitrāṇān saśarāvarakārmukān /
MBh, 7, 40, 16.1 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 43, 14.1 sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ /
MBh, 7, 65, 27.1 sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe /
MBh, 7, 156, 18.1 sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ /
MBh, 8, 8, 6.1 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā /
MBh, 8, 12, 30.1 iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa /
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 9, 5, 12.1 suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham /
MBh, 9, 37, 41.2 aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito 'bhavat //
MBh, 10, 8, 129.1 paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ /
MBh, 11, 15, 6.3 aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā //
MBh, 11, 25, 3.1 imau tau parighaprakhyau bāhū śubhatalāṅgulī /
MBh, 12, 102, 14.2 vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ //
MBh, 12, 173, 13.1 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī /
MBh, 12, 228, 22.2 aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā //
MBh, 12, 308, 119.1 jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli /
Manusmṛti
ManuS, 2, 59.2 kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ //
ManuS, 8, 367.2 tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam //
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
ManuS, 8, 370.2 aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā //
ManuS, 9, 274.1 aṅgulīr granthibhedasya chedayet prathame grahe /
Rāmāyaṇa
Rām, Bā, 21, 8.1 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī /
Rām, Ay, 20, 30.1 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane /
Rām, Ay, 96, 16.1 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ /
Rām, Ki, 16, 18.1 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ /
Rām, Su, 36, 53.2 aṅgulyā yojayāmāsa na hyasya prābhavad bhujaḥ //
Rām, Yu, 12, 10.2 aṅgulyagreṇa tān hanyām icchan harigaṇeśvara //
Rām, Yu, 38, 10.2 anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama //
Rām, Yu, 53, 20.1 aṅgadān aṅgulīveṣṭān varāṇyābharaṇāni ca /
Rām, Yu, 61, 8.1 chinnalāṅgūlahastorupādāṅguliśirodharaiḥ /
Rām, Utt, 32, 11.1 savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ /
Saundarānanda
SaundĀ, 1, 35.1 baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ /
SaundĀ, 4, 16.2 patrāṅguliṃ cārdhanimīlitākṣe vaktre 'sya tāmeva vinirdudhāva //
SaundĀ, 4, 17.1 tataścalannūpurayoktritābhyāṃ nakhaprabhodbhāsitarāṅgulibhyām /
Saṅghabhedavastu
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
Śira'upaniṣad
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Agnipurāṇa
AgniPur, 248, 10.1 bāhyāṅgulisthitau pādau stabdhajānubalāvubhau /
AgniPur, 249, 6.2 varṇān madhyamayā tatra vāmāṅgulyā ca dhārayet //
AgniPur, 249, 9.2 nigṛhṇīyān madhyamayā tato 'ṅgulyā punaḥ punaḥ //
Amarakośa
AKośa, 2, 347.1 aṅgulyaḥ karaśākhāḥ syuḥ puṃsyaṅguṣṭhaḥ pradeśinī /
AKośa, 2, 373.1 sākṣarāṅgulimudrā syātkaṅkaṇaṃ karabhūṣaṇam /
AKośa, 2, 459.1 aṅgulyagre tīrthaṃ daivaṃ svalpāṅgulyormūle kāyam /
AKośa, 2, 459.2 madhye 'ṅguṣṭhāṅgulyoḥ pitryaṃ mūle tvaṅguṣṭhasya brāhmam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 19.1 aṅgulībhyām anāyasto nālena mṛdunāthavā /
AHS, Sū., 20, 9.2 pradeśinyaṅgulīparvadvayān magnasamuddhṛtāt //
AHS, Sū., 23, 13.2 aṅgulī ca suvarṇotthā rūpyajā ca prasādane //
AHS, Sū., 25, 21.1 aṅgulītrāṇakaṃ dāntaṃ vārkṣaṃ vā caturaṅgulam /
AHS, Sū., 27, 23.1 tato madhyamayāṅgulyā vaidyo 'ṅguṣṭhavimuktayā /
AHS, Sū., 29, 19.2 aṅgulīnālavālair vā yathādeśaṃ yathāśayam //
AHS, Sū., 29, 24.2 āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ //
AHS, Sū., 29, 61.2 vidadhyāt teṣu teṣveva kośam aṅguliparvasu /
AHS, Sū., 29, 61.7 aṅguṣṭhāṅgulimeḍhrāgre sthagikām antravṛddhiṣu /
AHS, Śār., 2, 30.2 maṇḍalāṅguliśastrābhyāṃ tatra karma praśasyate //
AHS, Śār., 3, 113.1 dīrghācchidrāṅguli mahat pāṇipādaṃ pratiṣṭhitam /
AHS, Śār., 4, 2.2 madhye pādatalasyāhurabhito madhyamāṅgulīm //
AHS, Śār., 4, 3.2 aṅguṣṭhāṅgulimadhyasthaṃ kṣipram ākṣepamāraṇam //
AHS, Śār., 5, 22.2 yasya sphuṭeyuraṅgulyo nākṛṣṭā na sa jīvati //
AHS, Śār., 6, 9.1 guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ /
AHS, Nidānasthāna, 15, 54.1 pārṣṇiṃ pratyaṅgulīnāṃ yā kaṇḍarā mārutārditā /
AHS, Nidānasthāna, 16, 13.1 dhamanyaṅgulisaṃdhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
AHS, Cikitsitasthāna, 11, 50.1 adakṣiṇe gude 'ṅgulyau praṇidhāyānusevani /
AHS, Cikitsitasthāna, 11, 51.2 utpīḍayed aṅgulībhyāṃ yāvad granthirivonnatam //
AHS, Cikitsitasthāna, 13, 50.2 tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ //
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
AHS, Utt., 7, 11.1 parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ /
AHS, Utt., 9, 4.1 nirbhujya vastrāntaritaṃ vāmāṅguṣṭhāṅgulīghṛtam /
AHS, Utt., 26, 45.2 aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayed api //
AHS, Utt., 31, 25.2 aṅgulyo 'lasam ityāhustilābhāṃstilakālakān //
AHS, Utt., 39, 110.1 kuṣṭhinaḥ śīryamāṇāṅgās te jātāṅgulināsikāḥ /
AHS, Utt., 39, 153.1 bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca /
Bhallaṭaśataka
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
Bodhicaryāvatāra
BoCA, 5, 94.1 nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram /
BoCA, 9, 86.1 evamaṅgulipuñjatvātpādo'pi kataro bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.1 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ /
BKŚS, 4, 112.2 aṣṭau nipatitā vahnāv añjaler viralāṅguleḥ //
BKŚS, 8, 16.1 lalāṭataṭavinyastamṛdutāmrāṅgulidvayam /
BKŚS, 8, 26.2 yātrāṃ paśyan prayāmi sma janatāṅgulidarśitaḥ //
BKŚS, 9, 23.2 avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam //
BKŚS, 10, 66.1 calayantīṃ kvacit kāṃcid vipañcīm añcitāṅgulim /
BKŚS, 10, 260.1 yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli /
BKŚS, 11, 26.1 evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ /
BKŚS, 11, 31.1 bhañjantī cāṅgulīḥ krodhād vadaty āraktalocanā /
BKŚS, 16, 40.1 athāvatārya muditaḥ svāṅguler aṅgulīyakam /
BKŚS, 17, 57.1 iti nirdiśyamāno 'ham aṅgulībhir itas tataḥ /
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 20, 64.1 so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ /
BKŚS, 20, 289.2 grāmīṇā janatā yāntam aṅgulībhir adarśayat //
BKŚS, 22, 265.2 vyāharanti sma tām uccaiḥ kuñcitāṅgulipāṇayaḥ //
Daśakumāracarita
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Divyāvadāna
Divyāv, 7, 42.0 tasyāstasminnācāme 'ṅguliḥ patitā //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 13, 461.1 tena pānakaṃ sajjīkṛtya hastimadādaṅguliḥ prakṣiptā //
Divyāv, 19, 383.1 tenāṅgulimudrā kṣiptā //
Harivaṃśa
HV, 11, 18.2 raktāṅgulitalenātha yathā dṛṣṭaḥ purā mayā //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 5, 29.2 ālambatāgrakaram atra bhavo bhavānyāḥ cyotannidāghasalilāṅgulinā kareṇa //
Kir, 10, 41.1 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā /
Kir, 11, 62.2 nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ //
Kir, 11, 62.2 nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ //
Kir, 13, 25.2 kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu //
Kir, 17, 38.1 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau /
Kir, 18, 2.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 11.1 udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra /
KumSaṃ, 3, 41.2 mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt //
KumSaṃ, 5, 11.2 kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ //
KumSaṃ, 5, 63.1 athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām /
KumSaṃ, 5, 80.2 karoti pādāv upagamya maulinā vinidramandārarajo'ruṇāṅgulī //
KumSaṃ, 6, 45.1 bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ /
KumSaṃ, 7, 23.1 athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca /
KumSaṃ, 7, 25.2 dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram //
KumSaṃ, 7, 76.1 tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrtiḥ /
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
KumSaṃ, 8, 63.1 aṅgulībhir iva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ /
KumSaṃ, 8, 72.1 śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ /
Kāmasūtra
KāSū, 2, 3, 10.1 aṅgulisaṃpuṭena piṇḍīkṛtya nirdaśanam oṣṭhapuṭenāvapīḍayed ityavapīḍitakaṃ pañcamam api karaṇam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 7, 14.1 śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam //
KāSū, 2, 8, 5.9 hanudeśe cāṅgulisaṃpuṭena /
KāSū, 3, 4, 12.1 tataḥ śanakair ekaikām aṅgulim abhispṛśet //
KāSū, 3, 4, 16.1 pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam //
KāSū, 3, 4, 16.1 pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam //
KāSū, 5, 3, 13.4 svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.1 aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.1 tāmrāṅgulidalaśreṇi nakhadīdhitikesaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.1 aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
Kūrmapurāṇa
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 13, 17.2 aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam //
KūPur, 2, 18, 18.2 madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam //
KūPur, 2, 18, 21.1 notpāṭayeddantakāṣṭhaṃ nāṅgulyā dhāvayet kvacit /
Liṅgapurāṇa
LiPur, 1, 9, 41.1 aṅgulyagranighātena bhūmeḥ sarvatra kaṃpanam /
LiPur, 1, 26, 13.1 aṅgulyagreṇa vai dhīmāṃstarpayeddevatarpaṇam /
LiPur, 1, 26, 13.2 ṛṣīn kaniṣṭhāṅgulinā śrotriyaḥ sarvasiddhaye //
LiPur, 1, 85, 65.1 karayorubhayoścaiva daśāgrāṃguliṣu kramāt /
LiPur, 1, 85, 68.1 aṅgulīnāṃ ca sarveṣāṃ tathā cādyantaparvasu /
LiPur, 1, 85, 79.1 gale madhye tathāṅguṣṭhe tarjanyādyāṅgulīṣu ca /
LiPur, 1, 85, 109.1 aṅgulījapasaṃkhyānamekamekaṃ śubhānane /
LiPur, 1, 85, 115.2 aṅguṣṭhena japejjapyamanyairaṅgulibhiḥ saha //
LiPur, 2, 28, 80.2 aṅgulībhūṣaṇaṃ caiva maṇibandhasya bhūṣaṇam //
Matsyapurāṇa
MPur, 27, 20.1 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ /
MPur, 54, 14.2 punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo'bhipūjyāḥ //
MPur, 58, 8.2 vitastimātrā yoniḥ syātṣaṭsaptāṅgulivistṛtā //
MPur, 58, 17.1 tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca /
MPur, 93, 108.2 karṇāṅgulipavitrāṇi kaṇṭhasūtrāṇi śaktimān //
MPur, 119, 31.1 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam /
Nāradasmṛti
NāSmṛ, 2, 19, 39.1 prathame granthibhedānām aṅgulyaṅguṣṭhayor vadhaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 70.2 añcitau bāhuśirasi hastastvabhimukhāṅguliḥ //
NāṭŚ, 4, 104.2 añcitaḥ pṛṣṭhataḥ pādaḥ kuñcitordhvatalāṅguliḥ //
NāṭŚ, 4, 116.2 ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ //
NāṭŚ, 4, 145.2 bhujāvūrdhvaviniṣkrāntau hastau cābhimukhāṅgulī //
NāṭŚ, 4, 155.2 janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī //
NāṭŚ, 4, 168.2 ūrdhvāṅgulitalau pādau tripatākāvadhomukhau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 184.0 vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 2, 5, 11.0 aṅgulyagrarūpādivad ityasaṃkaraḥ //
Saṃvitsiddhi
SaṃSi, 1, 23.1 kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā /
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 8, 19.1 eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 27, 5.6 annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 1, 54.2 aṅgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 13, 33.1 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau /
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 27.2 teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ /
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Cik., 1, 41.2 karīravālāṅgulibhir eṣaṇyā vaiṣayedbhiṣak //
Su, Cik., 2, 58.2 aṅgulyābhimṛśet kaṇṭhaṃ jalenodvejayed api //
Su, Cik., 3, 24.1 bhagnāṃ vā sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām /
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 18, 27.2 aṅgulyantaritaṃ samyagapacīnāṃ nivṛttaye //
Su, Cik., 22, 49.2 aṅguṣṭhāṅgulisaṃdaṃśenākṛṣya galaśuṇḍikām //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 37, 106.1 snehasya prasṛtaṃ cātra svāṅgulīmūlasaṃmitam /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 70.1 aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām /
Su, Ka., 1, 20.2 sphoṭayatyaṅgulīrbhūmimakasmādvilikheddhaset //
Su, Utt., 13, 4.2 svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulisthitam //
Su, Utt., 13, 5.1 aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma yatnataḥ /
Su, Utt., 18, 65.2 vartmopalepi vā yattadaṅgulyaiva prayojayet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.5 śrāmaṇakāgneś cordhvavedir dvātriṃśadaṅgulyāyatā caturaṅgulivistāronnatā /
VaikhDhS, 1, 6.5 śrāmaṇakāgneś cordhvavedir dvātriṃśadaṅgulyāyatā caturaṅgulivistāronnatā /
VaikhDhS, 1, 6.6 madhyamā tatparigatā pañcāṅgulivistārā caturaṅgulotsedhā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 16, 2.0 dvyaṅgule kāraṇāṅgulimahattvaṃ mahattvaṃ karoti //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
Viṣṇupurāṇa
ViPur, 5, 17, 28.2 yasyāṅgulisparśahatākhilāghairavāpyate siddhir anāśadoṣā //
Viṣṇusmṛti
ViSmṛ, 62, 3.1 aṅgulyagre daivam //
ViSmṛ, 96, 60.1 ṣaṣṭir aṅgulīnāṃ parvāṇi //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 4.1 prāptir aṅgulyagreṇāpi spṛśati candramasam //
Yājñavalkyasmṛti
YāSmṛ, 3, 86.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 26.2 pradarśayantaṃ kṛpayā nakhendumayūkhabhinnāṅgulicārupattram //
Bhāratamañjarī
BhāMañj, 1, 658.1 tataḥ kalakalārāvaṃ nivāryāṅgulisaṃjñayā /
BhāMañj, 19, 14.1 tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 2.0 tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā //
Garuḍapurāṇa
GarPur, 1, 9, 8.2 hastaṃ padmaṃ samākhyātaṃ patrāṇyaṅgulayaḥ smṛtāḥ //
GarPur, 1, 11, 31.1 aṅguṣṭhena kaniṣṭhāntaṃ nāmayitvāṅgulitrayam /
GarPur, 1, 13, 11.2 karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram //
GarPur, 1, 43, 15.2 kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ //
GarPur, 1, 63, 2.1 śliṣṭāṅgulī tāmranakhau sugulphau sirayojjhitau /
GarPur, 1, 63, 3.2 sūrpākārau ca caraṇau saṃkhuṣkau viralāṅgulī //
GarPur, 1, 63, 16.1 tarjanyā madhyamāṅgulyā āyūrekhā tu madhyataḥ /
GarPur, 1, 65, 2.2 śliṣṭāṅgulī tāmranakhau pādāviṣṇau śirojjhitau //
GarPur, 1, 65, 4.1 saṃśuṣkau pāṇḍuranakhau niḥsvasya viralāṅgulī /
GarPur, 1, 65, 39.1 hastāṅgulaya eva syur vāyudvārayutāḥ śubhāḥ /
GarPur, 1, 65, 40.1 sthūlāṅgulībhirniḥsvāḥ syurnatāḥ syuḥ sukṛśaistadā /
GarPur, 1, 65, 46.1 aṅguṣṭhamūlajaiḥ putrī syāddīrghāṅguliparvakaḥ /
GarPur, 1, 65, 46.2 dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ //
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 90.2 daśanāṅguliparvāṇi nakhakeśatvacaḥ śubhāḥ //
GarPur, 1, 65, 92.2 śliṣṭāṅgulī connatāgrau tāṃ prāpya nṛpatirbhavet //
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 76, 5.2 bhīṣmamaṇirguṇayuktaḥ samyakprāptāṅgulīkalatratvaḥ //
GarPur, 1, 132, 4.2 taṇḍulasyāṣṭamuṣṭīnāṃ varjayitvāṅgulidvayam //
GarPur, 1, 156, 4.2 ardhapañcāṅgulistasmiṃstisro 'dhyardhāṅgulisthitāḥ //
GarPur, 1, 156, 4.2 ardhapañcāṅgulistasmiṃstisro 'dhyardhāṅgulisthitāḥ //
GarPur, 1, 167, 13.1 dhamanyaṅgulisandhīnāṃ saṃkoco 'ṅgagraho 'tiruk /
Kathāsaritsāgara
KSS, 1, 5, 8.2 śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat //
KSS, 1, 5, 9.2 ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam //
KSS, 1, 5, 11.2 ityuktavānasau hastaḥ svāṅgulīḥ pañca darśayan //
KSS, 1, 5, 12.1 tato 'sya rājannaṅgulyāvete dve darśite mayā /
KSS, 1, 7, 63.1 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
KSS, 2, 2, 97.1 so 'pi tasyāstadaṅgulyāṃ nicikṣepāṅgulīyakam /
KSS, 3, 3, 89.1 tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam /
Kālikāpurāṇa
KālPur, 53, 10.2 aṅgulīr yojayet pṛṣṭhe dakṣiṇasya karasya ca //
KālPur, 56, 29.1 setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 117.1 pañcāṅgulyadhiko hasto hasto vā phālakaḥ smṛtaḥ /
Mātṛkābhedatantra
MBhT, 5, 6.1 caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam /
MBhT, 7, 31.1 makāraṃ cāṅgulīḥ pātu lakāraṃ me nakhopari /
MBhT, 9, 12.1 dvātriṃśadaṅgulimānaṃ vistṛtaṃ tatsamaṃ priye /
MBhT, 9, 12.2 ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam //
MBhT, 9, 13.1 tadūrdhve parameśāni vedanetrāṅguliṃ śive /
MBhT, 11, 16.1 aṅgulyām aṅgurī deyā divyavastraṃ niyojayet /
MBhT, 12, 64.1 svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam /
Narmamālā
KṣNarm, 1, 49.1 hastāṅgulīnyastahaimatriguṇāvartavālikam /
KṣNarm, 1, 132.2 antyāṅgulyā sanirghoṣaṃ lālayotpuṃsitākṣaraḥ //
KṣNarm, 2, 89.2 dambhastabdhaściraṃ tasthau svāṅgulīgaṇanāparaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
Rasahṛdayatantra
RHT, 4, 17.2 abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //
RHT, 5, 49.2 garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //
RHT, 18, 34.2 aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //
RHT, 18, 56.1 tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
Rasamañjarī
RMañj, 6, 48.2 aṅgulyardhapramāṇena pacettatsikatāhvaye //
RMañj, 10, 30.1 madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ /
RMañj, 10, 36.1 kaniṣṭhāṅguliparva syāt kṛṣṇaṃ ca madhyamaṃ yadā /
Rasaprakāśasudhākara
RPSudh, 6, 51.1 rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /
Rasaratnasamuccaya
RRS, 3, 32.1 aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /
RRS, 9, 81.2 pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //
RRS, 16, 38.2 lavaṇaṃ pañcaguñjaṃ ca aṃgulyā mardayed dṛḍham /
Rasaratnākara
RRĀ, V.kh., 4, 10.2 veṣṭyam aṅgulitailena sūryatāpena śoṣitam //
RRĀ, V.kh., 4, 29.2 snigdhakhalve karāṅgulyā devadālīdrave plutam //
RRĀ, V.kh., 6, 84.2 mardayettu karāṅgulyā jāyate gandhapiṣṭikā //
RRĀ, V.kh., 11, 15.2 gojihvā cāṅgulī nīlī muruṇḍī kṣīrakandakam //
RRĀ, V.kh., 18, 151.1 dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 5, 18.3 mardayecca karāṅgulyā gandhabandhaḥ prajāyate //
Rasendracūḍāmaṇi
RCūM, 5, 9.1 dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /
RCūM, 11, 19.2 aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //
Rasendrasārasaṃgraha
RSS, 1, 18.2 sulauhapāṣāṇasamudbhave'smin dṛḍhe ca vedāṅguligarbhamātre //
Rasādhyāya
RAdhy, 1, 85.2 dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //
RAdhy, 1, 326.1 saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
Rasārṇava
RArṇ, 2, 51.2 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu //
RArṇ, 2, 98.12 evamaṅgulīnyāsān kuryādādau /
RArṇ, 11, 114.2 ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 4.0 mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 56.1 aṅgulyaḥ karaśākhāḥ syuḥ pradeśinyāṃ tu tarjanī /
RājNigh, Manuṣyādivargaḥ, 56.2 paruḥ syādaṅgulīsaṃdhiḥ parvasaṃdhiś ca kathyate //
RājNigh, Manuṣyādivargaḥ, 57.2 kaniṣṭhā ceti pañca syuḥ krameṇāṅgulayaḥ smṛtāḥ //
RājNigh, Manuṣyādivargaḥ, 82.2 muṣṭirbhavet saṃhṛtapiṇḍitāṅgulāv ākuñcito 'gre prasṛtaḥ prakīrtitaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Skandapurāṇa
SkPur, 5, 11.2 kālabāhūrvarṣakarā divasāṅgulidhāriṇī //
SkPur, 5, 14.1 āśramorūr varṇajānur yajñagulphā phalāṅguliḥ /
Tantrāloka
TĀ, 11, 70.1 aṅgulyādeśane 'pyasya nāvikalpā tathā matiḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.1 aṅgulīvyāpakanyāsau hṛdādinyāsa eva ca /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 7.1 hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 32.2 sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 4.2 svakīyāṅgulimānena mārutaṃ kathaya prabho //
ToḍalT, Saptamaḥ paṭalaḥ, 10.3 aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe //
ToḍalT, Saptamaḥ paṭalaḥ, 11.2 aṅgulyekena deveśi sahasrābdaṃ prajāyate /
ToḍalT, Saptamaḥ paṭalaḥ, 37.1 mūlādhārācca deveśi dve'ṅgulī cāntike sthite /
ToḍalT, Navamaḥ paṭalaḥ, 41.2 śaraccandrasamābhāsāṃ pādāṅgulivirājitām //
Ānandakanda
ĀK, 1, 2, 107.1 nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu /
ĀK, 1, 2, 107.10 evamaṅgulinyāsaḥ /
ĀK, 1, 2, 151.2 kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām //
ĀK, 1, 4, 21.2 yāvadaṅgulimātraṃ ca tasminpūrvarasaṃ kṣipet //
ĀK, 1, 5, 22.1 ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ /
ĀK, 1, 23, 147.2 karāṅgulyā khare gharme mardayet piṣṭikā bhavet //
ĀK, 1, 23, 168.2 limpedaṅgulimātreṇa śoṣayitvātha sarvataḥ //
ĀK, 1, 24, 58.1 mardayettu karāṅgulyā gandhapiṣṭistu jāyate /
ĀK, 1, 26, 3.2 ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā //
ĀK, 1, 26, 4.1 caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā /
Āryāsaptaśatī
Āsapt, 1, 9.2 haraśaśilekhā gaurīcaraṇāṅgulimadhyagulpheṣu //
Āsapt, 1, 13.1 kelicalāṅgulilambhitalakṣmīnābhir muradviṣaś caraṇaḥ /
Āsapt, 2, 144.2 viśrāmyati subhaga tvām aṅgulir āsādya merum iva //
Āsapt, 2, 231.2 tvām iyam aṅgulikalpitakacāvakāśā vilokayati //
Āsapt, 2, 331.2 na subhaga samucitam īdṛśam aṅgulidāne bhujaṃ girasi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
Śukasaptati
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
Śyainikaśāstra
Śyainikaśāstra, 4, 2.2 yatrāṅgulībhiḥ sarvābhiḥ śyainapatpāśapīḍanam //
Śyainikaśāstra, 4, 52.2 āyatāṅgulisuśliṣṭasandhibandhau karau matau //
Śyainikaśāstra, 7, 9.1 garutmatormikāyukto yāṅgulīvidbhiṣagvṛtaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 46.2 aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //
ŚdhSaṃh, 2, 12, 125.2 kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
Dhanurveda
DhanV, 1, 59.2 mukhena cāpi kaṇṭhena vedham aṅgulisaṃmitam //
Gheraṇḍasaṃhitā
GherS, 1, 31.1 tarjanīmadhyamānāmā aṅgulitrayayogataḥ /
GherS, 1, 34.1 tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ /
GherS, 3, 6.2 yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ //
GherS, 5, 88.1 ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam /
GherS, 5, 88.2 dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ //
GherS, 5, 89.1 śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā /
GherS, 5, 89.2 caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ /
GherS, 5, 89.2 caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ /
Haribhaktivilāsa
HBhVil, 2, 37.2 kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhaḥ //
HBhVil, 2, 50.1 aṅguliparimāṇaṃ coktam /
HBhVil, 2, 50.3 jñeyam aṅgulimānaṃ tu madhyamā madhyaparvaṇā //
HBhVil, 3, 194.2 pāṇinā dakṣiṇenaiva saṃhatāṅgulinācamet /
HBhVil, 3, 226.2 madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam /
HBhVil, 3, 229.1 na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 323.1 tadaṅgulīviniryātāmbhaḥkaṇair dakṣapāṇinā /
HBhVil, 4, 206.1 etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet //
HBhVil, 4, 210.1 aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam /
HBhVil, 5, 131.9 mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ /
HBhVil, 5, 131.11 tatrāpy aṅguliniyamo 'py uktaḥ /
HBhVil, 5, 151.2 tāny aṅgulīṣu pañcātha kecid varṇān svarān api //
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
Haṃsadūta
Haṃsadūta, 1, 53.1 na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakhadyutīnāṃ lāvaṇyaṃ bhavati caturāsyo 'pi caturaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 54.2 hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca //
Janmamaraṇavicāra
JanMVic, 1, 75.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam /
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 7.2 kaṇṭhādadhaḥ samantāccaturaṅgulīkṛtajalādhāram //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 5, 12.2, 11.0 caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ //
MuA zu RHT, 5, 49.2, 6.0 kathaṃ aṅgulyā anāmikayā yo 'bhiṣavayogaḥ saṃmardanayogasteneti viśeṣakam //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 9.2 adhaḥ kareṇa niṣpīḍya tribhiraṅgulibhirmuhuḥ //
Nāḍīparīkṣā, 1, 12.2 pitte vyaktātha madhyāyāṃ tṛtīyāṅguligā kaphe //
Nāḍīparīkṣā, 1, 14.2 aṅgulitritaye'pi syātpravyaktā sannipātataḥ //
Nāḍīparīkṣā, 1, 74.2 nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā //
Nāḍīparīkṣā, 1, 77.1 kampate spandate tantuvatpunaścāṅguliṃ spṛśet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 19.1 bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 16.2 bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu //
ParDhSmṛti, 5, 18.2 pādāṅgulīṣu ṣaḍ dadyād yajñapātraṃ tato nyaset //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 5, 24.1 mardayecca karāṃgulyā jāyate gandhapiṣṭikā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 10, 50.2, 14.0 aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca //
RRSṬīkā zu RRS, 10, 50.2, 14.0 aṅgulibhyāṃ pīḍitasya tasya sūkṣmāṅgulirekhāsu praviṣṭatvaṃ ca //
RRSṬīkā zu RRS, 10, 54.3, 2.0 rājahastastriṃśadaṅgulimitaḥ //
Rasārṇavakalpa
RAK, 1, 420.2 aṅgulyagranakhair lepaṃ tatkṣaṇāt tu sakṛtpumān //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 81.1 atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 22.2 padmāṅkitatalaṃ devam ātāmrasunakhāṅgulim //
SkPur (Rkh), Revākhaṇḍa, 169, 29.1 kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā /
SkPur (Rkh), Revākhaṇḍa, 184, 9.1 aṅguṣṭhāṅguliyogena tacchirastena kṛntitam /
SkPur (Rkh), Revākhaṇḍa, 193, 26.2 jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ //
Sātvatatantra
SātT, 5, 24.1 cārvaṅgulidalākāraṃ nakhacandradyutiprabham /
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 5.0 aprasāritābhir aṅgulibhir amuṣṭikṛtābhiḥ //
ŚāṅkhŚS, 4, 15, 20.0 pādāṅgulīṣu viṃśatiḥ //
ŚāṅkhŚS, 16, 24, 11.0 atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //