Occurrences

Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Nāṭyaśāstra
Garuḍapurāṇa
Āryāsaptaśatī
Gheraṇḍasaṃhitā

Gopathabrāhmaṇa
GB, 1, 5, 5, 25.1 viṃśatyaṅguliś caturaṅga iti //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
Lalitavistara
LalVis, 7, 97.30 dīrghāṅguliḥ /
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 139, 3.1 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān /
Rāmāyaṇa
Rām, Ki, 16, 18.1 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 11.1 parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.1 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ /
BKŚS, 20, 64.1 so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ /
Kirātārjunīya
Kir, 11, 62.2 nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ //
Kir, 17, 38.1 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau /
Kumārasaṃbhava
KumSaṃ, 5, 11.2 kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ //
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
Nāṭyaśāstra
NāṭŚ, 4, 70.2 añcitau bāhuśirasi hastastvabhimukhāṅguliḥ //
Garuḍapurāṇa
GarPur, 1, 65, 46.2 dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ //
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 156, 4.2 ardhapañcāṅgulistasmiṃstisro 'dhyardhāṅgulisthitāḥ //
Āryāsaptaśatī
Āsapt, 2, 144.2 viśrāmyati subhaga tvām aṅgulir āsādya merum iva //
Gheraṇḍasaṃhitā
GherS, 3, 6.2 yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ //
GherS, 5, 88.2 dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ //
GherS, 5, 89.2 caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ /
GherS, 5, 89.2 caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ /