Occurrences

Āpastambaśrautasūtra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Haribhaktivilāsa
Mugdhāvabodhinī

Āpastambaśrautasūtra
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
Daśakumāracarita
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 5, 29.2 ālambatāgrakaram atra bhavo bhavānyāḥ cyotannidāghasalilāṅgulinā kareṇa //
Kāmasūtra
KāSū, 2, 7, 14.1 śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam //
Liṅgapurāṇa
LiPur, 1, 26, 13.2 ṛṣīn kaniṣṭhāṅgulinā śrotriyaḥ sarvasiddhaye //
Haribhaktivilāsa
HBhVil, 3, 194.2 pāṇinā dakṣiṇenaiva saṃhatāṅgulinācamet /
Mugdhāvabodhinī
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //