Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Meghadūta
Śatakatraya
Bhāgavatapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasikapriyā
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa
Rasikasaṃjīvanī

Carakasaṃhitā
Ca, Cik., 3, 270.2 āśleṣācchamayantyāśu pramadāḥ śiśirajvaram //
Mahābhārata
MBh, 2, 70, 2.1 yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā /
Saundarānanda
SaundĀ, 4, 9.2 parasparāśleṣahṛtāṅgarāgaṃ parasparaṃ tanmithunaṃ jahāra //
SaundĀ, 15, 33.2 jātau jātau tathāśleṣo janasya svajanasya ca //
Amaruśataka
AmaruŚ, 1, 15.1 ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
AmaruŚ, 1, 37.1 paṭālagne patyau namayati mukhaṃ jātavinayā haṭhāśleṣaṃ vāñchatyapaharati gātrāṇi nibhṛtam /
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
AmaruŚ, 1, 101.1 caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 69.1 kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā /
AHS, Nidānasthāna, 1, 22.1 duṣṭānnāt parvatāśleṣād grahair janmarkṣapīḍanāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 49.2 ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ //
BKŚS, 25, 93.1 tatas tāv āvayoś caṇḍau tathāśleṣacikitsayā /
Daśakumāracarita
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Divyāvadāna
Divyāv, 3, 173.0 kiṃtu kaṇṭhāśleṣaṃ te dattvā gamiṣyāmi //
Divyāv, 3, 179.0 kaṇṭhāśleṣaṃ dattvā gamiṣyāmi //
Liṅgapurāṇa
LiPur, 1, 6, 7.2 gaṅgāṃ haimavatīṃ jajñe bhavāṅgāśleṣapāvanīm //
LiPur, 1, 29, 31.1 śraddhayā parayā yukto dehāśleṣāmṛtena vai /
Meghadūta
Megh, Pūrvameghaḥ, 3.2 meghāloke bhavati sukhino 'pyanyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe //
Megh, Uttarameghaḥ, 47.1 mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te kathamapi mayā svapnasaṃdarśaneṣu /
Śatakatraya
ŚTr, 2, 70.2 priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ //
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 23.1 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ /
Gītagovinda
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.2 cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ //
Kathāsaritsāgara
KSS, 6, 2, 63.2 tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.2 āśleṣonmukhayāpi mānaparayā manvānayā kaitavaṃ tiryagvakritakaṃdharaṃ valitayā sāsūyam ālokitaḥ //
Ānandakanda
ĀK, 1, 2, 16.2 cumbanasparśanāśleṣaratikarmavicakṣaṇā //
Āryāsaptaśatī
Āsapt, 2, 228.2 tvannistriṃśāśleṣavraṇakiṇarājīyam etasyāḥ //
Āsapt, 2, 266.1 timire'pi dūradṛśyā kaṭhināśleṣe ca rahasi mukharā ca /
Āsapt, 2, 269.2 pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāraguṇaḥ //
Āsapt, 2, 276.2 āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ //
Āsapt, 2, 380.1 pulakitakaṭhorapīvarakucakalaśāśleṣavedanābhijñaḥ /
Āsapt, 2, 426.1 mayi yāsyati kṛtvāvadhidinasaṅkhyaṃ cumbanaṃ tathāśleṣam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 14.0 praśleṣāśleṣapāṭhābhyāṃ sūtram āha maheśvaraḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 55.2 rabhasā vihitāśleṣaḥ śṛṅgāram anusajati //
Haribhaktivilāsa
HBhVil, 3, 110.2 kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ //
Kokilasaṃdeśa
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
KokSam, 2, 41.1 nidrāṃ prāptā kathamapi cirāttatra cālokinī māṃ śūnyāśleṣaṃ viracitavatī hanta ghātāt kucādryoḥ /
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
KokSam, 2, 57.2 spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //