Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 8, 16, 1.0 atha tato brūyāc catuṣṭayāni vānaspatyāni saṃbharata naiyagrodhāny audumbarāṇy āśvatthāni plākṣāṇīti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 16, 29, 5.0 teṣām āśvatthī havirdhānaṃ cāgnīdhraṃ ca bhavataḥ //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 10, 3.0 apāṃ yo madhyato rasas tam aham asmā āmuṣyāyaṇāya puṣṭyai prajananāya gṛhṇāmīty āśvatthena //
BaudhŚS, 18, 10, 8.0 apāṃ yo madhyato rasas tenāham imam āmuṣyāyaṇaṃ puṣṭyai prajananāyābhiṣiñcāmīty āśvatthena //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 5.3 āśvatthy upabhṛt /
Gautamadharmasūtra
GautDhS, 1, 1, 24.0 āśvatthapailavau śeṣe //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 11.0 pārṇabailvāśvatthā daṇḍāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 19.1 araṇīkalpena khādiraḥ pālāśa audumbara āśvatthaśca //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Kauśikasūtra
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 2, 7, 16.0 āśvatthāni kūṭāni bhāṅgāni jālāni //
KauśS, 6, 3, 2.0 āśvatthīr avapannāḥ //
KauśS, 7, 8, 5.0 āśvatthaṃ kṣatriyāya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 35.0 āśvatthy upabhṛt //
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
KātyŚS, 15, 4, 48.0 pātrāṇi ca tūṣṇīṃ pālāśaudumbaranaiyagrodhapādāśvatthāny abhiṣekāya //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
Kāṭhakasaṃhitā
KS, 8, 2, 62.0 yad āśvatthāni bhavanti //
KS, 11, 6, 45.0 saptāśvatthā mayūkhā bhavanti //
KS, 11, 6, 57.0 yad āśvatthā bhavanti //
KS, 15, 5, 9.0 sa yadā śṛto bhavaty atha tat pātram āśvattham apidhāya pavitravatyājyam ānayati //
KS, 19, 10, 73.0 daṃṣṭrābhyāṃ malimlūn agna ity āśvatthīm //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 52.0 yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati //
MS, 1, 6, 5, 57.0 yad āśvatthīḥ samidha ādadhāti teja evāvarunddhe //
MS, 2, 2, 1, 7.0 saptāśvatthā mayūkhā antarvedi śayīran //
MS, 4, 4, 2, 1.38 brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyaḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 15, 4.0 āśvattheṣu palāśeṣu maruto 'śvatthe tasthur iti vacanāt //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 9.8 yad āśvatthaḥ saṃbhāro bhavati /
Taittirīyasaṃhitā
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 5, 1, 10, 14.1 āśvatthīm ādadhāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 10.0 sūryasya dhīmahi cakṣurme pāhi svāhā āśvattham //
Vārāhagṛhyasūtra
VārGS, 5, 27.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati naiyagrodhaṃ kṣatriyāyāśvatthaṃ vaiśyāya /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 2, 1, 2, 27.1 daṃṣṭrābhyām ity āśvatthīm //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 3, 2, 7, 14.1 tasmin pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 3.1 daṃṣṭrābhyāṃ malimlūn ity āśvatthīṃ samidham ādadhāti //
ĀpŚS, 18, 5, 16.1 tam āśvatthair āsapuṭair ūṣapuṭair ubhayair vā vaiśyāḥ pratidiśam arpayanti /
ĀpŚS, 18, 13, 21.2 pālāśa audumbara āśvatthe naiyagrodhe ca //
ĀpŚS, 18, 16, 4.1 āśvatthena paścād vaiśyaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
ĀpŚS, 20, 7, 7.0 ūrdhvam ekādaśān māsād āśvatthe vraje 'śvaṃ badhnanti //
ĀpŚS, 20, 10, 4.1 saṃsthite 'hany abhita āhavanīyaṃ ṣaṭtriṃśatam āśvatthān upatalpān minvanti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 5.1 tasya sarpirāsecanaṃ kṛtvā sarpir āsicyāśvatthīs tisraḥ samidho ghṛtenānvajya samidvatībhir ghṛtavatībhir ṛgbhir abhyādadhati śamīgarbham etad āpnuma iti vadantaḥ /
ŚBM, 5, 2, 1, 17.1 āśvattheṣu palāśeṣūpanaddhā bhavanti /
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 5, 14.1 āśvattham bhavati /
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //