Occurrences

Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Harivaṃśa
Parāśarasmṛtiṭīkā
Śāṅkhāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 3.0 kāya svāheti cāśvamedhikāni trīṇi //
KātyŚS, 21, 2, 9.0 āśvamedhikaṃ madhyamaṃ vratasthāne //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 22.0 āśvamedhikaṃ vāvabhṛtham avetya mucyate //
Āpastambaśrautasūtra
ĀpŚS, 20, 15, 4.2 prākṛtān āśvamedhikāṃś ca //
ĀpŚS, 20, 15, 5.1 agnaye 'nīkavata ity āśvamedhikān /
ĀpŚS, 20, 25, 10.1 āśvamedhikaṃ madhyamaṃ pañcamam ahaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 1.0 niyukteṣu paśuṣu prokṣaṇīradhvaryurādatte 'śvam prokṣiṣyann anvārabdhe yajamāna ādhvarikaṃ yajuranudrutyāśvamedhikaṃ yajuḥ pratipadyate //
ŚBM, 13, 7, 1, 7.1 āśvamedhikam madhyamam pañcamam ahar bhavati /
Mahābhārata
MBh, 1, 2, 210.1 ityāśvamedhikaṃ parva proktam etan mahādbhutam /
Harivaṃśa
HV, 10, 53.1 taṃ cāśvamedhikaṃ so 'śvaṃ samudrād upalabdhavān /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.1 vāhane viśeṣa āśvamedhike darśitaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 10, 2.0 sarvam āśvamedhikam //
ŚāṅkhŚS, 16, 12, 8.0 āśvamedhikānāṃ sutyānāṃ prathame cottame ca //
ŚāṅkhŚS, 16, 14, 1.0 āśvamedhikam ājyāt //