Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Kāmasūtra
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 8, 19.1 aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 8, 1.0 āśvayujyāṃ paurṇamāsyāṃ pṛṣātake pāyasaś carū raudraḥ //
Khādiragṛhyasūtra
KhādGS, 3, 3, 1.0 āśvayujīṃ rudrāya pāyasaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 57, 1.0 āśvayujyām aśvān mahayanti sarvāṇi ca vāhanāni //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
Mānavagṛhyasūtra
MānGS, 2, 3, 4.0 āśvayujyāṃ paurṇamāsyāṃ prātarnityeṣu sthālīpākeṣu sthālīpākam anvāyātayati //
MānGS, 2, 6, 2.0 āśvayujyāṃ paurṇamāsyām //
Pāraskaragṛhyasūtra
PārGS, 2, 16, 1.0 āśvayujyāṃ pṛṣātakāḥ //
PārGS, 2, 16, 2.0 pāyasamaindraṃ śrapayitvā dadhimadhughṛtamiśraṃ juhotīndrāyendrāṇyā aśvibhyām āśvayujyai paurṇamāsyai śarade ceti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 3.0 sthālīpāka āgrayaṇamaṣṭakā piṇḍapitṛyajño māsiśrāddhaṃ caitryāśvayujīti sapta pākayajñāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 1.1 āśvayujyām āśvayujīkarma //
ĀśvGS, 2, 2, 1.1 āśvayujyām āśvayujīkarma //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 16, 1.0 āśvayujyāṃ paurṇamāsyām aindraḥ pāyasaḥ //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 45.0 āśvayujyā vuñ //
Kāmasūtra
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
Viṣṇusmṛti
ViSmṛ, 86, 2.1 kārttikyām āśvayujyāṃ vā //
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
ViSmṛ, 94, 12.1 saṃvatsaranicayī pūrvanicitam āśvayujyāṃ jahyāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.6 aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 57.1 śrāddhaṃ śrāvaṇyāmāgrayaṇaṃ ca caitrāśvayujyāṃ daśapaurṇamāsyām /