Occurrences

Baudhāyanadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.21 om āśvalāyanaṃ śaunakaṃ tarpayāmi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Carakasaṃhitā
Ca, Sū., 1, 9.1 agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau /
Mahābhārata
MBh, 2, 4, 11.4 śvetaketuḥ sahaścaiva kapardī cāśvalāyanaḥ /
MBh, 13, 4, 53.2 cakrako mārutantavyo vātaghno 'thāśvalāyanaḥ //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 51, 25.2 ulūko vidyutaścaiva śādvalo hyāśvalāyanaḥ //
Liṅgapurāṇa
LiPur, 1, 7, 51.1 ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ /
LiPur, 1, 24, 119.2 ulūko vidyutaścaiva śaṃbūko hyāśvalāyanaḥ //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 4.1 atraivāśvalāyanaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 49.0 anavalobhanam āśvalāyanagṛhyapariśiṣṭe 'vagantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.1 āntarāṇi tu lakṣaṇānyāśvalāyanagṛhye 'bhihitāni /