Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 41, 1.0 śaṅkhāya bābhravyāya śaṅkho bābhravyo dakṣāya kātyāyanaya ātreyāya dakṣaḥ kātyāyanir ātreyaḥ kaṃsāya vārakaye kaṃso vārakiḥ proṣṭhapādāya vārakyāya proṣṭhapādo vārakyaḥ kaṃsāya vārakyāya kaṃso vārakyo jayantāya vārakyāya jayanto vārakyaḥ kuberāya vārakyāya kubero vārakyo jayantāya vārakyāya jayanto vārakyo janaśrutāya vārakyāya janaśruto vārakyaḥ sudattāya pārāśaryāya sudattaḥ pārāśaryo 'ṣāḍhāyottarāya pārāśaryāyāṣāḍha uttaraḥ pārāśaryo vipaścite śakunimitrāya pārāśaryāya vipaścicchakunimitraḥ pārāśaryo jayantāya pārāśaryāya jayantaḥ pārāśaryaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 272, 12.0 atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 1.0 athāṣāḍhopākarma kuryāt //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 20.0 avihitam anuvākādhyayanam āṣāḍhavāsantikayoḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
Buddhacarita
BCar, 9, 20.1 dhruvānujau yau balivajrabāhū vaibhrājamāṣāḍhamathāntidevam /
Mahābhārata
MBh, 1, 61, 58.1 āṣāḍho vāyuvegaśca bhūritejāstathaiva ca /
MBh, 5, 4, 22.2 āṣāḍho vāyuvegaśca pūrvapālī ca pārthivaḥ //
MBh, 13, 17, 117.2 āṣāḍhaśca suṣāḍhaśca dhruvo harihaṇo haraḥ //
MBh, 13, 109, 25.1 āṣāḍham ekabhaktena sthitvā māsam atandritaḥ /
Amarakośa
AKośa, 1, 143.1 āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ /
AKośa, 2, 453.1 pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 3.1 asti merugiriprāṃśur āṣāḍho nāma parvataḥ /
BKŚS, 14, 30.2 āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat //
BKŚS, 14, 38.2 gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm //
BKŚS, 20, 163.1 nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca /
Kumārasaṃbhava
KumSaṃ, 5, 30.1 athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā /
Kūrmapurāṇa
KūPur, 1, 16, 49.1 kṛṣṇājinopavītāṅga āṣāḍhena virājitaḥ /
KūPur, 1, 41, 18.1 jyeṣṭhāmūle bhavedindraḥ āṣāḍhe savitā raviḥ /
Liṅgapurāṇa
LiPur, 1, 59, 33.2 jyeṣṭhe māsi bhavedindra āṣāḍhe cāryamā raviḥ //
LiPur, 1, 65, 143.1 āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ /
LiPur, 1, 81, 20.1 āṣāḍhe mauktikaṃ liṅgaṃ śrāvaṇe nīlanirmitam /
LiPur, 1, 83, 35.1 āṣāḍhe māsi cāpyevaṃ naktabhojanatatparaḥ /
LiPur, 1, 84, 38.2 āṣāḍhe ca śubhe māse gṛhaṃ kṛtvā suśobhanam //
Matsyapurāṇa
MPur, 17, 7.2 āṣāḍhasyāpi daśamī māghamāsasya saptamī //
MPur, 53, 17.1 tadāṣāḍhe ca yo dadyādghṛtadhenusamanvitam /
MPur, 55, 9.1 pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya /
MPur, 56, 3.2 jyeṣṭhe paśupatiṃ cārcedāṣāḍhe ugramarcayet //
MPur, 56, 8.1 mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmiti kramāt /
MPur, 62, 24.2 jyeṣṭhe kamalamandārairāṣāḍhe ca navāmbujaiḥ /
MPur, 63, 16.1 pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam /
MPur, 64, 2.1 yadā śuklatṛtīyāyāmāṣāḍharkṣaṃ bhavetkvacit /
MPur, 99, 2.2 āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ /
MPur, 101, 6.1 āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ /
MPur, 101, 11.1 āṣāḍhādivrataṃ yastu varjayennakhakartanam /
MPur, 101, 37.1 āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ /
MPur, 124, 53.2 ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Viṣṇupurāṇa
ViPur, 2, 10, 8.2 rathacitras tathā śukre vasantyāṣāḍhasaṃjñite //
Abhidhānacintāmaṇi
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
Garuḍapurāṇa
GarPur, 1, 42, 2.2 āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā //
GarPur, 1, 58, 11.2 rathacitrastathā śukro vasanty āṣāḍhasaṃjñite //
GarPur, 1, 59, 7.1 āpyās tv āṣāḍhapūrvāstu uttarā vaiśvadevatāḥ /
GarPur, 1, 120, 6.3 lavaṅgāśo bhavedeva āṣāḍhe mādhavīṃ yajet //
GarPur, 1, 137, 7.1 āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /
Kathāsaritsāgara
KSS, 5, 3, 4.1 āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
Kṛṣiparāśara
KṛṣiPar, 1, 60.1 āṣāḍhasya site pakṣe navamyāṃ yadi varṣati /
KṛṣiPar, 1, 155.1 jyaiṣṭhe tu mṛtsamā jñeyā āṣāḍhe kardamānvitā /
KṛṣiPar, 1, 168.3 āṣāḍhe cādhamaṃ proktaṃ śrāvaṇe cādhamādhamam //
KṛṣiPar, 1, 174.1 jyaiṣṭhānte tridinaṃ sārdham āṣāḍhādau tathaiva ca /
KṛṣiPar, 1, 186.2 āṣāḍhe śrāvaṇe māsi dhānyam ākaṭṭayed budhaḥ /
Rasārṇava
RArṇ, 12, 145.1 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 66.0 āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
Ānandakanda
ĀK, 1, 15, 268.1 āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare /
ĀK, 1, 15, 381.2 vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate //
ĀK, 1, 15, 502.1 āṣāḍhe kārttike māse caityadeśe prarohati /
ĀK, 1, 22, 63.2 uttarāṣāḍhanakṣatre grāhyaṃ mandārabandhakam //
ĀK, 1, 23, 366.1 āṣāḍhapūrvapakṣe'syā gṛhītvā bījamuttamam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 1.0 śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 11.1 vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau /
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
Haribhaktivilāsa
HBhVil, 2, 14.1 āṣāḍhe bandhunāśāya śrāvaṇe tu bhayāvaham /
HBhVil, 2, 18.1 āṣāḍhe bandhunāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet /
Rasārṇavakalpa
RAK, 1, 174.1 āṣāḍhe pūrvapakṣe tu gṛhītvā bījamuttamam /
RAK, 1, 382.1 āṣāḍhe māsi samprāpte puṣkariṇyāṃ nidhāpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 146.1 āṣāḍhe māsi niṣpāvāḥ payo deyaṃ tu śrāvaṇe /
SkPur (Rkh), Revākhaṇḍa, 51, 5.1 āṣāḍhasyaiva daśamī māghasyaiva tu saptamī /
SkPur (Rkh), Revākhaṇḍa, 51, 5.2 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā //
SkPur (Rkh), Revākhaṇḍa, 149, 10.2 vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret //