Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 24.1 pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ /
Rām, Bā, 2, 25.1 athopaviśya bhagavān āsane paramārcite /
Rām, Bā, 2, 25.2 vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ //
Rām, Bā, 18, 20.2 narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt //
Rām, Bā, 49, 10.2 āsane bhagavān āstāṃ sahaibhir munisattamaiḥ //
Rām, Bā, 49, 12.1 āsaneṣu yathānyāyam upaviṣṭān samantataḥ /
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 69, 8.1 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata /
Rām, Bā, 71, 14.2 imāny āsanamukhyāni āsātāṃ munipuṃgavau //
Rām, Ay, 1, 35.1 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca /
Rām, Ay, 3, 18.2 dideśa rājā ruciraṃ rāmāya paramāsanam //
Rām, Ay, 3, 19.1 tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ /
Rām, Ay, 4, 11.2 pradiśya cāsmai ruciram āsanaṃ punar abravīt //
Rām, Ay, 5, 22.1 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ /
Rām, Ay, 14, 10.1 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane /
Rām, Ay, 16, 1.1 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe /
Rām, Ay, 31, 13.2 utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ //
Rām, Ay, 40, 12.2 cakarṣeva guṇair baddhvā janaṃ punar ivāsanam //
Rām, Ay, 49, 9.2 cakāra lakṣmaṇaś chittvā sītāyāḥ sukham āsanam //
Rām, Ay, 76, 2.1 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā /
Rām, Ay, 84, 4.2 saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan //
Rām, Ay, 85, 31.1 caturasram asaṃbādhaṃ śayanāsanayānavat /
Rām, Ay, 85, 32.2 kᄆptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam //
Rām, Ay, 85, 35.1 tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca /
Rām, Ay, 85, 36.1 āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca /
Rām, Ay, 85, 36.2 vālavyajanam ādāya nyaṣīdat sacivāsane //
Rām, Ay, 85, 71.2 marmatrāṇāni citrāṇi śayanāny āsanāni ca //
Rām, Ār, 11, 23.1 pratigṛhya ca kākutstham arcayitvāsanodakaiḥ /
Rām, Ār, 30, 5.1 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane /
Rām, Ār, 44, 32.1 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca /
Rām, Ār, 59, 1.2 rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca //
Rām, Ki, 17, 29.2 rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ //
Rām, Ki, 30, 30.1 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān /
Rām, Ki, 31, 1.2 lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān //
Rām, Ki, 32, 19.1 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ /
Rām, Ki, 32, 20.1 haimarājataparyaṅkair bahubhiś ca varāsanaiḥ /
Rām, Ki, 32, 25.1 tataḥ sugrīvam āsīnaṃ kāñcane paramāsane /
Rām, Ki, 32, 27.1 rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ /
Rām, Ki, 33, 3.1 utpapāta hariśreṣṭho hitvā sauvarṇam āsanam /
Rām, Ki, 49, 26.2 maṇikāñcanacitrāṇi śayanāny āsanāni ca //
Rām, Ki, 53, 12.1 vigṛhyāsanam apy āhur durbalena balīyasaḥ /
Rām, Su, 1, 21.1 pānabhūmigataṃ hitvā haimam āsanabhājanam /
Rām, Su, 5, 7.1 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam /
Rām, Su, 5, 7.2 mahārathasamāvāsaṃ mahārathamahāsanam //
Rām, Su, 5, 39.1 jāmbūnadamayānyeva śayanānyāsanāni ca /
Rām, Su, 8, 1.2 avekṣamāṇo hanumān dadarśa śayanāsanam //
Rām, Su, 9, 17.1 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ /
Rām, Su, 13, 4.2 bahvāsanakuthopetāṃ bahubhūmigṛhāyutām //
Rām, Yu, 25, 17.2 pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam //
Rām, Yu, 48, 4.1 sa kāñcanamayaṃ divyam āśritya paramāsanam /
Rām, Yu, 48, 74.1 tato gatvā daśagrīvam āsīnaṃ paramāsane /
Rām, Yu, 50, 4.2 dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham //
Rām, Yu, 50, 4.2 dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham //
Rām, Yu, 50, 8.2 kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam //
Rām, Yu, 50, 9.1 sa tadāsanam āśritya kumbhakarṇo mahābalaḥ /
Rām, Yu, 53, 19.1 athāsanāt samutpatya srajaṃ maṇikṛtāntarām /
Rām, Yu, 81, 1.2 niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan //
Rām, Yu, 110, 22.1 teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam /
Rām, Yu, 115, 51.2 nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān //
Rām, Yu, 116, 12.2 tatheti pratijagrāha niṣasādāsane śubhe //
Rām, Utt, 1, 10.2 rāmo 'bhivādya prayata āsanānyādideśa ha //
Rām, Utt, 1, 11.2 yathārham upaviṣṭāste āsaneṣv ṛṣipuṃgavāḥ //
Rām, Utt, 21, 14.1 tasyāsanāni prāsādān vedikāstaraṇāni ca /
Rām, Utt, 27, 3.1 śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ /
Rām, Utt, 35, 36.2 utpapātāsanaṃ hitvā udvahan kāñcanasrajam //
Rām, Utt, 37, 4.1 etāvad uktvā utthāya kākutsthaḥ paramāsanāt /
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 41, 11.1 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām /
Rām, Utt, 41, 12.1 āsane tu śubhākāre puṣpastabakabhūṣite /
Rām, Utt, 43, 7.2 utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat //
Rām, Utt, 43, 17.2 āsaneṣvādhvam ityuktvā tato vākyaṃ jagāda ha //
Rām, Utt, 45, 2.2 svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham //
Rām, Utt, 50, 5.1 sa tābhyāṃ pūjito rājā svāgatenāsanena ca /
Rām, Utt, 51, 6.1 sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane /
Rām, Utt, 52, 8.2 imānyāsanamukhyāni yathārham upaviśyatām //
Rām, Utt, 54, 10.2 lakṣmaṇāvarajastasthau hitvā sauvarṇam āsanam //
Rām, Utt, 57, 6.2 āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me //
Rām, Utt, 65, 5.1 ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ /
Rām, Utt, 88, 13.2 svāgatenābhinandyainām āsane copaveśayat //
Rām, Utt, 88, 14.1 tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam /
Rām, Utt, 93, 10.2 āsane kāñcane divye niṣasāda mahāyaśāḥ //