Occurrences

Vaikhānasagṛhyasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //