Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 11, 164.1 aiśvaryavartmanilayā viraktā garuḍāsanā /
KūPur, 1, 11, 171.2 sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā //
KūPur, 1, 14, 46.1 sarve vṛṣāsanārūḍhāḥ sabhāryāś cātibhīṣaṇāḥ /
KūPur, 1, 15, 148.2 devāsanagataṃ devaṃ nārāyaṇamanāmayam //
KūPur, 1, 15, 196.2 triśaktyatītāya nirañjanāya sahasraśaktyāsanasaṃsthitāya //
KūPur, 1, 15, 198.2 aiśvaryadharmāsanasaṃsthitāya namaḥ parāntāya bhavodbhavāya //
KūPur, 1, 15, 214.1 vibhāti yā śivāsane śivena sākamavyayā /
KūPur, 1, 21, 66.2 samāveśyāsane ramye pūjayāmāsa bhāvataḥ //
KūPur, 1, 24, 27.2 āsane cāsayāmāsa yogināṃ prathamātithim //
KūPur, 1, 25, 42.1 tatrāsanavare ramye jāmbavatyā sahācyutaḥ /
KūPur, 1, 25, 44.2 nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ //
KūPur, 1, 26, 6.2 āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā //
KūPur, 1, 28, 6.2 bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ //
KūPur, 1, 28, 17.1 āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ /
KūPur, 1, 28, 18.1 uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
KūPur, 1, 29, 16.2 devāsanagatā devī mahādevamapṛcchata //
KūPur, 2, 1, 9.2 samāśvāsyāsanaṃ tasmai tadyogyaṃ samakalpayan //
KūPur, 2, 1, 46.1 athāsminnantare divyamāsanaṃ vimalaṃ śivam /
KūPur, 2, 1, 48.2 vibhrājamānaṃ vimale tasmin dadṛśurāsane //
KūPur, 2, 1, 50.2 tamāsanasthaṃ bhūtānāmīśaṃ dadṛśire kila //
KūPur, 2, 11, 11.2 samādhiśca muniśreṣṭhā yamo niyama āsanam //
KūPur, 2, 11, 43.1 āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā /
KūPur, 2, 11, 44.2 samāsītātmanaḥ padmametadāsanamuttamam //
KūPur, 2, 11, 46.2 samāsītātmanaḥ proktamāsanaṃ svastikaṃ param //
KūPur, 2, 11, 53.1 āsanaṃ svastikaṃ baddhvā padmamardhamathāpi vā /
KūPur, 2, 13, 11.2 na pādukāsanastho vā bahirjānurathāpi vā //
KūPur, 2, 14, 4.1 nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
KūPur, 2, 14, 4.2 gurostu cakṣurviṣaye na yatheṣṭāsano bhavet //
KūPur, 2, 14, 9.2 ākramedāsanaṃ cāsya chāyādīn vā kadācana //
KūPur, 2, 14, 13.1 āsane śayane yāne naiva tiṣṭhet kadācana /
KūPur, 2, 16, 28.1 ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam /
KūPur, 2, 16, 49.2 kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham //
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
KūPur, 2, 19, 1.3 āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu //
KūPur, 2, 19, 20.2 na ca bhinnāsanagato na śayānaḥ sthito 'pi vā //
KūPur, 2, 19, 28.2 na cākāśe na nagno vā nāśucirnāsane kvacit //
KūPur, 2, 22, 23.2 prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca //
KūPur, 2, 22, 24.1 dakṣiṇāmukhayuktāni pitṝṇām āsanāni ca /
KūPur, 2, 22, 25.1 teṣūpaveśayed etān āsanaṃ spṛśya sa dvijam /
KūPur, 2, 27, 27.2 sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet //
KūPur, 2, 30, 9.2 yānaśayyāsanairnityaṃ jānan vai patito bhavet //
KūPur, 2, 32, 16.2 sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayann apaḥ //
KūPur, 2, 33, 4.1 bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /
KūPur, 2, 37, 19.2 aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ //
KūPur, 2, 37, 35.1 prakṣālya pādau vimalaṃ dattvā cāsanamuttamam /
KūPur, 2, 37, 47.1 āsīnamāsane ramye nānāścaryasamanvite /