Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 11.1 pūjārthāsanam arghyādisthāpanaṃ vighnavāraṇam /
HBhVil, 1, 13.2 āvāhanādi tanmudrā āsanādisamarpaṇam //
HBhVil, 1, 81.2 ākrāmed āsanaṃ chāyām āsandīṃ vā kadācana //
HBhVil, 1, 89.2 guruśayyāsanaṃ yānaṃ pāduke pādapīṭhakam /
HBhVil, 1, 92.1 guror vākyāsanaṃ yānaṃ pādukopānahau tathā /
HBhVil, 1, 98.3 āsane śayane vāpi na tiṣṭhed agrato guroḥ //
HBhVil, 2, 82.2 sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ //
HBhVil, 2, 168.2 tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam //
HBhVil, 2, 168.2 tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam //
HBhVil, 2, 177.1 kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam /
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 153.3 svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam //
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi vā //
HBhVil, 4, 87.2 āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca /
HBhVil, 4, 162.2 yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet /
HBhVil, 4, 163.2 lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ //
HBhVil, 4, 165.1 āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ /
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 5, 14.2 āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt //
HBhVil, 5, 17.1 tataś cāsanamantreṇābhimantryābhyarcya cāsanam /
HBhVil, 5, 17.1 tataś cāsanamantreṇābhimantryābhyarcya cāsanam /
HBhVil, 5, 20.1 āsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ /
HBhVil, 5, 20.2 kūrmo devatā āsanābhimantreṇa viniyogaḥ //
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
HBhVil, 5, 22.3 varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam /
HBhVil, 5, 22.4 kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate //
HBhVil, 5, 23.3 vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu //
HBhVil, 5, 24.3 dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane //
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
HBhVil, 5, 25.2 darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam //
HBhVil, 5, 26.2 śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ /
HBhVil, 5, 53.1 pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ /
HBhVil, 5, 238.2 āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ //