Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 2, 21.0 adhaāsanaśāyī //
ĀpDhS, 1, 3, 4.0 kṛṣṇaṃ ced anupastīrṇāsanaśāyī syāt //
ĀpDhS, 1, 6, 26.0 tiṣṭhati ca nāsītānāsanayogavihite //
ĀpDhS, 1, 6, 33.0 deśāt tv āsanāc ca saṃsarpet //
ĀpDhS, 1, 8, 11.0 śayyāsane cācarite nāviśet //
ĀpDhS, 1, 25, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣair apa pāpaṃ nundate //
ĀpDhS, 1, 30, 8.0 saṃdhyoś ca bahirgrāmād āsanaṃ vāgyataś ca //
ĀpDhS, 1, 32, 9.0 pālāśam āsanaṃ pāduke dantaprakṣālanam iti ca varjayet //
ĀpDhS, 2, 4, 16.1 brāhmaṇāyānadhīyānāyāsanam udakam annam iti deyam /
ĀpDhS, 2, 5, 5.0 āsane śayane bhakṣye bhojye vāsasi vā saṃnihite nihīnataravṛttiḥ syāt //
ĀpDhS, 2, 5, 8.0 sthānāsanacaṅkramaṇasmiteṣv anucikīrṣan //
ĀpDhS, 2, 6, 7.0 tam abhimukho 'bhyāgamya yathāvayaḥ sametya tasyāsanam āhārayet //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 7, 17.1 asamudetaś ced atithir bruvāṇa āgacched āsanam udakam annaṃ śrotriyāya dadāmīty eva dadyāt /
ĀpDhS, 2, 17, 17.0 udīcyavṛttis tv āsanagatānāṃ hasteṣūdapātrānayanam //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 22, 23.0 anupastīrṇe śayyāsane //
ĀpDhS, 2, 27, 15.0 vāci pathi śayyāyām āsana iti samībhavato daṇḍatāḍanam //